श्री गुरु ग्रन्थ साहिबः

पुटः - 1201


ਹਰਿ ਕੀ ਉਪਮਾ ਅਨਿਕ ਅਨਿਕ ਅਨਿਕ ਗੁਨ ਗਾਵਤ ਸੁਕ ਨਾਰਦ ਬ੍ਰਹਮਾਦਿਕ ਤਵ ਗੁਨ ਸੁਆਮੀ ਗਨਿਨ ਨ ਜਾਤਿ ॥
हरि की उपमा अनिक अनिक अनिक गुन गावत सुक नारद ब्रहमादिक तव गुन सुआमी गनिन न जाति ॥

अनन्तानन्तानन्तं भगवतः स्तुतिः। सुक दवः नारदश्च ब्रह्मादयः देवाः तस्य गौरवं स्तुतिं गायन्ति। न गणयितुं शक्याः ते गुणाः भगवन् गुरो ।

ਤੂ ਹਰਿ ਬੇਅੰਤੁ ਤੂ ਹਰਿ ਬੇਅੰਤੁ ਤੂ ਹਰਿ ਸੁਆਮੀ ਤੂ ਆਪੇ ਹੀ ਜਾਨਹਿ ਆਪਨੀ ਭਾਂਤਿ ॥੧॥
तू हरि बेअंतु तू हरि बेअंतु तू हरि सुआमी तू आपे ही जानहि आपनी भांति ॥१॥

हे भगवन् त्वं अनन्त असि भगवन् त्वं अनन्त असि भगवन् त्वं मम प्रभुः स्वामी च; केवलं त्वमेव स्वमार्गान् जानासि। ||१||

ਹਰਿ ਕੈ ਨਿਕਟਿ ਨਿਕਟਿ ਹਰਿ ਨਿਕਟ ਹੀ ਬਸਤੇ ਤੇ ਹਰਿ ਕੇ ਜਨ ਸਾਧੂ ਹਰਿ ਭਗਾਤ ॥
हरि कै निकटि निकटि हरि निकट ही बसते ते हरि के जन साधू हरि भगात ॥

ये भगवतः समीपे सन्ति, समीपस्थाः - ये भगवतः समीपे निवसन्ति - ते भगवतः विनयशीलाः सेवकाः पवित्राः, भगवतः भक्ताः सन्ति।

ਤੇ ਹਰਿ ਕੇ ਜਨ ਹਰਿ ਸਿਉ ਰਲਿ ਮਿਲੇ ਜੈਸੇ ਜਨ ਨਾਨਕ ਸਲਲੈ ਸਲਲ ਮਿਲਾਤਿ ॥੨॥੧॥੮॥
ते हरि के जन हरि सिउ रलि मिले जैसे जन नानक सललै सलल मिलाति ॥२॥१॥८॥

ते विनयशीलाः भृत्याः स्वामिना सह नानक जलेन सह प्रलीयते जलम् इव। ||२||१||८||

ਸਾਰੰਗ ਮਹਲਾ ੪ ॥
सारंग महला ४ ॥

सारङ्ग, चतुर्थ मेहल : १.

ਜਪਿ ਮਨ ਨਰਹਰੇ ਨਰਹਰ ਸੁਆਮੀ ਹਰਿ ਸਗਲ ਦੇਵ ਦੇਵਾ ਸ੍ਰੀ ਰਾਮ ਰਾਮ ਨਾਮਾ ਹਰਿ ਪ੍ਰੀਤਮੁ ਮੋਰਾ ॥੧॥ ਰਹਾਉ ॥
जपि मन नरहरे नरहर सुआमी हरि सगल देव देवा स्री राम राम नामा हरि प्रीतमु मोरा ॥१॥ रहाउ ॥

भगवन्तं भगवन्तं स्वामिनं गुरुं च मनसा ध्याय । ईश्वरः सर्वेषु दिव्येषु परमेश्वरः। भगवतः नाम जप राम राम भगवान् मम परम प्रिय प्रियतम। ||१||विराम||

ਜਿਤੁ ਗ੍ਰਿਹਿ ਗੁਨ ਗਾਵਤੇ ਹਰਿ ਕੇ ਗੁਨ ਗਾਵਤੇ ਰਾਮ ਗੁਨ ਗਾਵਤੇ ਤਿਤੁ ਗ੍ਰਿਹਿ ਵਾਜੇ ਪੰਚ ਸਬਦ ਵਡ ਭਾਗ ਮਥੋਰਾ ॥
जितु ग्रिहि गुन गावते हरि के गुन गावते राम गुन गावते तितु ग्रिहि वाजे पंच सबद वड भाग मथोरा ॥

