श्री गुरु ग्रन्थ साहिबः

पुटः - 1396


ਕਹਤਿਅਹ ਕਹਤੀ ਸੁਣੀ ਰਹਤ ਕੋ ਖੁਸੀ ਨ ਆਯਉ ॥
कहतिअह कहती सुणी रहत को खुसी न आयउ ॥

अहं प्रचारकान्, शिक्षकान् च शृणोमि, परन्तु तेषां जीवनशैल्याः सुखी भवितुम् न शक्तवान् ।

ਹਰਿ ਨਾਮੁ ਛੋਡਿ ਦੂਜੈ ਲਗੇ ਤਿਨੑ ਕੇ ਗੁਣ ਹਉ ਕਿਆ ਕਹਉ ॥
हरि नामु छोडि दूजै लगे तिन के गुण हउ किआ कहउ ॥

ये भगवतः नाम त्यक्त्वा, द्वैतसक्ताः - तेषां स्तुतिं किमर्थं वदामि?

ਗੁਰੁ ਦਯਿ ਮਿਲਾਯਉ ਭਿਖਿਆ ਜਿਵ ਤੂ ਰਖਹਿ ਤਿਵ ਰਹਉ ॥੨॥੨੦॥
गुरु दयि मिलायउ भिखिआ जिव तू रखहि तिव रहउ ॥२॥२०॥

तथा वदति भिखाः- भगवता गुरुसमागमाय मां नीतवान्। यथा त्वं मां धारयसि, अहं तिष्ठामि; यथा त्वं मां रक्षसि, अहं जीवामि। ||२||२०||

ਪਹਿਰਿ ਸਮਾਧਿ ਸਨਾਹੁ ਗਿਆਨਿ ਹੈ ਆਸਣਿ ਚੜਿਅਉ ॥
पहिरि समाधि सनाहु गिआनि है आसणि चड़िअउ ॥

समाधिकवचं धारयन् गुरुः आध्यात्मिकप्रज्ञायाः काठीयुक्तं अश्वं आरुह्य अस्ति।

ਧ੍ਰੰਮ ਧਨਖੁ ਕਰ ਗਹਿਓ ਭਗਤ ਸੀਲਹ ਸਰਿ ਲੜਿਅਉ ॥
ध्रंम धनखु कर गहिओ भगत सीलह सरि लड़िअउ ॥

धर्मधनुषं हस्ते धृत्वा भक्तिविनयस्य बाणान् ।

ਭੈ ਨਿਰਭਉ ਹਰਿ ਅਟਲੁ ਮਨਿ ਸਬਦਿ ਗੁਰ ਨੇਜਾ ਗਡਿਓ ॥
भै निरभउ हरि अटलु मनि सबदि गुर नेजा गडिओ ॥

सः नित्यप्रभुदेवस्य भये निर्भयः अस्ति; गुरुशब्दस्य शूलं तेन मनसि निक्षिप्तम्।

ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਮੋਹ ਅਪਤੁ ਪੰਚ ਦੂਤ ਬਿਖੰਡਿਓ ॥
काम क्रोध लोभ मोह अपतु पंच दूत बिखंडिओ ॥

अनेन अपूर्णमैथुनकामस्य, अनवधानक्रोधस्य, अतृप्तलोभस्य, भावनात्मकसङ्गस्य, आत्मदम्भस्य च पञ्च राक्षसान् छित्त्वा ।

ਭਲਉ ਭੂਹਾਲੁ ਤੇਜੋ ਤਨਾ ਨ੍ਰਿਪਤਿ ਨਾਥੁ ਨਾਨਕ ਬਰਿ ॥
भलउ भूहालु तेजो तना न्रिपति नाथु नानक बरि ॥

गुरुनानक-आशीर्वादितः आर्य भल्लावंशस्य तायजभानस्य पुत्रः गुरु अमर दासः राजानां स्वामी अस्ति।

ਗੁਰ ਅਮਰਦਾਸ ਸਚੁ ਸਲੵ ਭਣਿ ਤੈ ਦਲੁ ਜਿਤਉ ਇਵ ਜੁਧੁ ਕਰਿ ॥੧॥੨੧॥
गुर अमरदास सचु सल्य भणि तै दलु जितउ इव जुधु करि ॥१॥२१॥

SALL सत्यं वदति; हे गुरु अमर दास, त्वया दुष्टसेना जिते, एवं युद्ध करते हुए | ||१||२१||

ਘਨਹਰ ਬੂੰਦ ਬਸੁਅ ਰੋਮਾਵਲਿ ਕੁਸਮ ਬਸੰਤ ਗਨੰਤ ਨ ਆਵੈ ॥
घनहर बूंद बसुअ रोमावलि कुसम बसंत गनंत न आवै ॥

मेघानां वृष्टिबिन्दवः पृथिव्याः वनस्पतयः वसन्तस्य पुष्पाणि च न गणयितुं शक्यन्ते ।

ਰਵਿ ਸਸਿ ਕਿਰਣਿ ਉਦਰੁ ਸਾਗਰ ਕੋ ਗੰਗ ਤਰੰਗ ਅੰਤੁ ਕੋ ਪਾਵੈ ॥
रवि ससि किरणि उदरु सागर को गंग तरंग अंतु को पावै ॥

सूर्यचन्द्रस्य रश्मीनां सागरगङ्गायाः तरङ्गानाम् सीमां को ज्ञास्यति ।

ਰੁਦ੍ਰ ਧਿਆਨ ਗਿਆਨ ਸਤਿਗੁਰ ਕੇ ਕਬਿ ਜਨ ਭਲੵ ਉਨਹ ਜੁੋ ਗਾਵੈ ॥
रुद्र धिआन गिआन सतिगुर के कबि जन भल्य उनह जुो गावै ॥

शिवस्य ध्यानेन सत्यगुरुस्य आध्यात्मिकप्रज्ञायाः च सह कविः भल्लः वदति, एते गणनीयाः भवेयुः।

ਭਲੇ ਅਮਰਦਾਸ ਗੁਣ ