श्री दसम् ग्रन्थः

पुटः - 715


ਸ੍ਰੀ ਭਗਵੰਤ ਭਜਯੋ ਨ ਅਰੇ ਜੜ ਲਾਜ ਹੀ ਲਾਜ ਤੈ ਕਾਜੁ ਬਿਗਾਰਯੋ ॥੨੫॥
स्री भगवंत भजयो न अरे जड़ लाज ही लाज तै काजु बिगारयो ॥२५॥

त्वं भगवन्तं न स्मरसि, ज्वाला लज्जया, मानेन च कार्यस्य क्षतिं करोषि।२५।

ਬੇਦ ਕਤੇਬ ਪੜੇ ਬਹੁਤੇ ਦਿਨ ਭੇਦ ਕਛੂ ਤਿਨ ਕੋ ਨਹਿ ਪਾਯੋ ॥
बेद कतेब पड़े बहुते दिन भेद कछू तिन को नहि पायो ॥

त्वया सुचिरं वेद-कटेब-अध्ययनं कृतम्, परन्तु तदपि भवता तस्य रहस्यं न अवगन्तुं शक्तम्

ਪੂਜਤ ਠੌਰ ਅਨੇਕ ਫਿਰਯੋ ਪਰ ਏਕ ਕਬੈ ਹੀਯ ਮੈ ਨ ਬਸਾਯੋ ॥
पूजत ठौर अनेक फिरयो पर एक कबै हीय मै न बसायो ॥

तं पूजयन् बहुषु स्थानेषु भ्रमन् आसीत्, परन्तु तम् एकं भगवन्तं कदापि न स्वीकृतवान्

ਪਾਹਨ ਕੋ ਅਸਥਾਲਯ ਕੋ ਸਿਰ ਨਯਾਇ ਫਿਰਯੋ ਕਛੁ ਹਾਥਿ ਨ ਆਯੋ ॥
पाहन को असथालय को सिर नयाइ फिरयो कछु हाथि न आयो ॥

त्वं शिलामन्दिरेषु नतशिरः भ्रमन् आसीत्, कुटीरं त्वं किमपि न अवगच्छसि

ਰੇ ਮਨ ਮੂੜ ਅਗੂੜ ਪ੍ਰਭੂ ਤਜਿ ਆਪਨ ਹੂੜ ਕਹਾ ਉਰਝਾਯੋ ॥੨੬॥
रे मन मूड़ अगूड़ प्रभू तजि आपन हूड़ कहा उरझायो ॥२६॥

हे मूर्खचित्त ! त्वं केवलं दुर्बुद्धौ उलझितः आसीः तं तेजस्वीं भगवन्तं त्यक्त्वा।२६।

ਜੋ ਜੁਗਿਯਾਨ ਕੇ ਜਾਇ ਉਠਿ ਆਸ੍ਰਮ ਗੋਰਖ ਕੋ ਤਿਹ ਜਾਪ ਜਪਾਵੈ ॥
जो जुगियान के जाइ उठि आस्रम गोरख को तिह जाप जपावै ॥

यः व्यक्तिः योगिनाश्रमं गत्वा योगिनां गोर्खनामस्मरणं करोति

ਜਾਇ ਸੰਨਯਾਸਨ ਕੇ ਤਿਹ ਕੌ ਕਹਿ ਦਤ ਹੀ ਸਤਿ ਹੈ ਮੰਤ੍ਰ ਦ੍ਰਿੜਾਵੈ ॥
जाइ संनयासन के तिह कौ कहि दत ही सति है मंत्र द्रिड़ावै ॥

कः संन्यासीनां मध्ये दत्तात्रेयमन्त्रं सत्यं कथयति।

ਜੋ ਕੋਊ ਜਾਇ ਤੁਰਕਨ ਮੈ ਮਹਿਦੀਨ ਕੇ ਦੀਨ ਤਿਸੇ ਗਹਿ ਲਯਾਵੈ ॥
जो कोऊ जाइ तुरकन मै महिदीन के दीन तिसे गहि लयावै ॥