तद्गृहं यस्मिन् भगवतः महिमा स्तुतिः गाय्यते, यत्र पञ्चशब्दाः पञ्च आदिमध्वनयः प्रतिध्वनन्ति - महतीं दैवं तादृशे गृहे निवसन्तस्य ललाटे लिखितम्।

ਤਿਨੑ ਜਨ ਕੇ ਸਭਿ ਪਾਪ ਗਏ ਸਭਿ ਦੋਖ ਗਏ ਸਭਿ ਰੋਗ ਗਏ ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਮੋਹੁ ਅਭਿਮਾਨੁ ਗਏ ਤਿਨੑ ਜਨ ਕੇ ਹਰਿ ਮਾਰਿ ਕਢੇ ਪੰਚ ਚੋਰਾ ॥੧॥
तिन जन के सभि पाप गए सभि दोख गए सभि रोग गए कामु क्रोधु लोभु मोहु अभिमानु गए तिन जन के हरि मारि कढे पंच चोरा ॥१॥

तस्य विनयस्य सर्वाणि पापानि हरन्ति, सर्वाणि दुःखानि हरन्ति, सर्वे रोगाः अपहृताः भवन्ति; कामः क्रोधः लोभः सङ्गः अहङ्कारः अभिमानः च अपहृतः । भगवतः तादृशात् पञ्च चौरान् निष्कासयति । ||१||

ਹਰਿ ਰਾਮ ਬੋਲਹੁ ਹਰਿ ਸਾਧੂ ਹਰਿ ਕੇ ਜਨ ਸਾਧੂ ਜਗਦੀਸੁ ਜਪਹੁ ਮਨਿ ਬਚਨਿ ਕਰਮਿ ਹਰਿ ਹਰਿ ਆਰਾਧੂ ਹਰਿ ਕੇ ਜਨ ਸਾਧੂ ॥
हरि राम बोलहु हरि साधू हरि के जन साधू जगदीसु जपहु मनि बचनि करमि हरि हरि आराधू हरि के जन साधू ॥

भगवतः नाम जपन्तु हे भगवतः पवित्राः; ध्याय विश्वेश्वरं पुण्यजना | ध्यात्वा विचारेण वचनेन च कर्मणा भगवन्तं हर हर। भगवन्तं पूजयन्तु पूजयन्तु च पुण्यजनाः।

ਹਰਿ ਰਾਮ ਬੋਲਿ ਹਰਿ ਰਾਮ ਬੋਲਿ ਸਭਿ ਪਾਪ ਗਵਾਧੂ ॥
हरि राम बोलि हरि राम बोलि सभि पाप गवाधू ॥

भगवतः नाम जप, भगवतः नाम जप। त्वां सर्वपापान् मोचयिष्यति।

ਨਿਤ ਨਿਤ ਜਾਗਰਣੁ ਕਰਹੁ ਸਦਾ ਸਦਾ ਆਨੰਦੁ ਜਪਿ ਜਗਦੀਸੁੋਰਾ ॥
नित नित जागरणु करहु सदा सदा आनंदु जपि जगदीसुोरा ॥

निरन्तरं निरन्तरं च जागृताः जागरूकाः च तिष्ठन्तु। आनन्देन भविष्यसि सदा नित्यं विश्वेश्वरं ध्यायसि ।

ਮਨ ਇਛੇ ਫਲ ਪਾਵਹੁ ਸਭੈ ਫਲ ਪਾਵਹੁ ਧਰਮੁ ਅਰਥੁ ਕਾਮ ਮੋਖੁ ਜਨ ਨਾਨਕ ਹਰਿ ਸਿਉ ਮਿਲੇ ਹਰਿ ਭਗਤ ਤੋਰਾ ॥੨॥੨॥੯॥
मन इछे फल पावहु सभै फल पावहु धरमु अरथु काम मोखु जन नानक हरि सिउ मिले हरि भगत तोरा ॥२॥२॥९॥

सेवक नानक- हे भगवन् तव भक्ताः मनसा कामफलं लभन्ते; ते सर्वाणि फलानि फलानि च प्राप्नुवन्ति, चत्वारः महान् आशीर्वादाः च - धर्मी श्रद्धा धनं धनं च कामसिद्धिः मुक्तिः च। ||२||२||९||

ਸਾਰਗ ਮਹਲਾ ੪ ॥
सारग महला ४ ॥

सारङ्ग, चतुर्थ मेहल : १.

