श्री गुरु ग्रन्थ साहिबः

पुटः - 610


ਨਾਨਕ ਕਉ ਗੁਰੁ ਪੂਰਾ ਭੇਟਿਓ ਸਗਲੇ ਦੂਖ ਬਿਨਾਸੇ ॥੪॥੫॥
नानक कउ गुरु पूरा भेटिओ सगले दूख बिनासे ॥४॥५॥

नानकः सिद्धगुरुना सह मिलितवान्; तस्य सर्वे दुःखानि निवृत्तानि। ||४||५||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਸੁਖੀਏ ਕਉ ਪੇਖੈ ਸਭ ਸੁਖੀਆ ਰੋਗੀ ਕੈ ਭਾਣੈ ਸਭ ਰੋਗੀ ॥
सुखीए कउ पेखै सभ सुखीआ रोगी कै भाणै सभ रोगी ॥

प्रसन्नस्य व्यक्तिस्य कृते सर्वे सुखिनः इव दृश्यन्ते; रोगी कृते सर्वे रोगी इव दृश्यन्ते।

ਕਰਣ ਕਰਾਵਨਹਾਰ ਸੁਆਮੀ ਆਪਨ ਹਾਥਿ ਸੰਜੋਗੀ ॥੧॥
करण करावनहार सुआमी आपन हाथि संजोगी ॥१॥

प्रभुः स्वामी च कार्यं करोति, अस्मान् च कार्यं करोति; संयोगः तस्य हस्ते अस्ति। ||१||

ਮਨ ਮੇਰੇ ਜਿਨਿ ਅਪੁਨਾ ਭਰਮੁ ਗਵਾਤਾ ॥
मन मेरे जिनि अपुना भरमु गवाता ॥

हे मम, न कश्चित् भ्रान्तः इव भासते, स्वस्य संशयस्य निवृत्तस्य;

ਤਿਸ ਕੈ ਭਾਣੈ ਕੋਇ ਨ ਭੂਲਾ ਜਿਨਿ ਸਗਲੋ ਬ੍ਰਹਮੁ ਪਛਾਤਾ ॥ ਰਹਾਉ ॥
तिस कै भाणै कोइ न भूला जिनि सगलो ब्रहमु पछाता ॥ रहाउ ॥

सः अवगच्छति यत् सर्वे ईश्वरः एव। ||विरामः||

ਸੰਤ ਸੰਗਿ ਜਾ ਕਾ ਮਨੁ ਸੀਤਲੁ ਓਹੁ ਜਾਣੈ ਸਗਲੀ ਠਾਂਢੀ ॥
संत संगि जा का मनु सीतलु ओहु जाणै सगली ठांढी ॥

यस्य मनः सन्तसङ्घे सान्त्वितं भवति, सः सर्वे आनन्दिताः इति मन्यते।

ਹਉਮੈ ਰੋਗਿ ਜਾ ਕਾ ਮਨੁ ਬਿਆਪਿਤ ਓਹੁ ਜਨਮਿ ਮਰੈ ਬਿਲਲਾਤੀ ॥੨॥
हउमै रोगि जा का मनु बिआपित ओहु जनमि मरै बिललाती ॥२॥

अहङ्काररोगेण पीडितचित्तः जन्ममरणयोः क्रन्दति। ||२||

ਗਿਆਨ ਅੰਜਨੁ ਜਾ ਕੀ ਨੇਤ੍ਰੀ ਪੜਿਆ ਤਾ ਕਉ ਸਰਬ ਪ੍ਰਗਾਸਾ ॥
गिआन अंजनु जा की नेत्री पड़िआ ता कउ सरब प्रगासा ॥

अध्यात्मप्रज्ञालेपेन धन्यस्य नेत्रस्य सर्वं स्फुटम्।

ਅਗਿਆਨਿ ਅੰਧੇਰੈ ਸੂਝਸਿ ਨਾਹੀ ਬਹੁੜਿ ਬਹੁੜਿ ਭਰਮਾਤਾ ॥੩॥
अगिआनि अंधेरै सूझसि नाही बहुड़ि बहुड़ि भरमाता ॥३॥

आध्यात्मिकाज्ञानस्य अन्धकारे सः किमपि न पश्यति; पुनर्जन्मनि भ्रमति पुनः पुनः। ||३||

ਸੁਣਿ ਬੇਨੰਤੀ ਸੁਆਮੀ ਅਪੁਨੇ ਨਾਨਕੁ ਇਹੁ ਸੁਖੁ ਮਾਗੈ ॥
सुणि बेनंती सुआमी अपुने नानकु इहु सुखु मागै ॥

मम प्रार्थनां शृणु भगवन् गुरु; नानकः एतत् सुखं याचते-

ਜਹ ਕੀਰਤਨੁ ਤੇਰਾ ਸਾਧੂ ਗਾਵਹਿ ਤਹ ਮੇਰਾ ਮਨੁ ਲਾਗੈ ॥੪॥੬॥
जह कीरतनु तेरा साधू गावहि तह मेरा मनु लागै ॥४॥६॥

