ये स्वस्य सत्यगुरुं सेवन्ते ते प्रमाणिताः स्वीकृताः च भवन्ति।
स्वार्थं अभिमानं च अन्तः निर्मूलयन्ति; ते सच्चिदानन्देन प्रेम्णा लीनाः तिष्ठन्ति।
ये सत्यगुरुं न सेवन्ते ते वृथा प्राणान् अपव्ययन्ति।
यथेष्टं करोति भगवता नानक । अस्मिन् विषये कस्यचित् वचनं नास्ति। ||१||
तृतीय मेहलः १.
दुष्टाशुभपरिवृतचित्तेन जनाः कुकर्म कुर्वन्ति।
अज्ञानिनः द्वन्द्वप्रेमं पूजयन्ति; भगवतः न्यायालये तेषां दण्डः भविष्यति।
अतः आत्मनः प्रकाशं भगवन्तं भजस्व; सत्यगुरुं विना अवगमनं न लभ्यते।
ध्यानं, तपः, तपस्वी आत्म-अनुशासनं च सच्चे गुरुस्य इच्छायाः समर्पणेन प्राप्यते। तस्य प्रसादात् एतत् गृह्यते।
हे नानक, अनेन सहज-जागरूकतायाः सह सेवां कुरु; केवलं भगवतः प्रियं तदनुमोदितम्। ||२||
पौरी : १.
भगवतः नाम जप हर हर मनसि; तत् भवतः शाश्वतं शान्तिं दास्यति, दिवारात्रौ।
भगवतः नाम जप हर हर मनसि; ध्यात्वा सर्वं पापं दुष्कृतं च मेटयिष्यते।
भगवतः नाम जप हर हर मनसि; तया माध्यमेन सर्वं दारिद्र्यं, दुःखं, क्षुधा च दूरं भविष्यति।
भगवतः नाम जप हर हर मनसि; गुरमुख इति स्वप्रेम घोषयतु।
यस्य सच्चिदानन्देन ललाटे एतादृशं पूर्वनिर्धारितं दैवं यस्य सः नाम भगवतः नाम जपेत् । ||१३||
सलोक, तृतीय मेहल : १.
ये सत्यगुरुं न सेवन्ते, ये च शब्दवचनं न चिन्तयन्ति
-आध्यात्मिकं प्रज्ञा तेषां हृदयेषु न प्रविशति; ते लोके मृतशरीर इव भवन्ति।
ते ८४ लक्षं पुनर्जन्मचक्रं गच्छन्ति, ते मृत्युपुनर्जन्मयोः माध्यमेन च नष्टाः भवन्ति ।
स एव सच्चिगुरुं सेवते, यं भगवता स्वयं प्रेरयति।
नामस्य निधिः सच्चे गुरुस्य अन्तः अस्ति; तस्य प्रसादेन लभ्यते ।
ये गुरुशब्दवचनेन यथार्थतया अनुकूलाः सन्ति-तेषां प्रेम सदा सत्यम्।
तेन सह संयुतास्ते नानक पुनर्विरहं करिष्यन्ति । ते अप्रत्यक्षतया ईश्वरे विलीनाः भवन्ति। ||१||
तृतीय मेहलः १.
परोपकारी भगवान् देवं वेद सच्चो भगौते भक्तः |
गुरुप्रसादेन सः आत्मसाक्षात्कारः भवति।
सः स्वस्य भ्रमणशीलं मनः निरुध्य, आत्मनः अन्तः स्वगृहं प्रति आनयति च।
जीवति मृतः तिष्ठति, भगवतः नाम जपेत् ।
एतादृशः भगौटी अत्यन्तं उच्चः भवति।
हे नानक सच्चे विलीयते । ||२||
तृतीय मेहलः १.
वञ्चनपूर्णः, तथापि भगौटीभक्तं कथयति।
पाखण्डेन सः कदापि परमेश्वरं न प्राप्स्यति ।
अन्येषां निन्दां करोति, स्वस्य मलिनया च आत्मनः दूषणं करोति।
बहिः मलं प्रक्षालति, किन्तु तस्य मनसः अशुद्धिः न गच्छति।
सः सत्संगतेन सह सत्यसङ्घेन सह विवादं करोति।
रात्रौ दिवा च दुःखं द्वन्द्वप्रेममग्नः।
न स्मरति भगवतः नाम, तथापि, सः सर्वविधं शून्यकर्म करोति।
पूर्वनिर्धारितं तत् न मेटयितुं शक्यते।
सत्यगुरुसेविना विना मुक्तिर्भवति नानक। ||३||
पौरी : १.
सत्यगुरुं ध्यायन्ति ये भस्म न दह्यन्ते।
सत्यगुरुं ध्यायन्ति ये तृप्ताः पूर्णाः च भवन्ति।
ये सत्यगुरुं ध्यायन्ति ते मृत्युदूतात् न बिभ्यन्ति।