ਜਪਿ ਮਨ ਮਾਧੋ ਮਧੁਸੂਦਨੋ ਹਰਿ ਸ੍ਰੀਰੰਗੋ ਪਰਮੇਸਰੋ ਸਤਿ ਪਰਮੇਸਰੋ ਪ੍ਰਭੁ ਅੰਤਰਜਾਮੀ ॥
जपि मन माधो मधुसूदनो हरि स्रीरंगो परमेसरो सति परमेसरो प्रभु अंतरजामी ॥

हे मम मनः भगवन्तं धनेश्वरं, अमृतप्रभवं, परमेश्वरं, सत्यं पारमार्थिकं, ईश्वरं, अन्तःज्ञं, हृदयानां अन्वेषकं च ध्याय।

ਸਭ ਦੂਖਨ ਕੋ ਹੰਤਾ ਸਭ ਸੂਖਨ ਕੋ ਦਾਤਾ ਹਰਿ ਪ੍ਰੀਤਮ ਗੁਨ ਗਾਓੁ ॥੧॥ ਰਹਾਉ ॥
सभ दूखन को हंता सभ सूखन को दाता हरि प्रीतम गुन गाओु ॥१॥ रहाउ ॥

सः सर्वदुःखनाशकः सर्वशान्तिदाता; मम प्रियेश्वरस्य ईश्वरस्य स्तुतिं गायन्तु। ||१||विराम||

ਹਰਿ ਘਟਿ ਘਟੇ ਘਟਿ ਬਸਤਾ ਹਰਿ ਜਲਿ ਥਲੇ ਹਰਿ ਬਸਤਾ ਹਰਿ ਥਾਨ ਥਾਨੰਤਰਿ ਬਸਤਾ ਮੈ ਹਰਿ ਦੇਖਨ ਕੋ ਚਾਓੁ ॥
हरि घटि घटे घटि बसता हरि जलि थले हरि बसता हरि थान थानंतरि बसता मै हरि देखन को चाओु ॥

एकैकस्य हृदयस्य गृहे भगवान् निवसति। जले निवसति भगवान् भूमौ निवसति । अन्तरिक्षेषु च अन्तरिक्षेषु च भगवान् वसति। भगवन्तं द्रष्टुं मम एतादृशी महती आकांक्षा अस्ति।

ਕੋਈ ਆਵੈ ਸੰਤੋ ਹਰਿ ਕਾ ਜਨੁ ਸੰਤੋ ਮੇਰਾ ਪ੍ਰੀਤਮ ਜਨੁ ਸੰਤੋ ਮੋਹਿ ਮਾਰਗੁ ਦਿਖਲਾਵੈ ॥
कोई आवै संतो हरि का जनु संतो मेरा प्रीतम जनु संतो मोहि मारगु दिखलावै ॥

यदि केवलं कश्चन सन्तः, कोऽपि विनयशीलः भगवतः सन्तः, मम पवित्रः प्रियः, आगमिष्यति स्म, मां मार्गं दर्शयितुं।

ਤਿਸੁ ਜਨ ਕੇ ਹਉ ਮਲਿ ਮਲਿ ਧੋਵਾ ਪਾਓੁ ॥੧॥
तिसु जन के हउ मलि मलि धोवा पाओु ॥१॥

अहं तस्य विनयस्य पादौ प्रक्षाल्य मालिशं करोमि स्म। ||१||

ਹਰਿ ਜਨ ਕਉ ਹਰਿ ਮਿਲਿਆ ਹਰਿ ਸਰਧਾ ਤੇ ਮਿਲਿਆ ਗੁਰਮੁਖਿ ਹਰਿ ਮਿਲਿਆ ॥
हरि जन कउ हरि मिलिआ हरि सरधा ते मिलिआ गुरमुखि हरि मिलिआ ॥

भगवतः विनयशीलः सेवकः भगवन्तं मिलति, भगवते विश्वासेन; भगवन्तं मिलित्वा गुरमुखं भवति।

ਮੇਰੈ ਮਨਿ ਤਨਿ ਆਨੰਦ ਭਏ ਮੈ ਦੇਖਿਆ ਹਰਿ ਰਾਓੁ ॥
मेरै मनि तनि आनंद भए मै देखिआ हरि राओु ॥

मम मनः शरीरं च आनन्दे अस्ति; मया मम सार्वभौमं राजानं दृष्टम्।

ਜਨ ਨਾਨਕ ਕਉ ਕਿਰਪਾ ਭਈ ਹਰਿ ਕੀ ਕਿਰਪਾ ਭਈ ਜਗਦੀਸੁਰ ਕਿਰਪਾ ਭਈ ॥
जन नानक कउ किरपा भई हरि की किरपा भई जगदीसुर किरपा भई ॥