यत्र यत्र तव पवित्राः तव स्तुतिकीर्तनं गायन्ति तत्र तत्र मम मनः सक्तं भवतु। ||४||६||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਤਨੁ ਸੰਤਨ ਕਾ ਧਨੁ ਸੰਤਨ ਕਾ ਮਨੁ ਸੰਤਨ ਕਾ ਕੀਆ ॥
तनु संतन का धनु संतन का मनु संतन का कीआ ॥

मम शरीरं सन्तानाम्, मम धनं सन्तानाम्, मम मनः सन्तानाम् अस्ति।

ਸੰਤ ਪ੍ਰਸਾਦਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇਆ ਸਰਬ ਕੁਸਲ ਤਬ ਥੀਆ ॥੧॥
संत प्रसादि हरि नामु धिआइआ सरब कुसल तब थीआ ॥१॥

सन्तप्रसादेन अहं भगवतः नाम ध्यायामि, ततः, सर्वे आरामाः मम समीपम् आगच्छन्ति। ||१||

ਸੰਤਨ ਬਿਨੁ ਅਵਰੁ ਨ ਦਾਤਾ ਬੀਆ ॥
संतन बिनु अवरु न दाता बीआ ॥

सन्तं विना अन्ये दातारः न सन्ति।

ਜੋ ਜੋ ਸਰਣਿ ਪਰੈ ਸਾਧੂ ਕੀ ਸੋ ਪਾਰਗਰਾਮੀ ਕੀਆ ॥ ਰਹਾਉ ॥
जो जो सरणि परै साधू की सो पारगरामी कीआ ॥ रहाउ ॥

यः पवित्रसन्तस्य अभयारण्यं नयति, सः पारं वहति। ||विरामः||

ਕੋਟਿ ਪਰਾਧ ਮਿਟਹਿ ਜਨ ਸੇਵਾ ਹਰਿ ਕੀਰਤਨੁ ਰਸਿ ਗਾਈਐ ॥
कोटि पराध मिटहि जन सेवा हरि कीरतनु रसि गाईऐ ॥

विनयशीलसन्तानाम् सेवां कृत्वा, प्रेम्णा भगवतः गौरवपूर्णस्तुतिं गायित्वा कोटिशो पापाः मेटिताः भवन्ति।

ਈਹਾ ਸੁਖੁ ਆਗੈ ਮੁਖ ਊਜਲ ਜਨ ਕਾ ਸੰਗੁ ਵਡਭਾਗੀ ਪਾਈਐ ॥੨॥
ईहा सुखु आगै मुख ऊजल जन का संगु वडभागी पाईऐ ॥२॥

अस्मिन् जगति शान्तिं प्राप्नोति, परलोके मुखं च प्रकाशते, विनयशीलसन्तैः सह सङ्गतिं कृत्वा, महता सौभाग्येन। ||२||

ਰਸਨਾ ਏਕ ਅਨੇਕ ਗੁਣ ਪੂਰਨ ਜਨ ਕੀ ਕੇਤਕ ਉਪਮਾ ਕਹੀਐ ॥
रसना एक अनेक गुण पूरन जन की केतक उपमा कहीऐ ॥

मम एकः जिह्वा अस्ति, भगवतः विनयशीलः सेवकः असंख्यगुणैः परिपूर्णः अस्ति; कथं तस्य स्तुतिं गायामि?

ਅਗਮ ਅਗੋਚਰ ਸਦ ਅਬਿਨਾਸੀ ਸਰਣਿ ਸੰਤਨ ਕੀ ਲਹੀਐ ॥੩॥
अगम अगोचर सद अबिनासी सरणि संतन की लहीऐ ॥३॥

दुर्गमः अगम्यः शाश्वतः अविचलः प्रभुः सन्तानाम् अभयारण्ये लभ्यते। ||३||

ਨਿਰਗੁਨ ਨੀਚ ਅਨਾਥ ਅਪਰਾਧੀ ਓਟ ਸੰਤਨ ਕੀ ਆਹੀ ॥
निरगुन नीच अनाथ अपराधी ओट संतन की आही ॥

अहं निरर्थकः, नीचः, मित्रहीनः, आश्रयहीनः, पापपूर्णः च अस्मि; अहं सन्तानाम् आश्रयं स्पृहयामि।

ਬੂਡਤ ਮੋਹ ਗ੍ਰਿਹ ਅੰਧ ਕੂਪ ਮਹਿ ਨਾਨਕ ਲੇਹੁ ਨਿਬਾਹੀ ॥੪॥੭॥
बूडत मोह ग्रिह अंध कूप महि नानक लेहु निबाही ॥४॥७॥

गृहसङ्गानाम् गहने अन्धकारगर्ते मग्नोऽस्मि - त्राहि मां भगवन् ! ||४||७||

ਸੋਰਠਿ ਮਹਲਾ ੫ ਘਰੁ ੧ ॥
सोरठि महला ५ घरु १ ॥

सोरत्'ह, पञ्चम मेहल, प्रथम सदन : १.

