श्री गुरु ग्रन्थ साहिबः

पुटः - 88


ਸਤਿਗੁਰੁ ਸੇਵੇ ਆਪਣਾ ਸੋ ਸਿਰੁ ਲੇਖੈ ਲਾਇ ॥
सतिगुरु सेवे आपणा सो सिरु लेखै लाइ ॥

ये स्वस्य सत्यगुरुं सेवन्ते ते प्रमाणिताः स्वीकृताः च भवन्ति।

ਵਿਚਹੁ ਆਪੁ ਗਵਾਇ ਕੈ ਰਹਨਿ ਸਚਿ ਲਿਵ ਲਾਇ ॥
विचहु आपु गवाइ कै रहनि सचि लिव लाइ ॥

स्वार्थं अभिमानं च अन्तः निर्मूलयन्ति; ते सच्चिदानन्देन प्रेम्णा लीनाः तिष्ठन्ति।

ਸਤਿਗੁਰੁ ਜਿਨੀ ਨ ਸੇਵਿਓ ਤਿਨਾ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇ ॥
सतिगुरु जिनी न सेविओ तिना बिरथा जनमु गवाइ ॥

ये सत्यगुरुं न सेवन्ते ते वृथा प्राणान् अपव्ययन्ति।

ਨਾਨਕ ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋ ਕਰੇ ਕਹਣਾ ਕਿਛੂ ਨ ਜਾਇ ॥੧॥
नानक जो तिसु भावै सो करे कहणा किछू न जाइ ॥१॥

यथेष्टं करोति भगवता नानक । अस्मिन् विषये कस्यचित् वचनं नास्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਨੁ ਵੇਕਾਰੀ ਵੇੜਿਆ ਵੇਕਾਰਾ ਕਰਮ ਕਮਾਇ ॥
मनु वेकारी वेड़िआ वेकारा करम कमाइ ॥

दुष्टाशुभपरिवृतचित्तेन जनाः कुकर्म कुर्वन्ति।

ਦੂਜੈ ਭਾਇ ਅਗਿਆਨੀ ਪੂਜਦੇ ਦਰਗਹ ਮਿਲੈ ਸਜਾਇ ॥
दूजै भाइ अगिआनी पूजदे दरगह मिलै सजाइ ॥

अज्ञानिनः द्वन्द्वप्रेमं पूजयन्ति; भगवतः न्यायालये तेषां दण्डः भविष्यति।

ਆਤਮ ਦੇਉ ਪੂਜੀਐ ਬਿਨੁ ਸਤਿਗੁਰ ਬੂਝ ਨ ਪਾਇ ॥
आतम देउ पूजीऐ बिनु सतिगुर बूझ न पाइ ॥

अतः आत्मनः प्रकाशं भगवन्तं भजस्व; सत्यगुरुं विना अवगमनं न लभ्यते।

ਜਪੁ ਤਪੁ ਸੰਜਮੁ ਭਾਣਾ ਸਤਿਗੁਰੂ ਕਾ ਕਰਮੀ ਪਲੈ ਪਾਇ ॥
जपु तपु संजमु भाणा सतिगुरू का करमी पलै पाइ ॥

ध्यानं, तपः, तपस्वी आत्म-अनुशासनं च सच्चे गुरुस्य इच्छायाः समर्पणेन प्राप्यते। तस्य प्रसादात् एतत् गृह्यते।

ਨਾਨਕ ਸੇਵਾ ਸੁਰਤਿ ਕਮਾਵਣੀ ਜੋ ਹਰਿ ਭਾਵੈ ਸੋ ਥਾਇ ਪਾਇ ॥੨॥
नानक सेवा सुरति कमावणी जो हरि भावै सो थाइ पाइ ॥२॥

हे नानक, अनेन सहज-जागरूकतायाः सह सेवां कुरु; केवलं भगवतः प्रियं तदनुमोदितम्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਹੁ ਮਨ ਮੇਰੇ ਜਿਤੁ ਸਦਾ ਸੁਖੁ ਹੋਵੈ ਦਿਨੁ ਰਾਤੀ ॥
हरि हरि नामु जपहु मन मेरे जितु सदा सुखु होवै दिनु राती ॥

भगवतः नाम जप हर हर मनसि; तत् भवतः शाश्वतं शान्तिं दास्यति, दिवारात्रौ।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਹੁ ਮਨ ਮੇਰੇ ਜਿਤੁ ਸਿਮਰਤ ਸਭਿ ਕਿਲਵਿਖ ਪਾਪ ਲਹਾਤੀ ॥
हरि हरि नामु जपहु मन मेरे जितु सिमरत सभि किलविख पाप लहाती ॥

