नानकः वदति, स जीवेभ्यः प्राणान् प्रयच्छति; स्वेच्छानुसारेण मां प्रभो पालय । ||५||१९||
आसा, प्रथम मेहल : १.
शरीरं ब्राह्मणं भवतु, मनः कटिवस्त्रं भवतु;
आध्यात्मिकं प्रज्ञा पवित्रसूत्रं भवतु, ध्यानं च अनुष्ठानवलयम्।
भगवतः नाम तस्य स्तुतिं च मम शुद्धिस्नानं अन्वेषयामि।
गुरुप्रसादेन अहं ईश्वरे लीनः अस्मि। ||१||
एवं प्रकारेण भगवान् चिन्तय पण्डित धर्मविद्
यथा तस्य नाम भवन्तं पवित्रं करोति, तस्य नाम भवतः अध्ययनं भवतु, तस्य नाम भवतः बुद्धिः जीवनपद्धतिः च भवतु। ||१||विराम||
बाह्यं पवित्रसूत्रं यावत् दिव्यज्योतिः अन्तः भवति तावत् एव सार्थकम्।
अतः नाम स्मरणं भगवतः नाम, कटिवस्त्रं, ललाटस्य अनुष्ठानचिह्नं च कुरुत।
इह परं नाम एव तव पार्श्वे तिष्ठति।
अन्यानि कर्माणि मा अन्वेष्टुम्, नाम विहाय। ||२||
प्रेमापासनायां भगवन्तं भजस्व, मायाकामं च दहतु।
एकेश्वरं पश्य, अन्यं मा अन्वेष्यताम्।
यथार्थस्य विषये अवगताः भवन्तु, दशमद्वारस्य आकाशे;
भगवतः वचनं उच्चैः पठन्तु, तस्य चिन्तनं च कुर्वन्तु। ||३||
तस्य प्रेमस्य आहारेन सह संशयः भयं च प्रयान्ति।
भगवन्तं निशाचरं कृत्वा कोऽपि चोरः प्रवेशं कर्तुं साहसं न करिष्यति।
एकदेवस्य ज्ञानं तव ललाटे अनुष्ठानचिह्नं भवतु।
ईश्वरः भवतः अन्तः अस्ति इति साक्षात्कारः भवतः विवेकः भवतु। ||४||
संस्कारकर्मणां माध्यमेन ईश्वरः जितुम् न शक्यते;
पवित्रशास्त्रपाठेन तस्य मूल्यं न अनुमानयितुं शक्यते।
अष्टादश पुराणश्चतुर्वेदश्च तस्य रहस्यं न जानन्ति।
नानक सच्चे गुरुणा मे भगवन्तं दर्शितम्। ||५||२०||
आसा, प्रथम मेहल : १.
स एव निःस्वार्थः सेवकः दासः विनयशीलः भक्तः ।
यो गुरमुखत्वेन स्वामिनः स्वामिनः दासः भवति।
विश्वस्य सृष्टिस्तस्य अन्ते तस्य नाशं करिष्यति ।
तया विना अन्यः सर्वथा नास्ति । ||१||
गुरुशब्दस्य वचनस्य माध्यमेन गुरमुखः सत्यनामस्य चिन्तनं करोति;
सत्यन्यायालये सः सत्यः इति लभ्यते। ||१||विराम||
सत्य याचना, सत्य प्रार्थना
- स्वस्य उदात्तसान्निध्यस्य भवनस्य अन्तः सच्चः प्रभुः स्वामी एतान् शृणोति, ताडयति च।
सः सत्यवादिनः स्वस्य स्वर्गसिंहासनं प्रति आह्वयति
तेभ्यः च महिमामहत्त्वं प्रयच्छति; यत् सः इच्छति, तत् भवति। ||२||
शक्तिः भवतः एव; त्वं मम एकमात्रः समर्थकः असि।
गुरुस्य शाबादस्य वचनं मम सच्चा गुप्तशब्दः अस्ति।
यः भगवतः आज्ञायाः हुकमम् आज्ञापयति, सः तस्य समीपं प्रकटतया गच्छति।
सत्यस्य गुप्तशब्देन तस्य मार्गः न अवरुद्धः भवति। ||३||
पण्डितः वेदान् पठति व्याख्यायते च,
किन्तु सः स्वस्य अन्तः वस्तुनः रहस्यं न जानाति।
गुरुं विना अवगमनं साक्षात्कारं च न लभ्यते;
किन्तु अद्यापि ईश्वरः सत्यः, सर्वत्र व्याप्तः। ||४||
किं वक्तव्यं, किं वा वक्तव्यं किं वा वर्णयितव्यम्?
केवलं त्वमेव जानासि सर्वथा विस्मयेश्वर।
नानकः एकदेवस्य द्वारस्य समर्थनं गृह्णाति।
तत्र सत्यद्वारे गुर्मुखाः आत्मनः पोषणं कुर्वन्ति। ||५||२१||
आसा, प्रथम मेहल : १.
शरीरस्य मृत्तिका कलशः कृपणः अस्ति; जन्ममरणयोः माध्यमेन दुःखं प्राप्नोति।
कथं लङ्घ्येत भैरवः संसारसागरः । भगवन् - गुरुं विना, तत् पारं कर्तुं न शक्यते। ||१||
त्वया विना अन्यः सर्वथा नास्ति प्रिये; त्वां विना अन्यः सर्वथा नास्ति।
त्वं सर्ववर्णरूपेषु असि; स एव क्षमितः, यस्मै त्वं तव प्रसादकटाक्षं प्रयच्छसि। ||१||विराम||
माया मम श्वश्रूः दुष्टा; सा मां स्वगृहे निवासं न करोति। न मां भर्त्रा सह मिलितुं ददाति दुष्टः प्रभुः।
अहं मम सहचरानाम्, मित्राणां च चरणयोः सेवयामि; भगवता मां गुरुप्रसादेन दयावृष्टिः कृता। ||२||