ਜਾ ਕੈ ਹਿਰਦੈ ਵਸਿਆ ਤੂ ਕਰਤੇ ਤਾ ਕੀ ਤੈਂ ਆਸ ਪੁਜਾਈ ॥
जा कै हिरदै वसिआ तू करते ता की तैं आस पुजाई ॥

प्रजापति भगवन् तेषां कामान् पूरयसि, येषां हृदि त्वं तिष्ठसि।

ਦਾਸ ਅਪੁਨੇ ਕਉ ਤੂ ਵਿਸਰਹਿ ਨਾਹੀ ਚਰਣ ਧੂਰਿ ਮਨਿ ਭਾਈ ॥੧॥
दास अपुने कउ तू विसरहि नाही चरण धूरि मनि भाई ॥१॥

तव दासाः त्वां न विस्मरन्ति; तव पादस्य रजः तेषां मनः प्रियं भवति। ||१||

ਤੇਰੀ ਅਕਥ ਕਥਾ ਕਥਨੁ ਨ ਜਾਈ ॥
तेरी अकथ कथा कथनु न जाई ॥

भवतः अवाच्यवाक्यं वक्तुं न शक्यते।

ਗੁਣ ਨਿਧਾਨ ਸੁਖਦਾਤੇ ਸੁਆਮੀ ਸਭ ਤੇ ਊਚ ਬਡਾਈ ॥ ਰਹਾਉ ॥
गुण निधान सुखदाते सुआमी सभ ते ऊच बडाई ॥ रहाउ ॥

श्रेष्ठनिधे शान्तिदा भगवन् गुरो तव माहात्म्यं सर्वोत्तमम्। ||विरामः||

ਸੋ ਸੋ ਕਰਮ ਕਰਤ ਹੈ ਪ੍ਰਾਣੀ ਜੈਸੀ ਤੁਮ ਲਿਖਿ ਪਾਈ ॥
सो सो करम करत है प्राणी जैसी तुम लिखि पाई ॥

मर्त्यः तानि कर्माणि करोति, तानि च, यानि त्वया दैवविहितानि।

ਸੇਵਕ ਕਉ ਤੁਮ ਸੇਵਾ ਦੀਨੀ ਦਰਸਨੁ ਦੇਖਿ ਅਘਾਈ ॥੨॥
सेवक कउ तुम सेवा दीनी दरसनु देखि अघाई ॥२॥

तव भृत्यः यं त्वत्सेवया आशीषयसि स तव दर्शनदृष्टिं पश्यन् तृप्तः पूर्णः च भवति। ||२||

ਸਰਬ ਨਿਰੰਤਰਿ ਤੁਮਹਿ ਸਮਾਨੇ ਜਾ ਕਉ ਤੁਧੁ ਆਪਿ ਬੁਝਾਈ ॥
सरब निरंतरि तुमहि समाने जा कउ तुधु आपि बुझाई ॥

त्वं सर्वेषु समाहितः स एव एतत् साक्षात्करोति यस्य त्वं अवगमनेन आशीर्वादं ददासि ।

ਗੁਰਪਰਸਾਦਿ ਮਿਟਿਓ ਅਗਿਆਨਾ ਪ੍ਰਗਟ ਭਏ ਸਭ ਠਾਈ ॥੩॥
गुरपरसादि मिटिओ अगिआना प्रगट भए सभ ठाई ॥३॥

गुरुप्रसादेन तस्य आध्यात्मिकाज्ञानं निवर्तते, सः सर्वत्र आदरणीयः भवति। ||३||

ਸੋਈ ਗਿਆਨੀ ਸੋਈ ਧਿਆਨੀ ਸੋਈ ਪੁਰਖੁ ਸੁਭਾਈ ॥
सोई गिआनी सोई धिआनी सोई पुरखु सुभाई ॥

स एव अध्यात्मसंबुद्धः स एव ध्यायः सत्स्वभावः पुरुषः ।

ਕਹੁ ਨਾਨਕ ਜਿਸੁ ਭਏ ਦਇਆਲਾ ਤਾ ਕਉ ਮਨ ਤੇ ਬਿਸਰਿ ਨ ਜਾਈ ॥੪॥੮॥
कहु नानक जिसु भए दइआला ता कउ मन ते बिसरि न जाई ॥४॥८॥

कथयति नानकः यस्य भगवतः दयालुः भवति, सः भगवन्तं मनसा न विस्मरति। ||४||८||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਸਗਲ ਸਮਗ੍ਰੀ ਮੋਹਿ ਵਿਆਪੀ ਕਬ ਊਚੇ ਕਬ ਨੀਚੇ ॥
सगल समग्री मोहि विआपी कब ऊचे कब नीचे ॥

समग्रं सृष्टिः भावात्मकसङ्गे निमग्नः अस्ति; कदाचित्, एकः उच्चः, अन्यदा नीचः च ।

ਸੁਧੁ ਨ ਹੋਈਐ ਕਾਹੂ ਜਤਨਾ ਓੜਕਿ ਕੋ ਨ ਪਹੂਚੇ ॥੧॥
सुधु न होईऐ काहू जतना ओड़कि को न पहूचे ॥१॥

न कश्चित् केनचित् संस्कारेण यन्त्रेण वा शुद्धुं शक्यते; ते स्वलक्ष्यं प्राप्तुं न शक्नुवन्ति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430