यः मुसलमानानां मध्ये गत्वा, तेषां धार्मिकास्थायाः विषये वदति,

ਆਪਹਿ ਬੀਚ ਗਨੈ ਕਰਤਾ ਕਰਤਾਰ ਕੋ ਭੇਦੁ ਨ ਕੋਊ ਬਤਾਵੈ ॥੨੭॥
आपहि बीच गनै करता करतार को भेदु न कोऊ बतावै ॥२७॥

केवलं विद्यामाहात्म्यं दर्शयन्तं मत्वा न तस्य प्रजापतिरहस्यं कथयति।27।

ਜੋ ਜੁਗੀਆਨ ਕੇ ਜਾਇ ਕਹੈ ਸਬ ਜੋਗਨ ਕੋ ਗ੍ਰਿਹ ਮਾਲ ਉਠੈ ਦੈ ॥
जो जुगीआन के जाइ कहै सब जोगन को ग्रिह माल उठै दै ॥

यः योगिनां प्रत्ययात्सर्वं धनं तेभ्यः ददाति दानेन

ਜੋ ਪਰੋ ਭਾਜਿ ਸੰਨ੍ਯਾਸਨ ਕੈ ਕਹੈ ਦਤ ਕੇ ਨਾਮ ਪੈ ਧਾਮ ਲੁਟੈ ਦੈ ॥
जो परो भाजि संन्यासन कै कहै दत के नाम पै धाम लुटै दै ॥

कः दत्तस्य नाम्ना संन्यासीनां द्रव्यं अपव्ययति,

ਜੋ ਕਰਿ ਕੋਊ ਮਸੰਦਨ ਸੌ ਕਹੈ ਸਰਬ ਦਰਬ ਲੈ ਮੋਹਿ ਅਬੈ ਦੈ ॥
जो करि कोऊ मसंदन सौ कहै सरब दरब लै मोहि अबै दै ॥

यः मसन्दानां (धनसङ्ग्रहार्थं नियुक्ताः पुरोहिताः) निर्देशेन सिक्खानां धनं गृहीत्वा मम कृते ददाति,

ਲੇਉ ਹੀ ਲੇਉ ਕਹੈ ਸਬ ਕੋ ਨਰ ਕੋਊ ਨ ਬ੍ਰਹਮ ਬਤਾਇ ਹਮੈ ਦੈ ॥੨੮॥
लेउ ही लेउ कहै सब को नर कोऊ न ब्रहम बताइ हमै दै ॥२८॥

तदा अहं मन्ये यत् एते केवलं स्वार्थ-अनुशासन-विधयः एव तादृशं व्यक्तिं भगवतः रहस्यं मां उपदिशतु इति पृच्छामि।28।

ਜੋ ਕਰਿ ਸੇਵ ਮਸੰਦਨ ਕੀ ਕਹੈ ਆਨਿ ਪ੍ਰਸਾਦਿ ਸਬੈ ਮੋਹਿ ਦੀਜੈ ॥
जो करि सेव मसंदन की कहै आनि प्रसादि सबै मोहि दीजै ॥

यः शिष्यान् सेवन् जनान् प्रभावितं कृत्वा अन्नं तस्मै समर्पयितुं वदति

ਜੋ ਕਛੁ ਮਾਲ ਤਵਾਲਯ ਸੋ ਅਬ ਹੀ ਉਠਿ ਭੇਟ ਹਮਾਰੀ ਹੀ ਕੀਜੈ ॥
जो कछु माल तवालय सो अब ही उठि भेट हमारी ही कीजै ॥

तेषां गृहेषु यत् किमपि आसीत् तत् तस्य पुरतः प्रस्तुतं कुर्वन्तु

ਮੇਰੋ ਈ ਧਯਾਨ ਧਰੋ ਨਿਸਿ ਬਾਸੁਰ ਭੂਲ ਕੈ ਅਉਰ ਕੋ ਨਾਮੁ ਨ ਲੀਜੈ ॥
मेरो ई धयान धरो निसि बासुर भूल कै अउर को नामु न लीजै ॥

