किमर्थं त्वं वन्ध्यां क्षारं मृत्तिकां सेचयसि ? त्वं स्वजीवनं अपव्ययसि!
एषा पङ्कभित्तिः क्षीणः भवति। प्लास्टरेन तस्य पट्टिकां कर्तुं किमर्थं कष्टं करणीयम् ? ||१||विराम||
तव हस्ताः लोटाः सन्तु, शृङ्खलायां तारिताः, मनः कर्षितुं गोवत् युग्मं कुर्वन्तु; कूपात् जलं उपरि आकर्षयन्तु।
अम्ब्रोसियल-अमृतेन स्वक्षेत्राणि सिञ्चन्तु, ततः भवन्तः माली-देवस्य स्वामित्वं प्राप्नुयुः। ||२||
कामः क्रोधः च भवतः फाल्तुद्वयं भवतु, भवतः कृषिक्षेत्रस्य मलं खनितुं, हे दैवभ्रातरः।
यावत् अधिकं खनसि तावत् अधिकं शान्तिं प्राप्स्यसि। भवतः पूर्वकर्माणि मेटयितुं न शक्यन्ते। ||३||
क्रेनः पुनः हंसरूपेण परिणमति यदि इच्छसि करुणेश्वर |
प्रार्थयति नानकः तव दासदासः करुणामय भगवन् मयि कृपां कुरु। ||४||१||९||
बसन्त, प्रथम मेहल, हिन्दोल : १.
पतिगृहे भगवतः - परलोके सर्वं संयुक्तस्वामित्वं भवति; किन्तु इह लोके - आत्मा-वधू-मातृपितृगृहे, आत्मा-वधूः तान् पृथक् पृथक् स्वामित्वं धारयति।
सा स्वयं दुर्शिष्टा अस्ति; कथं सा अन्यस्य दोषं दातुं शक्नोति ? सा एतानि वस्तूनि कथं परिपालयितुं न जानाति। ||१||
संशयेन मोहितोऽहं भगवन् गुरो ।
अहं त्वया लिखितं वचनं गायामि; अन्यं वचनं न जानामि। ||१||विराम||
सा एव भगवतः वधूः इति प्रसिद्धा, या नाम्नि कशीदाकारं करोति।
या स्वहृदयस्य गृहं रक्षति रक्षति, अशुभं न स्वादयति, सा भर्तुः भगवतः प्रियः स्यात्। ||२||
यदि भवान् विद्वान् बुद्धिमान् धर्मविद् असि तर्हि भगवतः नामाक्षराणां नौका कुरु।
प्रार्थयति नानकः, एकः भगवान् त्वां पारं वहति, यदि त्वं सच्चे भगवते विलीयसे। ||३||२||१०||
बसन्त हिन्दोल, प्रथम मेहल: १.
राजा बालकमात्रं तस्य पुरं दुर्बलम् । सः दुष्टशत्रुभिः सह प्रेम्णा भवति।
सः स्वमातृद्वयस्य पितृद्वयस्य च विषये पठति; हे पंडित चिन्तयतु। ||१||
हे गुरु पण्डित, एतत् विषये मां शिक्षय।
कथं प्राणेश्वरं प्राप्नुयाम् ? ||१||विराम||
ये वनस्पतयः पुष्पन्ति तेषां अन्तः अग्निः अस्ति; समुद्रः पुटरूपेण बद्धः अस्ति।
आकाशे एकस्मिन् गृहे सूर्यचन्द्रौ निवसतः। न त्वया एतत् ज्ञानं प्राप्तम्। ||२||
सर्वव्यापीं भगवन्तं वेद, एकमातरं खादति - माया।
तादृशस्य चिह्नं विद्धि करुणाधनसङ्ग्रहः । ||३||
ये न शृण्वन्ति तेषां सह मनः वसति, न च यत् खादन्ति तत् स्वीकुर्वन्ति।
भगवतः दासस्य दासः नानकः प्रार्थयति-एकं क्षणं मनः विशालं, परं क्षणं, तत् लघु। ||४||३||११||
बसन्त हिन्दोल, प्रथम मेहल: १.
गुरुः सच्चः बैंकरः, शान्तिदाता; मर्त्यं भगवता सह संयोजयति, तस्य क्षुधां तर्पयति।
अनुग्रहं दत्त्वा सः भगवतः भक्तिपूजां अन्तः रोपयति; ततः रात्रौ दिवा वयं भगवतः महिमामयी स्तुतिं गायामः। ||१||
हे मम मनसि भगवन्तं मा विस्मर; तं चैतन्ये स्थापयतु।
गुरुं विना न कश्चित् त्रिषु लोकेषु मुच्यते। गुरमुखः भगवतः नाम प्राप्नोति। ||१||विराम||
भक्तिपूजां विना सत्यगुरुः न लभ्यते। सुदैवं विना भक्तिपूजा न लभ्यते ।
सद्भाग्यं विना सत्संगतः सत्यसङ्घः न लभ्यते। सत्कर्मप्रसादात् भगवतः नाम गृह्यते । ||२||
प्रत्येकं हृदये भगवान् निगूढः अस्ति; सः सर्वान् सृजति, पश्यति च। सः विनम्रेषु, साधुगुर्मुखेषु आत्मानं प्रकाशयति।
हर हर हर इति नाम जपन्ति ये भगवतः प्रेम्णा सिक्ताः भवन्ति। तेषां मनः भगवतः नाम नामस्य अम्ब्रोसियलजलेन सिक्तम् अस्ति। ||३||