अहं प्रचारकान्, शिक्षकान् च शृणोमि, परन्तु तेषां जीवनशैल्याः सुखी भवितुम् न शक्तवान् ।
ये भगवतः नाम त्यक्त्वा, द्वैतसक्ताः - तेषां स्तुतिं किमर्थं वदामि?
तथा वदति भिखाः- भगवता गुरुसमागमाय मां नीतवान्। यथा त्वं मां धारयसि, अहं तिष्ठामि; यथा त्वं मां रक्षसि, अहं जीवामि। ||२||२०||
समाधिकवचं धारयन् गुरुः आध्यात्मिकप्रज्ञायाः काठीयुक्तं अश्वं आरुह्य अस्ति।
धर्मधनुषं हस्ते धृत्वा भक्तिविनयस्य बाणान् ।
सः नित्यप्रभुदेवस्य भये निर्भयः अस्ति; गुरुशब्दस्य शूलं तेन मनसि निक्षिप्तम्।
अनेन अपूर्णमैथुनकामस्य, अनवधानक्रोधस्य, अतृप्तलोभस्य, भावनात्मकसङ्गस्य, आत्मदम्भस्य च पञ्च राक्षसान् छित्त्वा ।
गुरुनानक-आशीर्वादितः आर्य भल्लावंशस्य तायजभानस्य पुत्रः गुरु अमर दासः राजानां स्वामी अस्ति।
SALL सत्यं वदति; हे गुरु अमर दास, त्वया दुष्टसेना जिते, एवं युद्ध करते हुए | ||१||२१||
मेघानां वृष्टिबिन्दवः पृथिव्याः वनस्पतयः वसन्तस्य पुष्पाणि च न गणयितुं शक्यन्ते ।
सूर्यचन्द्रस्य रश्मीनां सागरगङ्गायाः तरङ्गानाम् सीमां को ज्ञास्यति ।
शिवस्य ध्यानेन सत्यगुरुस्य आध्यात्मिकप्रज्ञायाः च सह कविः भल्लः वदति, एते गणनीयाः भवेयुः।
हे गुरु अमर दास, तव गौरवपूर्णगुणाः एतावन्तः उदात्ताः; भवतः स्तुतिः केवलं भवतः एव अस्ति। ||१||२२||
चतुर्थ मेहलस्य प्रशंसायां स्वैयाः : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अमलप्राइमल भगवान् ईश्वरस्य एकचित्ततया ध्यानं कुर्वन्तु।
गुरुप्रसादेन भगवतः महिमा स्तुतिं गायन्तु सदा।
तस्य स्तुतिं गायन् मनः आनन्देन प्रफुल्लते।
सच्चो गुरुः स्वस्य विनयशीलस्य सेवकस्य आशां पूर्णं करोति।
सत्यगुरुं सेवन् परमं पदं लभ्यते।
अविनाशी, निराकार भगवान् भगवान् पर ध्यान करें।
तेन सह मिलित्वा दारिद्र्यात् मुक्तः भवति ।
काल सहारः तस्य गौरवं स्तुतिं जपति।
नामस्य अम्ब्रोसियलामृतेन भगवतः नामेन धन्यस्य तस्य विनयशीलस्य शुद्धं स्तुतिं जपामि।
सः सच्चिद्गुरुस्य सेवां कृतवान्, ईश्वरस्य वचनस्य शब्दस्य उदात्ततत्त्वेन धन्यः च अभवत्। अमलं नाम तस्य हृदये निहितम् अस्ति।
भोजते, आस्वादयति च भगवतः नाम, विश्वेश्वरस्य गौरवगुणान् क्रीणाति च। सः यथार्थस्य सारं अन्वेषयति; सः समहस्तन्यायस्य फव्वारा अस्ति।
So speaks KALL the poet: हर दासस्य पुत्रः गुरु राम दासः रिक्तकुण्डान् अतिप्रवाहं यावत् पूरयति। ||१||
अम्ब्रोसियलामृतस्य धारा प्रवहति अमरत्वं च प्राप्यते; कुण्डः अम्ब्रोसियल-अमृतेन सदा अतिप्रवाहितः अस्ति ।
ये सन्ताः पुरा भगवन्तं सेवितवन्तः, ते अस्मिन् अमृते पिबन्ति, तस्मिन् च मनः स्नापयन्ति।
ईश्वरः तेषां भयान् हरति, निर्भयगौरवस्य अवस्थायाः आशीर्वादं च ददाति। स्वस्य शाबादस्य वचनस्य माध्यमेन सः तान् उद्धारितवान्।
So speaks KALL the poet: हर दासस्य पुत्रः गुरु राम दासः रिक्तकुण्डान् अतिप्रवाहं यावत् पूरयति। ||२||
सच्चे गुरुस्य अवगमनं गहनं गहनं च अस्ति। सत्संगतः तस्य शुद्धसङ्घः अस्ति। तस्य आत्मा भगवतः प्रेमस्य गहने किरमिजीवर्णे सिक्तः अस्ति।
तस्य मनसः कमलः जागृतः जागरूकः च तिष्ठति, सहजप्रज्ञाप्रकाशितः। स्वगृहे अभयं निर्मलेश्वरं लब्धम्।