श्री गुरु ग्रन्थ साहिबः

पुटः - 1171


ਕਾਹੇ ਕਲਰਾ ਸਿੰਚਹੁ ਜਨਮੁ ਗਵਾਵਹੁ ॥
काहे कलरा सिंचहु जनमु गवावहु ॥

किमर्थं त्वं वन्ध्यां क्षारं मृत्तिकां सेचयसि ? त्वं स्वजीवनं अपव्ययसि!

ਕਾਚੀ ਢਹਗਿ ਦਿਵਾਲ ਕਾਹੇ ਗਚੁ ਲਾਵਹੁ ॥੧॥ ਰਹਾਉ ॥
काची ढहगि दिवाल काहे गचु लावहु ॥१॥ रहाउ ॥

एषा पङ्कभित्तिः क्षीणः भवति। प्लास्टरेन तस्य पट्टिकां कर्तुं किमर्थं कष्टं करणीयम् ? ||१||विराम||

ਕਰ ਹਰਿਹਟ ਮਾਲ ਟਿੰਡ ਪਰੋਵਹੁ ਤਿਸੁ ਭੀਤਰਿ ਮਨੁ ਜੋਵਹੁ ॥
कर हरिहट माल टिंड परोवहु तिसु भीतरि मनु जोवहु ॥

तव हस्ताः लोटाः सन्तु, शृङ्खलायां तारिताः, मनः कर्षितुं गोवत् युग्मं कुर्वन्तु; कूपात् जलं उपरि आकर्षयन्तु।

ਅੰਮ੍ਰਿਤੁ ਸਿੰਚਹੁ ਭਰਹੁ ਕਿਆਰੇ ਤਉ ਮਾਲੀ ਕੇ ਹੋਵਹੁ ॥੨॥
अंम्रितु सिंचहु भरहु किआरे तउ माली के होवहु ॥२॥

अम्ब्रोसियल-अमृतेन स्वक्षेत्राणि सिञ्चन्तु, ततः भवन्तः माली-देवस्य स्वामित्वं प्राप्नुयुः। ||२||

ਕਾਮੁ ਕ੍ਰੋਧੁ ਦੁਇ ਕਰਹੁ ਬਸੋਲੇ ਗੋਡਹੁ ਧਰਤੀ ਭਾਈ ॥
कामु क्रोधु दुइ करहु बसोले गोडहु धरती भाई ॥

कामः क्रोधः च भवतः फाल्तुद्वयं भवतु, भवतः कृषिक्षेत्रस्य मलं खनितुं, हे दैवभ्रातरः।

ਜਿਉ ਗੋਡਹੁ ਤਿਉ ਤੁਮੑ ਸੁਖ ਪਾਵਹੁ ਕਿਰਤੁ ਨ ਮੇਟਿਆ ਜਾਈ ॥੩॥
जिउ गोडहु तिउ तुम सुख पावहु किरतु न मेटिआ जाई ॥३॥

यावत् अधिकं खनसि तावत् अधिकं शान्तिं प्राप्स्यसि। भवतः पूर्वकर्माणि मेटयितुं न शक्यन्ते। ||३||

ਬਗੁਲੇ ਤੇ ਫੁਨਿ ਹੰਸੁਲਾ ਹੋਵੈ ਜੇ ਤੂ ਕਰਹਿ ਦਇਆਲਾ ॥
बगुले ते फुनि हंसुला होवै जे तू करहि दइआला ॥

क्रेनः पुनः हंसरूपेण परिणमति यदि इच्छसि करुणेश्वर |

ਪ੍ਰਣਵਤਿ ਨਾਨਕੁ ਦਾਸਨਿ ਦਾਸਾ ਦਇਆ ਕਰਹੁ ਦਇਆਲਾ ॥੪॥੧॥੯॥
प्रणवति नानकु दासनि दासा दइआ करहु दइआला ॥४॥१॥९॥

प्रार्थयति नानकः तव दासदासः करुणामय भगवन् मयि कृपां कुरु। ||४||१||९||

ਬਸੰਤੁ ਮਹਲਾ ੧ ਹਿੰਡੋਲ ॥
बसंतु महला १ हिंडोल ॥

बसन्त, प्रथम मेहल, हिन्दोल : १.

