नानकः सिद्धगुरुना सह मिलितवान्; तस्य सर्वे दुःखानि निवृत्तानि। ||४||५||
सोरत्'ह, पञ्चम मेहल: १.
प्रसन्नस्य व्यक्तिस्य कृते सर्वे सुखिनः इव दृश्यन्ते; रोगी कृते सर्वे रोगी इव दृश्यन्ते।
प्रभुः स्वामी च कार्यं करोति, अस्मान् च कार्यं करोति; संयोगः तस्य हस्ते अस्ति। ||१||
हे मम, न कश्चित् भ्रान्तः इव भासते, स्वस्य संशयस्य निवृत्तस्य;
सः अवगच्छति यत् सर्वे ईश्वरः एव। ||विरामः||
यस्य मनः सन्तसङ्घे सान्त्वितं भवति, सः सर्वे आनन्दिताः इति मन्यते।
अहङ्काररोगेण पीडितचित्तः जन्ममरणयोः क्रन्दति। ||२||
अध्यात्मप्रज्ञालेपेन धन्यस्य नेत्रस्य सर्वं स्फुटम्।
आध्यात्मिकाज्ञानस्य अन्धकारे सः किमपि न पश्यति; पुनर्जन्मनि भ्रमति पुनः पुनः। ||३||
मम प्रार्थनां शृणु भगवन् गुरु; नानकः एतत् सुखं याचते-
यत्र यत्र तव पवित्राः तव स्तुतिकीर्तनं गायन्ति तत्र तत्र मम मनः सक्तं भवतु। ||४||६||
सोरत्'ह, पञ्चम मेहल: १.
मम शरीरं सन्तानाम्, मम धनं सन्तानाम्, मम मनः सन्तानाम् अस्ति।
सन्तप्रसादेन अहं भगवतः नाम ध्यायामि, ततः, सर्वे आरामाः मम समीपम् आगच्छन्ति। ||१||
सन्तं विना अन्ये दातारः न सन्ति।
यः पवित्रसन्तस्य अभयारण्यं नयति, सः पारं वहति। ||विरामः||
विनयशीलसन्तानाम् सेवां कृत्वा, प्रेम्णा भगवतः गौरवपूर्णस्तुतिं गायित्वा कोटिशो पापाः मेटिताः भवन्ति।
अस्मिन् जगति शान्तिं प्राप्नोति, परलोके मुखं च प्रकाशते, विनयशीलसन्तैः सह सङ्गतिं कृत्वा, महता सौभाग्येन। ||२||
मम एकः जिह्वा अस्ति, भगवतः विनयशीलः सेवकः असंख्यगुणैः परिपूर्णः अस्ति; कथं तस्य स्तुतिं गायामि?
दुर्गमः अगम्यः शाश्वतः अविचलः प्रभुः सन्तानाम् अभयारण्ये लभ्यते। ||३||
अहं निरर्थकः, नीचः, मित्रहीनः, आश्रयहीनः, पापपूर्णः च अस्मि; अहं सन्तानाम् आश्रयं स्पृहयामि।
गृहसङ्गानाम् गहने अन्धकारगर्ते मग्नोऽस्मि - त्राहि मां भगवन् ! ||४||७||
सोरत्'ह, पञ्चम मेहल, प्रथम सदन : १.
प्रजापति भगवन् तेषां कामान् पूरयसि, येषां हृदि त्वं तिष्ठसि।
तव दासाः त्वां न विस्मरन्ति; तव पादस्य रजः तेषां मनः प्रियं भवति। ||१||
भवतः अवाच्यवाक्यं वक्तुं न शक्यते।
श्रेष्ठनिधे शान्तिदा भगवन् गुरो तव माहात्म्यं सर्वोत्तमम्। ||विरामः||
मर्त्यः तानि कर्माणि करोति, तानि च, यानि त्वया दैवविहितानि।
तव भृत्यः यं त्वत्सेवया आशीषयसि स तव दर्शनदृष्टिं पश्यन् तृप्तः पूर्णः च भवति। ||२||
त्वं सर्वेषु समाहितः स एव एतत् साक्षात्करोति यस्य त्वं अवगमनेन आशीर्वादं ददासि ।
गुरुप्रसादेन तस्य आध्यात्मिकाज्ञानं निवर्तते, सः सर्वत्र आदरणीयः भवति। ||३||
स एव अध्यात्मसंबुद्धः स एव ध्यायः सत्स्वभावः पुरुषः ।
कथयति नानकः यस्य भगवतः दयालुः भवति, सः भगवन्तं मनसा न विस्मरति। ||४||८||
सोरत्'ह, पञ्चम मेहल: १.
समग्रं सृष्टिः भावात्मकसङ्गे निमग्नः अस्ति; कदाचित्, एकः उच्चः, अन्यदा नीचः च ।
न कश्चित् केनचित् संस्कारेण यन्त्रेण वा शुद्धुं शक्यते; ते स्वलक्ष्यं प्राप्तुं न शक्नुवन्ति। ||१||