श्री गुरु ग्रन्थ साहिबः

पुटः - 355


ਕਹੈ ਨਾਨਕੁ ਜੀਵਾਲੇ ਜੀਆ ਜਹ ਭਾਵੈ ਤਹ ਰਾਖੁ ਤੁਹੀ ॥੫॥੧੯॥
कहै नानकु जीवाले जीआ जह भावै तह राखु तुही ॥५॥१९॥

नानकः वदति, स जीवेभ्यः प्राणान् प्रयच्छति; स्वेच्छानुसारेण मां प्रभो पालय । ||५||१९||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਕਾਇਆ ਬ੍ਰਹਮਾ ਮਨੁ ਹੈ ਧੋਤੀ ॥
काइआ ब्रहमा मनु है धोती ॥

शरीरं ब्राह्मणं भवतु, मनः कटिवस्त्रं भवतु;

ਗਿਆਨੁ ਜਨੇਊ ਧਿਆਨੁ ਕੁਸਪਾਤੀ ॥
गिआनु जनेऊ धिआनु कुसपाती ॥

आध्यात्मिकं प्रज्ञा पवित्रसूत्रं भवतु, ध्यानं च अनुष्ठानवलयम्।

ਹਰਿ ਨਾਮਾ ਜਸੁ ਜਾਚਉ ਨਾਉ ॥
हरि नामा जसु जाचउ नाउ ॥

भगवतः नाम तस्य स्तुतिं च मम शुद्धिस्नानं अन्वेषयामि।

ਗੁਰਪਰਸਾਦੀ ਬ੍ਰਹਮਿ ਸਮਾਉ ॥੧॥
गुरपरसादी ब्रहमि समाउ ॥१॥

गुरुप्रसादेन अहं ईश्वरे लीनः अस्मि। ||१||

ਪਾਂਡੇ ਐਸਾ ਬ੍ਰਹਮ ਬੀਚਾਰੁ ॥
पांडे ऐसा ब्रहम बीचारु ॥

एवं प्रकारेण भगवान् चिन्तय पण्डित धर्मविद्

ਨਾਮੇ ਸੁਚਿ ਨਾਮੋ ਪੜਉ ਨਾਮੇ ਚਜੁ ਆਚਾਰੁ ॥੧॥ ਰਹਾਉ ॥
नामे सुचि नामो पड़उ नामे चजु आचारु ॥१॥ रहाउ ॥

यथा तस्य नाम भवन्तं पवित्रं करोति, तस्य नाम भवतः अध्ययनं भवतु, तस्य नाम भवतः बुद्धिः जीवनपद्धतिः च भवतु। ||१||विराम||

ਬਾਹਰਿ ਜਨੇਊ ਜਿਚਰੁ ਜੋਤਿ ਹੈ ਨਾਲਿ ॥
बाहरि जनेऊ जिचरु जोति है नालि ॥

बाह्यं पवित्रसूत्रं यावत् दिव्यज्योतिः अन्तः भवति तावत् एव सार्थकम्।

ਧੋਤੀ ਟਿਕਾ ਨਾਮੁ ਸਮਾਲਿ ॥
धोती टिका नामु समालि ॥

अतः नाम स्मरणं भगवतः नाम, कटिवस्त्रं, ललाटस्य अनुष्ठानचिह्नं च कुरुत।

ਐਥੈ ਓਥੈ ਨਿਬਹੀ ਨਾਲਿ ॥
ऐथै ओथै निबही नालि ॥

इह परं नाम एव तव पार्श्वे तिष्ठति।

ਵਿਣੁ ਨਾਵੈ ਹੋਰਿ ਕਰਮ ਨ ਭਾਲਿ ॥੨॥
विणु नावै होरि करम न भालि ॥२॥

अन्यानि कर्माणि मा अन्वेष्टुम्, नाम विहाय। ||२||

ਪੂਜਾ ਪ੍ਰੇਮ ਮਾਇਆ ਪਰਜਾਲਿ ॥
पूजा प्रेम माइआ परजालि ॥

प्रेमापासनायां भगवन्तं भजस्व, मायाकामं च दहतु।

ਏਕੋ ਵੇਖਹੁ ਅਵਰੁ ਨ ਭਾਲਿ ॥
एको वेखहु अवरु न भालि ॥

एकेश्वरं पश्य, अन्यं मा अन्वेष्यताम्।

ਚੀਨੑੈ ਤਤੁ ਗਗਨ ਦਸ ਦੁਆਰ ॥
चीनै ततु गगन दस दुआर ॥

यथार्थस्य विषये अवगताः भवन्तु, दशमद्वारस्य आकाशे;