तं च चिन्तयितुं याचते, अन्यस्य नाम न स्मरन्तु इति

ਦੀਨੇ ਕੋ ਨਾਮੁ ਸੁਨੈ ਭਜਿ ਰਾਤਹਿ ਲੀਨੇ ਬਿਨਾ ਨਹਿ ਨੈਕੁ ਪ੍ਰਸੀਜੈ ॥੨੯॥
दीने को नामु सुनै भजि रातहि लीने बिना नहि नैकु प्रसीजै ॥२९॥

तस्य मन्त्रमात्रं दातव्यमिति मन्तव्यं किन्तु किमपि न प्रतिगृह्य न प्रसन्नः स्यात्।२९।

ਆਖਨ ਭੀਤਰਿ ਤੇਲ ਕੌ ਡਾਰ ਸੁ ਲੋਗਨ ਨੀਰੁ ਬਹਾਇ ਦਿਖਾਵੈ ॥
आखन भीतरि तेल कौ डार सु लोगन नीरु बहाइ दिखावै ॥

सः, यः नेत्रेषु तैलं स्थापयित्वा केवलं जनान् दर्शयति यत् सः भगवतः प्रेम्णा रोदिति स्म

ਜੋ ਧਨਵਾਨੁ ਲਖੈ ਨਿਜ ਸੇਵਕ ਤਾਹੀ ਪਰੋਸਿ ਪ੍ਰਸਾਦਿ ਜਿਮਾਵੈ ॥
जो धनवानु लखै निज सेवक ताही परोसि प्रसादि जिमावै ॥

यः स्वयम् स्वशिष्याणां धनिकेभ्यः भोजनं सेवते।

ਜੋ ਧਨ ਹੀਨ ਲਖੈ ਤਿਹ ਦੇਤ ਨ ਮਾਗਨ ਜਾਤ ਮੁਖੋ ਨ ਦਿਖਾਵੈ ॥
जो धन हीन लखै तिह देत न मागन जात मुखो न दिखावै ॥

भिक्षाटनेऽपि तु दरिद्राय किमपि न ददाति, द्रष्टुम् अपि न इच्छति,

ਲੂਟਤ ਹੈ ਪਸੁ ਲੋਗਨ ਕੋ ਕਬਹੂੰ ਨ ਪ੍ਰਮੇਸੁਰ ਕੇ ਗੁਨ ਗਾਵੈ ॥੩੦॥
लूटत है पसु लोगन को कबहूं न प्रमेसुर के गुन गावै ॥३०॥

ततः विचार्यतां यत् नीचः जनान् लुण्ठयति एव न च भगवतः स्तुतिं गायति।३०।

ਆਂਖਨ ਮੀਚਿ ਰਹੈ ਬਕ ਕੀ ਜਿਮ ਲੋਗਨ ਏਕ ਪ੍ਰਪੰਚ ਦਿਖਾਯੋ ॥
आंखन मीचि रहै बक की जिम लोगन एक प्रपंच दिखायो ॥

क्रेन इव नेत्रे निमील्य जनानां कृते वञ्चनं प्रदर्शयति

ਨਿਆਤ ਫਿਰਯੋ ਸਿਰੁ ਬਧਕ ਜਯੋ ਧਯਾਨ ਬਿਲੋਕ ਬਿੜਾਲ ਲਜਾਯੋ ॥
निआत फिरयो सिरु बधक जयो धयान बिलोक बिड़ाल लजायो ॥

सः लुब्धक इव शिरः नमति, तस्य ध्यानं दृष्ट्वा बिडालः लज्जां अनुभवति

ਲਾਗਿ ਫਿਰਯੋ ਧਨ ਆਸ ਜਿਤੈ ਤਿਤ ਲੋਗ ਗਯੋ ਪਰਲੋਗ ਗਵਾਯੋ ॥
लागि फिरयो धन आस जितै तित लोग गयो परलोग गवायो ॥

तादृशः केवलं धनसङ्ग्रहकामना भ्रमति, अस्य च परलोकस्य च पुण्यं नष्टं करोति