भगवतः नाम जप हर हर मनसि; ध्यात्वा सर्वं पापं दुष्कृतं च मेटयिष्यते।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਹੁ ਮਨ ਮੇਰੇ ਜਿਤੁ ਦਾਲਦੁ ਦੁਖ ਭੁਖ ਸਭ ਲਹਿ ਜਾਤੀ ॥
हरि हरि नामु जपहु मन मेरे जितु दालदु दुख भुख सभ लहि जाती ॥

भगवतः नाम जप हर हर मनसि; तया माध्यमेन सर्वं दारिद्र्यं, दुःखं, क्षुधा च दूरं भविष्यति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਹੁ ਮਨ ਮੇਰੇ ਮੁਖਿ ਗੁਰਮੁਖਿ ਪ੍ਰੀਤਿ ਲਗਾਤੀ ॥
हरि हरि नामु जपहु मन मेरे मुखि गुरमुखि प्रीति लगाती ॥

भगवतः नाम जप हर हर मनसि; गुरमुख इति स्वप्रेम घोषयतु।

ਜਿਤੁ ਮੁਖਿ ਭਾਗੁ ਲਿਖਿਆ ਧੁਰਿ ਸਾਚੈ ਹਰਿ ਤਿਤੁ ਮੁਖਿ ਨਾਮੁ ਜਪਾਤੀ ॥੧੩॥
जितु मुखि भागु लिखिआ धुरि साचै हरि तितु मुखि नामु जपाती ॥१३॥

यस्य सच्चिदानन्देन ललाटे एतादृशं पूर्वनिर्धारितं दैवं यस्य सः नाम भगवतः नाम जपेत् । ||१३||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਤਿਗੁਰੁ ਜਿਨੀ ਨ ਸੇਵਿਓ ਸਬਦਿ ਨ ਕੀਤੋ ਵੀਚਾਰੁ ॥
सतिगुरु जिनी न सेविओ सबदि न कीतो वीचारु ॥

ये सत्यगुरुं न सेवन्ते, ये च शब्दवचनं न चिन्तयन्ति

ਅੰਤਰਿ ਗਿਆਨੁ ਨ ਆਇਓ ਮਿਰਤਕੁ ਹੈ ਸੰਸਾਰਿ ॥
अंतरि गिआनु न आइओ मिरतकु है संसारि ॥

-आध्यात्मिकं प्रज्ञा तेषां हृदयेषु न प्रविशति; ते लोके मृतशरीर इव भवन्ति।

ਲਖ ਚਉਰਾਸੀਹ ਫੇਰੁ ਪਇਆ ਮਰਿ ਜੰਮੈ ਹੋਇ ਖੁਆਰੁ ॥
लख चउरासीह फेरु पइआ मरि जंमै होइ खुआरु ॥

ते ८४ लक्षं पुनर्जन्मचक्रं गच्छन्ति, ते मृत्युपुनर्जन्मयोः माध्यमेन च नष्टाः भवन्ति ।

ਸਤਿਗੁਰ ਕੀ ਸੇਵਾ ਸੋ ਕਰੇ ਜਿਸ ਨੋ ਆਪਿ ਕਰਾਏ ਸੋਇ ॥
सतिगुर की सेवा सो करे जिस नो आपि कराए सोइ ॥

स एव सच्चिगुरुं सेवते, यं भगवता स्वयं प्रेरयति।

ਸਤਿਗੁਰ ਵਿਚਿ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਕਰਮਿ ਪਰਾਪਤਿ ਹੋਇ ॥
सतिगुर विचि नामु निधानु है करमि परापति होइ ॥

नामस्य निधिः सच्चे गुरुस्य अन्तः अस्ति; तस्य प्रसादेन लभ्यते ।

ਸਚਿ ਰਤੇ ਗੁਰਸਬਦ ਸਿਉ ਤਿਨ ਸਚੀ ਸਦਾ ਲਿਵ ਹੋਇ ॥
सचि रते गुरसबद सिउ तिन सची सदा लिव होइ ॥

ये गुरुशब्दवचनेन यथार्थतया अनुकूलाः सन्ति-तेषां प्रेम सदा सत्यम्।

ਨਾਨਕ ਜਿਸ ਨੋ ਮੇਲੇ ਨ ਵਿਛੁੜੈ ਸਹਜਿ ਸਮਾਵੈ ਸੋਇ ॥੧॥
नानक जिस नो मेले न विछुड़ै सहजि समावै सोइ ॥१॥

तेन सह संयुतास्ते नानक पुनर्विरहं करिष्यन्ति । ते अप्रत्यक्षतया ईश्वरे विलीनाः भवन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸੋ ਭਗਉਤੀ ਜੁੋ ਭਗਵੰਤੈ ਜਾਣੈ ॥
सो भगउती जुो भगवंतै जाणै ॥