ਹਰਿ ਮੁਖਿ ਪਾਠ ਪੜੈ ਬੀਚਾਰ ॥੩॥
हरि मुखि पाठ पड़ै बीचार ॥३॥

भगवतः वचनं उच्चैः पठन्तु, तस्य चिन्तनं च कुर्वन्तु। ||३||

ਭੋਜਨੁ ਭਾਉ ਭਰਮੁ ਭਉ ਭਾਗੈ ॥
भोजनु भाउ भरमु भउ भागै ॥

तस्य प्रेमस्य आहारेन सह संशयः भयं च प्रयान्ति।

ਪਾਹਰੂਅਰਾ ਛਬਿ ਚੋਰੁ ਨ ਲਾਗੈ ॥
पाहरूअरा छबि चोरु न लागै ॥

भगवन्तं निशाचरं कृत्वा कोऽपि चोरः प्रवेशं कर्तुं साहसं न करिष्यति।

ਤਿਲਕੁ ਲਿਲਾਟਿ ਜਾਣੈ ਪ੍ਰਭੁ ਏਕੁ ॥
तिलकु लिलाटि जाणै प्रभु एकु ॥

एकदेवस्य ज्ञानं तव ललाटे अनुष्ठानचिह्नं भवतु।

ਬੂਝੈ ਬ੍ਰਹਮੁ ਅੰਤਰਿ ਬਿਬੇਕੁ ॥੪॥
बूझै ब्रहमु अंतरि बिबेकु ॥४॥

ईश्वरः भवतः अन्तः अस्ति इति साक्षात्कारः भवतः विवेकः भवतु। ||४||

ਆਚਾਰੀ ਨਹੀ ਜੀਤਿਆ ਜਾਇ ॥
आचारी नही जीतिआ जाइ ॥

संस्कारकर्मणां माध्यमेन ईश्वरः जितुम् न शक्यते;

ਪਾਠ ਪੜੈ ਨਹੀ ਕੀਮਤਿ ਪਾਇ ॥
पाठ पड़ै नही कीमति पाइ ॥

पवित्रशास्त्रपाठेन तस्य मूल्यं न अनुमानयितुं शक्यते।

ਅਸਟ ਦਸੀ ਚਹੁ ਭੇਦੁ ਨ ਪਾਇਆ ॥
असट दसी चहु भेदु न पाइआ ॥

अष्टादश पुराणश्चतुर्वेदश्च तस्य रहस्यं न जानन्ति।

ਨਾਨਕ ਸਤਿਗੁਰਿ ਬ੍ਰਹਮੁ ਦਿਖਾਇਆ ॥੫॥੨੦॥
नानक सतिगुरि ब्रहमु दिखाइआ ॥५॥२०॥

नानक सच्चे गुरुणा मे भगवन्तं दर्शितम्। ||५||२०||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਸੇਵਕੁ ਦਾਸੁ ਭਗਤੁ ਜਨੁ ਸੋਈ ॥
सेवकु दासु भगतु जनु सोई ॥

स एव निःस्वार्थः सेवकः दासः विनयशीलः भक्तः ।

ਠਾਕੁਰ ਕਾ ਦਾਸੁ ਗੁਰਮੁਖਿ ਹੋਈ ॥
ठाकुर का दासु गुरमुखि होई ॥

यो गुरमुखत्वेन स्वामिनः स्वामिनः दासः भवति।

ਜਿਨਿ ਸਿਰਿ ਸਾਜੀ ਤਿਨਿ ਫੁਨਿ ਗੋਈ ॥
जिनि सिरि साजी तिनि फुनि गोई ॥

विश्वस्य सृष्टिस्तस्य अन्ते तस्य नाशं करिष्यति ।

ਤਿਸੁ ਬਿਨੁ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਈ ॥੧॥
तिसु बिनु दूजा अवरु न कोई ॥१॥

