श्री दसम् ग्रन्थः

पुटः - 255


ਤਜੇ ਹੋਸੰ ॥੫੨੩॥
तजे होसं ॥५२३॥

योद्धवः क्षतिं प्राप्य भ्रमन्ति स्म, तेषां उत्साहः वर्धमानः, क्रोधेन, ते इन्द्रियाणि नष्टुं आरब्धवन्तः।५२३।

ਕਜੇ ਸੰਜੰ ॥
कजे संजं ॥

(ये) कवचेन (शरीराणि) मेखलाः, २.

ਪੂਰੇ ਪੰਜੰ ॥
पूरे पंजं ॥

पञ्च (कवचप्रकाराः) धार्यन्ते ।

ਜੁਝੇ ਖੇਤੰ ॥
जुझे खेतं ॥

युद्धक्षेत्रे युद्धं कुर्वन्ति

ਡਿਗੇ ਚੇਤੰ ॥੫੨੪॥
डिगे चेतं ॥५२४॥

कवचावृताः योद्धा युद्धक्षेत्रे युद्धं प्रारब्धा अचेतनाः पतिताः।५२४।

ਘੇਰੀ ਲੰਕੰ ॥
घेरी लंकं ॥

बाँके सुर्मिया

ਬੀਰੰ ਬੰਕੰ ॥
बीरं बंकं ॥

फोप्पिश् योद्धा लङ्कां व्याप्तवन्तः

ਭਜੀ ਸੈਣੰ ॥
भजी सैणं ॥

लज्जाक्षिभिः च

ਲਜੀ ਨੈਣੰ ॥੫੨੫॥
लजी नैणं ॥५२५॥

दानवसेना लज्जया जगाम ॥५२५॥

ਡਿਗੇ ਸੂਰੰ ॥
डिगे सूरं ॥

वीराः पतिताः, २.

ਭਿਗੇ ਨੂਰੰ ॥
भिगे नूरं ॥

शूराः योद्धवः पतिताः, तेषां मुखानि विराजितानि च |

ਬਯਾਹੈਂ ਹੂਰੰ ॥
बयाहैं हूरं ॥

(ते) विवाहं कुर्वन्ति

ਕਾਮੰ ਪੂਰੰ ॥੫੨੬॥
कामं पूरं ॥५२६॥

स्वर्गकन्यानां विवाहं कृत्वा मनोरथं पूरयन्ति स्म।५२६।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਰਾਮਵਤਾਰ ਮਕਰਾਛ ਕੁੰਭ ਅਨਕੁੰਭ ਬਧਹਿ ਧਯਾਇ ਸਮਾਪਤਮ ਸਤੁ ॥
इति स्री बचित्र नाटके रामवतार मकराछ कुंभ अनकुंभ बधहि धयाइ समापतम सतु ॥

BACHITTAR NATAK इत्यस्मिन् रामावतारे मक्रच्छ्, कुम्भ-अङ्कुम्भयोः वधः इति शीर्षकस्य अध्यायस्य समाप्तिः।

ਅਥ ਰਾਵਨ ਜੁਧ ਕਥਨੰ ॥
अथ रावन जुध कथनं ॥

अधुना रावणेन सह युद्धस्य वर्णनं आरभ्यते :

ਹੋਹਾ ਛੰਦ ॥
होहा छंद ॥

होहा स्तन्जा

ਸੁਣਯੋ ਇਸੰ ॥
सुणयो इसं ॥

राजा (दैत्यानां) (रवण) श्रुतवान्

ਜਿਣਯੋ ਕਿਸੰ ॥
जिणयो किसं ॥

वानराः विजयं प्राप्तवन्तः इति।

ਚਪਯੋ ਚਿਤੰ ॥
चपयो चितं ॥

सः व्यथितः आसीत्

ਬੁਲਯੋ ਬਿਤੰ ॥੫੨੭॥
बुलयो बितं ॥५२७॥

रावणः विजयं श्रुत्वा मनसा अतीव क्रुद्धः सन् प्रचण्डं उद्घोषयितुं प्रवृत्तः।५२७।

ਘਿਰਿਯੋ ਗੜੰ ॥
घिरियो गड़ं ॥

(वानरैः) दुर्गवितृष्णापूर्वकम्

ਰਿਸੰ ਬੜੰ ॥
रिसं बड़ं ॥

(रावणस्य) क्रोधः वर्धितः अस्ति।

ਭਜੀ ਤ੍ਰਿਯੰ ॥
भजी त्रियं ॥

(रावणस्य) भार्याः पलायिताः

ਭ੍ਰਮੀ ਭਯੰ ॥੫੨੮॥
भ्रमी भयं ॥५२८॥

व्याप्तं दुर्गं दृष्ट्वा तस्य क्रोधः अधिकः अभवत्, भयेन पलायमानान् स्त्रियः च दृष्टवान्।५२८।

