श्री गुरु ग्रन्थ साहिबः

(सूचिः)

राग माझ
पुटः: 94 - 150

राग माझ पंचम सिख गुरु (श्री गुरु अर्जुन देव जी) द्वारा रचित हुआ। रागस्य उत्पत्तिः पंजाबी लोकसङ्गीतस्य आधारेण अस्ति तथा च तस्य सारः 'आशियाई' इत्यस्य माझाक्षेत्रपरम्पराभ्यः प्रेरितम् आसीत्; प्रियजनस्य पुनरागमनस्य प्रतीक्षायाः आकांक्षायाः च क्रीडा।अस्य रागस्य कारणेन उत्पन्नाः भावनाः प्रायः दीर्घकालं यावत् विरहस्य अनन्तरं स्वसन्ततिस्य पुनरागमनं प्रतीक्षमाणायाः मातुः भावानाम् तुलना कृता अस्ति। तस्याः बालस्य पुनरागमनस्य प्रतीक्षा आशा च अस्ति, यद्यपि तस्मिन् एव क्षणे सा तेषां गृहं प्रत्यागमनस्य अनिश्चिततायाः विषये दुःखदरूपेण अवगतः अस्ति अयं रागः अत्यन्तं प्रेम्णः भावः जीवन्तं करोति तथा च एतत् विरहस्य दुःखेन, पीडया च प्रकाशितं भवति।