तया विना अन्यः सर्वथा नास्ति । ||१||

ਸਾਚੁ ਨਾਮੁ ਗੁਰ ਸਬਦਿ ਵੀਚਾਰਿ ॥
साचु नामु गुर सबदि वीचारि ॥

गुरुशब्दस्य वचनस्य माध्यमेन गुरमुखः सत्यनामस्य चिन्तनं करोति;

ਗੁਰਮੁਖਿ ਸਾਚੇ ਸਾਚੈ ਦਰਬਾਰਿ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि साचे साचै दरबारि ॥१॥ रहाउ ॥

सत्यन्यायालये सः सत्यः इति लभ्यते। ||१||विराम||

ਸਚਾ ਅਰਜੁ ਸਚੀ ਅਰਦਾਸਿ ॥
सचा अरजु सची अरदासि ॥

सत्य याचना, सत्य प्रार्थना

ਮਹਲੀ ਖਸਮੁ ਸੁਣੇ ਸਾਬਾਸਿ ॥
महली खसमु सुणे साबासि ॥

- स्वस्य उदात्तसान्निध्यस्य भवनस्य अन्तः सच्चः प्रभुः स्वामी एतान् शृणोति, ताडयति च।

ਸਚੈ ਤਖਤਿ ਬੁਲਾਵੈ ਸੋਇ ॥
सचै तखति बुलावै सोइ ॥

सः सत्यवादिनः स्वस्य स्वर्गसिंहासनं प्रति आह्वयति

ਦੇ ਵਡਿਆਈ ਕਰੇ ਸੁ ਹੋਇ ॥੨॥
दे वडिआई करे सु होइ ॥२॥

तेभ्यः च महिमामहत्त्वं प्रयच्छति; यत् सः इच्छति, तत् भवति। ||२||

ਤੇਰਾ ਤਾਣੁ ਤੂਹੈ ਦੀਬਾਣੁ ॥
तेरा ताणु तूहै दीबाणु ॥

शक्तिः भवतः एव; त्वं मम एकमात्रः समर्थकः असि।

ਗੁਰ ਕਾ ਸਬਦੁ ਸਚੁ ਨੀਸਾਣੁ ॥
गुर का सबदु सचु नीसाणु ॥

गुरुस्य शाबादस्य वचनं मम सच्चा गुप्तशब्दः अस्ति।

ਮੰਨੇ ਹੁਕਮੁ ਸੁ ਪਰਗਟੁ ਜਾਇ ॥
मंने हुकमु सु परगटु जाइ ॥

यः भगवतः आज्ञायाः हुकमम् आज्ञापयति, सः तस्य समीपं प्रकटतया गच्छति।

ਸਚੁ ਨੀਸਾਣੈ ਠਾਕ ਨ ਪਾਇ ॥੩॥
सचु नीसाणै ठाक न पाइ ॥३॥

सत्यस्य गुप्तशब्देन तस्य मार्गः न अवरुद्धः भवति। ||३||

ਪੰਡਿਤ ਪੜਹਿ ਵਖਾਣਹਿ ਵੇਦੁ ॥
पंडित पड़हि वखाणहि वेदु ॥

पण्डितः वेदान् पठति व्याख्यायते च,

ਅੰਤਰਿ ਵਸਤੁ ਨ ਜਾਣਹਿ ਭੇਦੁ ॥
अंतरि वसतु न जाणहि भेदु ॥

किन्तु सः स्वस्य अन्तः वस्तुनः रहस्यं न जानाति।

ਗੁਰ ਬਿਨੁ ਸੋਝੀ ਬੂਝ ਨ ਹੋਇ ॥
गुर बिनु सोझी बूझ न होइ ॥

गुरुं विना अवगमनं साक्षात्कारं च न लभ्यते;

ਸਾਚਾ ਰਵਿ ਰਹਿਆ ਪ੍ਰਭੁ ਸੋਇ ॥੪॥
साचा रवि रहिआ प्रभु सोइ ॥४॥

किन्तु अद्यापि ईश्वरः सत्यः, सर्वत्र व्याप्तः। ||४||

ਕਿਆ ਹਉ ਆਖਾ ਆਖਿ ਵਖਾਣੀ ॥
किआ हउ आखा आखि वखाणी ॥

किं वक्तव्यं, किं वा वक्तव्यं किं वा वर्णयितव्यम्?