ਭ੍ਰਮੀ ਤਬੈ ॥
भ्रमी तबै ॥

(रावणस्य) भयम्

ਭਜੀ ਸਭੈ ॥
भजी सभै ॥

सर्वे (स्त्रियः) पलायन्ते।

ਤ੍ਰਿਯੰ ਇਸੰ ॥
त्रियं इसं ॥

रावणस्य भार्याय (मण्डोद्री) ।

ਗਹਯੋ ਕਿਸੰ ॥੫੨੯॥
गहयो किसं ॥५२९॥

सर्वे माया पलायन्ते रावणः केशग्रहणं बाधितवान्।५२९।

ਕਰੈਂ ਹਹੰ ॥
करैं हहं ॥

हाय-हाय इति वदन्

ਅਹੋ ਦਯੰ ॥
अहो दयं ॥

(सा वक्तुं प्रवृत्ता) हे देव!

ਕਰੋ ਗਈ ॥
करो गई ॥

(यदि अस्ति) अवज्ञा कृता अस्ति

ਛਮੋ ਭਈ ॥੫੩੦॥
छमो भई ॥५३०॥

प्रचुरं शोचन्तः ईश्वरं प्रार्थयन्तः पापक्षमायाचन्ते स्म।५३०।

ਸੁਣੀ ਸ੍ਰੁਤੰ ॥
सुणी स्रुतं ॥

(रावण) तस्मै (मन्दोद्री आह्वानम्) .

ਧੁਣੰ ਉਤੰ ॥
धुणं उतं ॥

अहं श्रुतवान्

ਉਠਯੋ ਹਠੀ ॥
उठयो हठी ॥

सो हट्टी (एवं उत्थापितः) २.

ਜਿਮੰ ਭਠੀ ॥੫੩੧॥
जिमं भठी ॥५३१॥

उत्थाय स निरन्तरः रावणः तादृशान् शब्दान् श्रुत्वा अग्निकुण्डः प्रज्वलितः इव आसीत्।५३१।

ਕਛਯੋ ਨਰੰ ॥
कछयो नरं ॥

वीर योद्धा (रावणेन) २.

ਤਜੇ ਸਰੰ ॥
तजे सरं ॥

बाणान् विसृजतु

ਹਣੇ ਕਿਸੰ ॥
हणे किसं ॥

वानरान् च मारितवान्।

ਰੁਕੀ ਦਿਸੰ ॥੫੩੨॥
रुकी दिसं ॥५३२॥

मानुषसैन्यं हन्तुं प्रारब्धा बाणैः सर्वा दिशः बाधिताः ॥५३२॥

ਤ੍ਰਿਣਣਿਣ ਛੰਦ ॥
त्रिणणिण छंद ॥

त्रिनानिन् स्तन्जा

ਤ੍ਰਿਣਣਿਣ ਤੀਰੰ ॥
त्रिणणिण तीरं ॥

बाणाः उड्डीयन्ते, २.

ਬ੍ਰਿਣਣਿਣ ਬੀਰੰ ॥
ब्रिणणिण बीरं ॥

विसर्जिताः शराः योधाः क्षतिग्रस्ताः |

ਢ੍ਰਣਣਣ ਢਾਲੰ ॥
ढ्रणणण ढालं ॥

कवचाः रङ्गयन्ति

ਜ੍ਰਣਣਣ ਜ੍ਵਾਲੰ ॥੫੩੩॥
ज्रणणण ज्वालं ॥५३३॥

कवचानि स्खलितानि च अग्नयः प्रज्वलन्ति स्म।५३३।

ਖ੍ਰਣਣਣ ਖੋਲੰ ॥
ख्रणणण खोलं ॥

(शिरस्य) शिरस्त्राणेषु

ਬ੍ਰਣਣਣ ਬੋਲੰ ॥
ब्रणणण बोलं ॥

तत्र खरखरध्वनिः, .

ਕ੍ਰਣਣਣ ਰੋਸੰ ॥
क्रणणण रोसं ॥

(योद्धा) क्रोधेन