बसन्त, पञ्चम मेहल, प्रथम गृह, दु-तुकी : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भक्तानां कथां शृणु मनसा प्रीत्या ध्याय च |
अजमालः एकवारं भगवतः नाम उक्तवान्, त्रातः च अभवत्।
बालमीकः पवित्रस्य कम्पनीं साध-संगतम् अवाप्तवान् ।
भगवान् ध्रुवं ध्रुवं मिलितवान्। ||१||
याचयामि तव सन्तपादरजः |
कृपां कुरु मे भगवन् ललाटे प्रयोजयेम् । ||१||विराम||
गणिका वेश्या त्राता, यदा तस्याः शुकः भगवतः नाम उच्चारयति स्म।
गजः भगवन्तं ध्यात्वा, त्राता च।
सः दरिद्रं ब्राह्मणं सुदामं दारिद्र्यात् मुक्तवान्।
त्वमपि ध्यानं स्पन्दनं च विश्वेश्वरं मनसि । ||२||
कृष्णं बाणं कृत्वा लुब्धकः अपि तारितः।
कुबिजा कुब्जः उद्धारितः, यदा ईश्वरः तस्याः अङ्गुष्ठे स्वपादं स्थापयति स्म।
विनयभावेन बीदरः उद्धारितः अभवत् ।
त्वया अपि भगवन्तं ध्यानं कर्तव्यं मनसि । ||३||
प्रह्लादस्य गौरवं भगवान् एव रक्षितवान्।
न्यायालये यदा सा वस्त्रं विच्छिन्दति स्म तदा अपि द्रोपटी इत्यस्याः गौरवः रक्षितः आसीत् ।
जीवनस्य अन्तिमे क्षणे अपि ये भगवतः सेवां कृतवन्तः ते त्राताः भवन्ति ।
तम् सेवस्व मनसि परं पारं वहसि । ||४||
धनेन भगवन्तं सेवयामास, बालस्य निर्दोषतायाः सह।
गुरुणा सह मिलित्वा त्रिलोचनः सिद्धसिद्धिं प्राप्तवान्।
गुरुः बायनीं स्वस्य दिव्यप्रकाशेन आशीर्वादं दत्तवान्।
हे मम मनसि त्वमपि भगवतः दासः भवितुमर्हति। ||५||
जय दावः अहङ्कारं त्यक्तवान् ।
सैन् नाईः स्वस्य निःस्वार्थसेवाद्वारा उद्धारितः।
मनः न भ्रमतु न भ्रमतु; मा कुत्रापि गच्छतु।
हे मम मनसि त्वमपि लङ्घयिष्यसि; ईश्वरस्य अभयारण्यम् अन्वेष्यताम्। ||६||
तेषु त्वया कृपा कृता भगवन् गुरो ।
त्वया तान् भक्तान् तारितवान्।
तेषां गुणदोषं न गृह्णासि।
तव मार्गान् दृष्ट्वा मया तव सेवायै मनः समर्पितम् । ||७||
कबीरः एकेश्वरं प्रेम्णा ध्यायति स्म।
नाम दवः प्रियेश्वरेण सह निवसति स्म।
रवि दास ध्यात्वा देवं अतुलं सुन्दरम् |
गुरु नानक दैव जगत के स्वामी के मूर्त रूप। ||८||१||
बसन्त, पञ्चम मेहलः १.
मर्त्यः पुनर्जन्मनि असंख्यजीवनं भ्रमति।
स्मरणं विना ध्यानं नरकं पतति ।
भक्तिपूजां विना विच्छिन्नं भवति ।
अबोधो मृत्युदूतेन दण्ड्यते । ||१||
ध्यात्वा स्पन्दस्व सदा जगदीशं सखि ।।
शाबादस्य सत्यं वचनं सदा प्रेम करोतु। ||१||विराम||
सन्तोषः कस्यापि प्रयासेन न आगच्छति।
मायायाः सर्वः शो केवलं धूममेघः एव।
मर्त्यः पापं कर्तुं न संकोचयति।
विषमत्तः पुनर्जन्ममायाति गच्छति च | ||२||
अहङ्कार-आत्म-अभिमानेन कार्यं कुर्वन् तस्य भ्रष्टाचारः केवलं वर्धते।
सङ्गेन लोभेन च जगत् मज्जति।
कामः क्रोधश्च मनः स्वशक्त्या धारयति।
स्वप्नेऽपि न जपते भगवतः नाम । ||३||
कदाचिद् राजा क्वचिद् याचकः ।
सुखदुःखैः संसारः बद्धः अस्ति।
मर्त्यः आत्मनः त्राणार्थं कोऽपि व्यवस्थां न करोति।
पापस्य बन्धः तं धारयति एव। ||४||
न तस्य प्रियाः मित्राणि सहचराः वा सन्ति।
स्वयं यत् रोपयति तत् स्वयं खादति।