ਤੂੰ ਆਪੇ ਜਾਣਹਿ ਸਰਬ ਵਿਡਾਣੀ ॥
तूं आपे जाणहि सरब विडाणी ॥

केवलं त्वमेव जानासि सर्वथा विस्मयेश्वर।

ਨਾਨਕ ਏਕੋ ਦਰੁ ਦੀਬਾਣੁ ॥
नानक एको दरु दीबाणु ॥

नानकः एकदेवस्य द्वारस्य समर्थनं गृह्णाति।

ਗੁਰਮੁਖਿ ਸਾਚੁ ਤਹਾ ਗੁਦਰਾਣੁ ॥੫॥੨੧॥
गुरमुखि साचु तहा गुदराणु ॥५॥२१॥

तत्र सत्यद्वारे गुर्मुखाः आत्मनः पोषणं कुर्वन्ति। ||५||२१||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਕਾਚੀ ਗਾਗਰਿ ਦੇਹ ਦੁਹੇਲੀ ਉਪਜੈ ਬਿਨਸੈ ਦੁਖੁ ਪਾਈ ॥
काची गागरि देह दुहेली उपजै बिनसै दुखु पाई ॥

शरीरस्य मृत्तिका कलशः कृपणः अस्ति; जन्ममरणयोः माध्यमेन दुःखं प्राप्नोति।

ਇਹੁ ਜਗੁ ਸਾਗਰੁ ਦੁਤਰੁ ਕਿਉ ਤਰੀਐ ਬਿਨੁ ਹਰਿ ਗੁਰ ਪਾਰਿ ਨ ਪਾਈ ॥੧॥
इहु जगु सागरु दुतरु किउ तरीऐ बिनु हरि गुर पारि न पाई ॥१॥

कथं लङ्घ्येत भैरवः संसारसागरः । भगवन् - गुरुं विना, तत् पारं कर्तुं न शक्यते। ||१||

ਤੁਝ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ਮੇਰੇ ਪਿਆਰੇ ਤੁਝ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ਹਰੇ ॥
तुझ बिनु अवरु न कोई मेरे पिआरे तुझ बिनु अवरु न कोइ हरे ॥

त्वया विना अन्यः सर्वथा नास्ति प्रिये; त्वां विना अन्यः सर्वथा नास्ति।

ਸਰਬੀ ਰੰਗੀ ਰੂਪੀ ਤੂੰਹੈ ਤਿਸੁ ਬਖਸੇ ਜਿਸੁ ਨਦਰਿ ਕਰੇ ॥੧॥ ਰਹਾਉ ॥
सरबी रंगी रूपी तूंहै तिसु बखसे जिसु नदरि करे ॥१॥ रहाउ ॥

त्वं सर्ववर्णरूपेषु असि; स एव क्षमितः, यस्मै त्वं तव प्रसादकटाक्षं प्रयच्छसि। ||१||विराम||

ਸਾਸੁ ਬੁਰੀ ਘਰਿ ਵਾਸੁ ਨ ਦੇਵੈ ਪਿਰ ਸਿਉ ਮਿਲਣ ਨ ਦੇਇ ਬੁਰੀ ॥
सासु बुरी घरि वासु न देवै पिर सिउ मिलण न देइ बुरी ॥

माया मम श्वश्रूः दुष्टा; सा मां स्वगृहे निवासं न करोति। न मां भर्त्रा सह मिलितुं ददाति दुष्टः प्रभुः।

ਸਖੀ ਸਾਜਨੀ ਕੇ ਹਉ ਚਰਨ ਸਰੇਵਉ ਹਰਿ ਗੁਰ ਕਿਰਪਾ ਤੇ ਨਦਰਿ ਧਰੀ ॥੨॥
सखी साजनी के हउ चरन सरेवउ हरि गुर किरपा ते नदरि धरी ॥२॥

अहं मम सहचरानाम्, मित्राणां च चरणयोः सेवयामि; भगवता मां गुरुप्रसादेन दयावृष्टिः कृता। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430