ਸਾਹੁਰੜੀ ਵਥੁ ਸਭੁ ਕਿਛੁ ਸਾਝੀ ਪੇਵਕੜੈ ਧਨ ਵਖੇ ॥
साहुरड़ी वथु सभु किछु साझी पेवकड़ै धन वखे ॥

पतिगृहे भगवतः - परलोके सर्वं संयुक्तस्वामित्वं भवति; किन्तु इह लोके - आत्मा-वधू-मातृपितृगृहे, आत्मा-वधूः तान् पृथक् पृथक् स्वामित्वं धारयति।

ਆਪਿ ਕੁਚਜੀ ਦੋਸੁ ਨ ਦੇਊ ਜਾਣਾ ਨਾਹੀ ਰਖੇ ॥੧॥
आपि कुचजी दोसु न देऊ जाणा नाही रखे ॥१॥

सा स्वयं दुर्शिष्टा अस्ति; कथं सा अन्यस्य दोषं दातुं शक्नोति ? सा एतानि वस्तूनि कथं परिपालयितुं न जानाति। ||१||

ਮੇਰੇ ਸਾਹਿਬਾ ਹਉ ਆਪੇ ਭਰਮਿ ਭੁਲਾਣੀ ॥
मेरे साहिबा हउ आपे भरमि भुलाणी ॥

संशयेन मोहितोऽहं भगवन् गुरो ।

ਅਖਰ ਲਿਖੇ ਸੇਈ ਗਾਵਾ ਅਵਰ ਨ ਜਾਣਾ ਬਾਣੀ ॥੧॥ ਰਹਾਉ ॥
अखर लिखे सेई गावा अवर न जाणा बाणी ॥१॥ रहाउ ॥

अहं त्वया लिखितं वचनं गायामि; अन्यं वचनं न जानामि। ||१||विराम||

ਕਢਿ ਕਸੀਦਾ ਪਹਿਰਹਿ ਚੋਲੀ ਤਾਂ ਤੁਮੑ ਜਾਣਹੁ ਨਾਰੀ ॥
कढि कसीदा पहिरहि चोली तां तुम जाणहु नारी ॥

सा एव भगवतः वधूः इति प्रसिद्धा, या नाम्नि कशीदाकारं करोति।

ਜੇ ਘਰੁ ਰਾਖਹਿ ਬੁਰਾ ਨ ਚਾਖਹਿ ਹੋਵਹਿ ਕੰਤ ਪਿਆਰੀ ॥੨॥
जे घरु राखहि बुरा न चाखहि होवहि कंत पिआरी ॥२॥

या स्वहृदयस्य गृहं रक्षति रक्षति, अशुभं न स्वादयति, सा भर्तुः भगवतः प्रियः स्यात्। ||२||

ਜੇ ਤੂੰ ਪੜਿਆ ਪੰਡਿਤੁ ਬੀਨਾ ਦੁਇ ਅਖਰ ਦੁਇ ਨਾਵਾ ॥
जे तूं पड़िआ पंडितु बीना दुइ अखर दुइ नावा ॥

यदि भवान् विद्वान् बुद्धिमान् धर्मविद् असि तर्हि भगवतः नामाक्षराणां नौका कुरु।

ਪ੍ਰਣਵਤਿ ਨਾਨਕੁ ਏਕੁ ਲੰਘਾਏ ਜੇ ਕਰਿ ਸਚਿ ਸਮਾਵਾਂ ॥੩॥੨॥੧੦॥
प्रणवति नानकु एकु लंघाए जे करि सचि समावां ॥३॥२॥१०॥

प्रार्थयति नानकः, एकः भगवान् त्वां पारं वहति, यदि त्वं सच्चे भगवते विलीयसे। ||३||२||१०||

ਬਸੰਤੁ ਹਿੰਡੋਲ ਮਹਲਾ ੧ ॥
बसंतु हिंडोल महला १ ॥

बसन्त हिन्दोल, प्रथम मेहल: १.