परोपकारी भगवान् देवं वेद सच्चो भगौते भक्तः |

ਗੁਰਪਰਸਾਦੀ ਆਪੁ ਪਛਾਣੈ ॥
गुरपरसादी आपु पछाणै ॥

गुरुप्रसादेन सः आत्मसाक्षात्कारः भवति।

ਧਾਵਤੁ ਰਾਖੈ ਇਕਤੁ ਘਰਿ ਆਣੈ ॥
धावतु राखै इकतु घरि आणै ॥

सः स्वस्य भ्रमणशीलं मनः निरुध्य, आत्मनः अन्तः स्वगृहं प्रति आनयति च।

ਜੀਵਤੁ ਮਰੈ ਹਰਿ ਨਾਮੁ ਵਖਾਣੈ ॥
जीवतु मरै हरि नामु वखाणै ॥

जीवति मृतः तिष्ठति, भगवतः नाम जपेत् ।

ਐਸਾ ਭਗਉਤੀ ਉਤਮੁ ਹੋਇ ॥
ऐसा भगउती उतमु होइ ॥

एतादृशः भगौटी अत्यन्तं उच्चः भवति।

ਨਾਨਕ ਸਚਿ ਸਮਾਵੈ ਸੋਇ ॥੨॥
नानक सचि समावै सोइ ॥२॥

हे नानक सच्चे विलीयते । ||२||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਅੰਤਰਿ ਕਪਟੁ ਭਗਉਤੀ ਕਹਾਏ ॥
अंतरि कपटु भगउती कहाए ॥

वञ्चनपूर्णः, तथापि भगौटीभक्तं कथयति।

ਪਾਖੰਡਿ ਪਾਰਬ੍ਰਹਮੁ ਕਦੇ ਨ ਪਾਏ ॥
पाखंडि पारब्रहमु कदे न पाए ॥

पाखण्डेन सः कदापि परमेश्वरं न प्राप्स्यति ।

ਪਰ ਨਿੰਦਾ ਕਰੇ ਅੰਤਰਿ ਮਲੁ ਲਾਏ ॥
पर निंदा करे अंतरि मलु लाए ॥

अन्येषां निन्दां करोति, स्वस्य मलिनया च आत्मनः दूषणं करोति।

ਬਾਹਰਿ ਮਲੁ ਧੋਵੈ ਮਨ ਕੀ ਜੂਠਿ ਨ ਜਾਏ ॥
बाहरि मलु धोवै मन की जूठि न जाए ॥

बहिः मलं प्रक्षालति, किन्तु तस्य मनसः अशुद्धिः न गच्छति।

ਸਤਸੰਗਤਿ ਸਿਉ ਬਾਦੁ ਰਚਾਏ ॥
सतसंगति सिउ बादु रचाए ॥

सः सत्संगतेन सह सत्यसङ्घेन सह विवादं करोति।

ਅਨਦਿਨੁ ਦੁਖੀਆ ਦੂਜੈ ਭਾਇ ਰਚਾਏ ॥
अनदिनु दुखीआ दूजै भाइ रचाए ॥

रात्रौ दिवा च दुःखं द्वन्द्वप्रेममग्नः।

ਹਰਿ ਨਾਮੁ ਨ ਚੇਤੈ ਬਹੁ ਕਰਮ ਕਮਾਏ ॥
हरि नामु न चेतै बहु करम कमाए ॥

न स्मरति भगवतः नाम, तथापि, सः सर्वविधं शून्यकर्म करोति।

ਪੂਰਬ ਲਿਖਿਆ ਸੁ ਮੇਟਣਾ ਨ ਜਾਏ ॥
पूरब लिखिआ सु मेटणा न जाए ॥

पूर्वनिर्धारितं तत् न मेटयितुं शक्यते।

ਨਾਨਕ ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਮੋਖੁ ਨ ਪਾਏ ॥੩॥
नानक बिनु सतिगुर सेवे मोखु न पाए ॥३॥

सत्यगुरुसेविना विना मुक्तिर्भवति नानक। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਤਿਗੁਰੁ ਜਿਨੀ ਧਿਆਇਆ ਸੇ ਕੜਿ ਨ ਸਵਾਹੀ ॥
सतिगुरु जिनी धिआइआ से कड़ि न सवाही ॥

सत्यगुरुं ध्यायन्ति ये भस्म न दह्यन्ते।

ਸਤਿਗੁਰੁ ਜਿਨੀ ਧਿਆਇਆ ਸੇ ਤ੍ਰਿਪਤਿ ਅਘਾਹੀ ॥
सतिगुरु जिनी धिआइआ से त्रिपति अघाही ॥

सत्यगुरुं ध्यायन्ति ये तृप्ताः पूर्णाः च भवन्ति।

ਸਤਿਗੁਰੁ ਜਿਨੀ ਧਿਆਇਆ ਤਿਨ ਜਮ ਡਰੁ ਨਾਹੀ ॥
सतिगुरु जिनी धिआइआ तिन जम डरु नाही ॥

ये सत्यगुरुं ध्यायन्ति ते मृत्युदूतात् न बिभ्यन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430