अनन्तानन्तानन्तं भगवतः स्तुतिः। सुक दवः नारदश्च ब्रह्मादयः देवाः तस्य गौरवं स्तुतिं गायन्ति। न गणयितुं शक्याः ते गुणाः भगवन् गुरो ।
हे भगवन् त्वं अनन्त असि भगवन् त्वं अनन्त असि भगवन् त्वं मम प्रभुः स्वामी च; केवलं त्वमेव स्वमार्गान् जानासि। ||१||
ये भगवतः समीपे सन्ति, समीपस्थाः - ये भगवतः समीपे निवसन्ति - ते भगवतः विनयशीलाः सेवकाः पवित्राः, भगवतः भक्ताः सन्ति।
ते विनयशीलाः भृत्याः स्वामिना सह नानक जलेन सह प्रलीयते जलम् इव। ||२||१||८||
सारङ्ग, चतुर्थ मेहल : १.
भगवन्तं भगवन्तं स्वामिनं गुरुं च मनसा ध्याय । ईश्वरः सर्वेषु दिव्येषु परमेश्वरः। भगवतः नाम जप राम राम भगवान् मम परम प्रिय प्रियतम। ||१||विराम||
तद्गृहं यस्मिन् भगवतः महिमा स्तुतिः गाय्यते, यत्र पञ्चशब्दाः पञ्च आदिमध्वनयः प्रतिध्वनन्ति - महतीं दैवं तादृशे गृहे निवसन्तस्य ललाटे लिखितम्।
तस्य विनयस्य सर्वाणि पापानि हरन्ति, सर्वाणि दुःखानि हरन्ति, सर्वे रोगाः अपहृताः भवन्ति; कामः क्रोधः लोभः सङ्गः अहङ्कारः अभिमानः च अपहृतः । भगवतः तादृशात् पञ्च चौरान् निष्कासयति । ||१||
भगवतः नाम जपन्तु हे भगवतः पवित्राः; ध्याय विश्वेश्वरं पुण्यजना | ध्यात्वा विचारेण वचनेन च कर्मणा भगवन्तं हर हर। भगवन्तं पूजयन्तु पूजयन्तु च पुण्यजनाः।
भगवतः नाम जप, भगवतः नाम जप। त्वां सर्वपापान् मोचयिष्यति।
निरन्तरं निरन्तरं च जागृताः जागरूकाः च तिष्ठन्तु। आनन्देन भविष्यसि सदा नित्यं विश्वेश्वरं ध्यायसि ।
सेवक नानक- हे भगवन् तव भक्ताः मनसा कामफलं लभन्ते; ते सर्वाणि फलानि फलानि च प्राप्नुवन्ति, चत्वारः महान् आशीर्वादाः च - धर्मी श्रद्धा धनं धनं च कामसिद्धिः मुक्तिः च। ||२||२||९||
सारङ्ग, चतुर्थ मेहल : १.
हे मम मनः भगवन्तं धनेश्वरं, अमृतप्रभवं, परमेश्वरं, सत्यं पारमार्थिकं, ईश्वरं, अन्तःज्ञं, हृदयानां अन्वेषकं च ध्याय।
सः सर्वदुःखनाशकः सर्वशान्तिदाता; मम प्रियेश्वरस्य ईश्वरस्य स्तुतिं गायन्तु। ||१||विराम||
एकैकस्य हृदयस्य गृहे भगवान् निवसति। जले निवसति भगवान् भूमौ निवसति । अन्तरिक्षेषु च अन्तरिक्षेषु च भगवान् वसति। भगवन्तं द्रष्टुं मम एतादृशी महती आकांक्षा अस्ति।
यदि केवलं कश्चन सन्तः, कोऽपि विनयशीलः भगवतः सन्तः, मम पवित्रः प्रियः, आगमिष्यति स्म, मां मार्गं दर्शयितुं।
अहं तस्य विनयस्य पादौ प्रक्षाल्य मालिशं करोमि स्म। ||१||
भगवतः विनयशीलः सेवकः भगवन्तं मिलति, भगवते विश्वासेन; भगवन्तं मिलित्वा गुरमुखं भवति।
मम मनः शरीरं च आनन्दे अस्ति; मया मम सार्वभौमं राजानं दृष्टम्।
सेवकः नानकः अनुग्रहेण धन्यः, भगवतः प्रसादेन धन्यः, विश्वेश्वरस्य अनुग्रहेण धन्यः अस्ति।
ध्यायामि भगवन्तं नाम भगवन्तं रात्रौ दिवा नित्यं नित्यं नित्यम्। ||२||३||१०||
सारङ्ग, चतुर्थ मेहल : १.
निर्भयं भगवन्तं मनसि ध्याय ।
यः सत्यः सत्यः सदा सत्यः।
निर्प्रतिशोधः, अमृतप्रतिमा, २.
जन्मतः परं, स्वयम् अस्ति।
निराकारमात्मधरं ध्यात्वा निशादिनं मनः । ||१||विराम||
भगवतः दर्शनस्य भगवतः दर्शनस्य भगवतः दर्शनस्य भगवतः दर्शनस्य कृते त्रिशतं त्रिंशत् कोटिः देवाः कोटिः सिद्धब्रह्मचारिणः योगिनः च पवित्रतीर्थनदीनां तीर्थयात्रां कुर्वन्ति, उपवासं च कुर्वन्ति।
विनयस्य सेवा अनुमोद्यते, तस्मै जगतः प्रभुः स्वस्य कृपां करोति। ||१||
ते एव भगवतः सत्सन्ताः श्रेष्ठाः उच्छ्रिताः भक्ताः स्वेश्वरप्रियाः ।
येषां पक्षे मम प्रभुः स्वामी च - हे नानक, तेषां मानं भगवान् तारयति। ||२||४||११||