ਰਾਜਾ ਬਾਲਕੁ ਨਗਰੀ ਕਾਚੀ ਦੁਸਟਾ ਨਾਲਿ ਪਿਆਰੋ ॥
राजा बालकु नगरी काची दुसटा नालि पिआरो ॥

राजा बालकमात्रं तस्य पुरं दुर्बलम् । सः दुष्टशत्रुभिः सह प्रेम्णा भवति।

ਦੁਇ ਮਾਈ ਦੁਇ ਬਾਪਾ ਪੜੀਅਹਿ ਪੰਡਿਤ ਕਰਹੁ ਬੀਚਾਰੋ ॥੧॥
दुइ माई दुइ बापा पड़ीअहि पंडित करहु बीचारो ॥१॥

सः स्वमातृद्वयस्य पितृद्वयस्य च विषये पठति; हे पंडित चिन्तयतु। ||१||

ਸੁਆਮੀ ਪੰਡਿਤਾ ਤੁਮੑ ਦੇਹੁ ਮਤੀ ॥
सुआमी पंडिता तुम देहु मती ॥

हे गुरु पण्डित, एतत् विषये मां शिक्षय।

ਕਿਨ ਬਿਧਿ ਪਾਵਉ ਪ੍ਰਾਨਪਤੀ ॥੧॥ ਰਹਾਉ ॥
किन बिधि पावउ प्रानपती ॥१॥ रहाउ ॥

कथं प्राणेश्वरं प्राप्नुयाम् ? ||१||विराम||

ਭੀਤਰਿ ਅਗਨਿ ਬਨਾਸਪਤਿ ਮਉਲੀ ਸਾਗਰੁ ਪੰਡੈ ਪਾਇਆ ॥
भीतरि अगनि बनासपति मउली सागरु पंडै पाइआ ॥

ये वनस्पतयः पुष्पन्ति तेषां अन्तः अग्निः अस्ति; समुद्रः पुटरूपेण बद्धः अस्ति।

ਚੰਦੁ ਸੂਰਜੁ ਦੁਇ ਘਰ ਹੀ ਭੀਤਰਿ ਐਸਾ ਗਿਆਨੁ ਨ ਪਾਇਆ ॥੨॥
चंदु सूरजु दुइ घर ही भीतरि ऐसा गिआनु न पाइआ ॥२॥

आकाशे एकस्मिन् गृहे सूर्यचन्द्रौ निवसतः। न त्वया एतत् ज्ञानं प्राप्तम्। ||२||

ਰਾਮ ਰਵੰਤਾ ਜਾਣੀਐ ਇਕ ਮਾਈ ਭੋਗੁ ਕਰੇਇ ॥
राम रवंता जाणीऐ इक माई भोगु करेइ ॥

सर्वव्यापीं भगवन्तं वेद, एकमातरं खादति - माया।

ਤਾ ਕੇ ਲਖਣ ਜਾਣੀਅਹਿ ਖਿਮਾ ਧਨੁ ਸੰਗ੍ਰਹੇਇ ॥੩॥
ता के लखण जाणीअहि खिमा धनु संग्रहेइ ॥३॥

तादृशस्य चिह्नं विद्धि करुणाधनसङ्ग्रहः । ||३||

ਕਹਿਆ ਸੁਣਹਿ ਨ ਖਾਇਆ ਮਾਨਹਿ ਤਿਨੑਾ ਹੀ ਸੇਤੀ ਵਾਸਾ ॥
कहिआ सुणहि न खाइआ मानहि तिना ही सेती वासा ॥

ये न शृण्वन्ति तेषां सह मनः वसति, न च यत् खादन्ति तत् स्वीकुर्वन्ति।

ਪ੍ਰਣਵਤਿ ਨਾਨਕੁ ਦਾਸਨਿ ਦਾਸਾ ਖਿਨੁ ਤੋਲਾ ਖਿਨੁ ਮਾਸਾ ॥੪॥੩॥੧੧॥
प्रणवति नानकु दासनि दासा खिनु तोला खिनु मासा ॥४॥३॥११॥

भगवतः दासस्य दासः नानकः प्रार्थयति-एकं क्षणं मनः विशालं, परं क्षणं, तत् लघु। ||४||३||११||

ਬਸੰਤੁ ਹਿੰਡੋਲ ਮਹਲਾ ੧ ॥
बसंतु हिंडोल महला १ ॥

बसन्त हिन्दोल, प्रथम मेहल: १.