सेवकः नानकः अनुग्रहेण धन्यः, भगवतः प्रसादेन धन्यः, विश्वेश्वरस्य अनुग्रहेण धन्यः अस्ति।

ਮੈ ਅਨਦਿਨੋ ਸਦ ਸਦ ਸਦਾ ਹਰਿ ਜਪਿਆ ਹਰਿ ਨਾਓੁ ॥੨॥੩॥੧੦॥
मै अनदिनो सद सद सदा हरि जपिआ हरि नाओु ॥२॥३॥१०॥

ध्यायामि भगवन्तं नाम भगवन्तं रात्रौ दिवा नित्यं नित्यं नित्यम्। ||२||३||१०||

ਸਾਰਗ ਮਹਲਾ ੪ ॥
सारग महला ४ ॥

सारङ्ग, चतुर्थ मेहल : १.

ਜਪਿ ਮਨ ਨਿਰਭਉ ॥
जपि मन निरभउ ॥

निर्भयं भगवन्तं मनसि ध्याय ।

ਸਤਿ ਸਤਿ ਸਦਾ ਸਤਿ ॥
सति सति सदा सति ॥

यः सत्यः सत्यः सदा सत्यः।

ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ॥
निरवैरु अकाल मूरति ॥

निर्प्रतिशोधः, अमृतप्रतिमा, २.

ਆਜੂਨੀ ਸੰਭਉ ॥
आजूनी संभउ ॥

जन्मतः परं, स्वयम् अस्ति।

ਮੇਰੇ ਮਨ ਅਨਦਿਨੁੋ ਧਿਆਇ ਨਿਰੰਕਾਰੁ ਨਿਰਾਹਾਰੀ ॥੧॥ ਰਹਾਉ ॥
मेरे मन अनदिनुो धिआइ निरंकारु निराहारी ॥१॥ रहाउ ॥

निराकारमात्मधरं ध्यात्वा निशादिनं मनः । ||१||विराम||

ਹਰਿ ਦਰਸਨ ਕਉ ਹਰਿ ਦਰਸਨ ਕਉ ਕੋਟਿ ਕੋਟਿ ਤੇਤੀਸ ਸਿਧ ਜਤੀ ਜੋਗੀ ਤਟ ਤੀਰਥ ਪਰਭਵਨ ਕਰਤ ਰਹਤ ਨਿਰਾਹਾਰੀ ॥
हरि दरसन कउ हरि दरसन कउ कोटि कोटि तेतीस सिध जती जोगी तट तीरथ परभवन करत रहत निराहारी ॥

भगवतः दर्शनस्य भगवतः दर्शनस्य भगवतः दर्शनस्य भगवतः दर्शनस्य कृते त्रिशतं त्रिंशत् कोटिः देवाः कोटिः सिद्धब्रह्मचारिणः योगिनः च पवित्रतीर्थनदीनां तीर्थयात्रां कुर्वन्ति, उपवासं च कुर्वन्ति।

ਤਿਨ ਜਨ ਕੀ ਸੇਵਾ ਥਾਇ ਪਈ ਜਿਨੑ ਕਉ ਕਿਰਪਾਲ ਹੋਵਤੁ ਬਨਵਾਰੀ ॥੧॥
तिन जन की सेवा थाइ पई जिन कउ किरपाल होवतु बनवारी ॥१॥

विनयस्य सेवा अनुमोद्यते, तस्मै जगतः प्रभुः स्वस्य कृपां करोति। ||१||

ਹਰਿ ਕੇ ਹੋ ਸੰਤ ਭਲੇ ਤੇ ਊਤਮ ਭਗਤ ਭਲੇ ਜੋ ਭਾਵਤ ਹਰਿ ਰਾਮ ਮੁਰਾਰੀ ॥
हरि के हो संत भले ते ऊतम भगत भले जो भावत हरि राम मुरारी ॥

ते एव भगवतः सत्सन्ताः श्रेष्ठाः उच्छ्रिताः भक्ताः स्वेश्वरप्रियाः ।

ਜਿਨੑ ਕਾ ਅੰਗੁ ਕਰੈ ਮੇਰਾ ਸੁਆਮੀ ਤਿਨੑ ਕੀ ਨਾਨਕ ਹਰਿ ਪੈਜ ਸਵਾਰੀ ॥੨॥੪॥੧੧॥
जिन का अंगु करै मेरा सुआमी तिन की नानक हरि पैज सवारी ॥२॥४॥११॥

येषां पक्षे मम प्रभुः स्वामी च - हे नानक, तेषां मानं भगवान् तारयति। ||२||४||११||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430