ਸਾਚਾ ਸਾਹੁ ਗੁਰੂ ਸੁਖਦਾਤਾ ਹਰਿ ਮੇਲੇ ਭੁਖ ਗਵਾਏ ॥
साचा साहु गुरू सुखदाता हरि मेले भुख गवाए ॥

गुरुः सच्चः बैंकरः, शान्तिदाता; मर्त्यं भगवता सह संयोजयति, तस्य क्षुधां तर्पयति।

ਕਰਿ ਕਿਰਪਾ ਹਰਿ ਭਗਤਿ ਦ੍ਰਿੜਾਏ ਅਨਦਿਨੁ ਹਰਿ ਗੁਣ ਗਾਏ ॥੧॥
करि किरपा हरि भगति द्रिड़ाए अनदिनु हरि गुण गाए ॥१॥

अनुग्रहं दत्त्वा सः भगवतः भक्तिपूजां अन्तः रोपयति; ततः रात्रौ दिवा वयं भगवतः महिमामयी स्तुतिं गायामः। ||१||

ਮਤ ਭੂਲਹਿ ਰੇ ਮਨ ਚੇਤਿ ਹਰੀ ॥
मत भूलहि रे मन चेति हरी ॥

हे मम मनसि भगवन्तं मा विस्मर; तं चैतन्ये स्थापयतु।

ਬਿਨੁ ਗੁਰ ਮੁਕਤਿ ਨਾਹੀ ਤ੍ਰੈ ਲੋਈ ਗੁਰਮੁਖਿ ਪਾਈਐ ਨਾਮੁ ਹਰੀ ॥੧॥ ਰਹਾਉ ॥
बिनु गुर मुकति नाही त्रै लोई गुरमुखि पाईऐ नामु हरी ॥१॥ रहाउ ॥

गुरुं विना न कश्चित् त्रिषु लोकेषु मुच्यते। गुरमुखः भगवतः नाम प्राप्नोति। ||१||विराम||

ਬਿਨੁ ਭਗਤੀ ਨਹੀ ਸਤਿਗੁਰੁ ਪਾਈਐ ਬਿਨੁ ਭਾਗਾ ਨਹੀ ਭਗਤਿ ਹਰੀ ॥
बिनु भगती नही सतिगुरु पाईऐ बिनु भागा नही भगति हरी ॥

भक्तिपूजां विना सत्यगुरुः न लभ्यते। सुदैवं विना भक्तिपूजा न लभ्यते ।

ਬਿਨੁ ਭਾਗਾ ਸਤਸੰਗੁ ਨ ਪਾਈਐ ਕਰਮਿ ਮਿਲੈ ਹਰਿ ਨਾਮੁ ਹਰੀ ॥੨॥
बिनु भागा सतसंगु न पाईऐ करमि मिलै हरि नामु हरी ॥२॥

सद्भाग्यं विना सत्संगतः सत्यसङ्घः न लभ्यते। सत्कर्मप्रसादात् भगवतः नाम गृह्यते । ||२||

ਘਟਿ ਘਟਿ ਗੁਪਤੁ ਉਪਾਏ ਵੇਖੈ ਪਰਗਟੁ ਗੁਰਮੁਖਿ ਸੰਤ ਜਨਾ ॥
घटि घटि गुपतु उपाए वेखै परगटु गुरमुखि संत जना ॥

प्रत्येकं हृदये भगवान् निगूढः अस्ति; सः सर्वान् सृजति, पश्यति च। सः विनम्रेषु, साधुगुर्मुखेषु आत्मानं प्रकाशयति।

ਹਰਿ ਹਰਿ ਕਰਹਿ ਸੁ ਹਰਿ ਰੰਗਿ ਭੀਨੇ ਹਰਿ ਜਲੁ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਮਨਾ ॥੩॥
हरि हरि करहि सु हरि रंगि भीने हरि जलु अंम्रित नामु मना ॥३॥

हर हर हर इति नाम जपन्ति ये भगवतः प्रेम्णा सिक्ताः भवन्ति। तेषां मनः भगवतः नाम नामस्य अम्ब्रोसियलजलेन सिक्तम् अस्ति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430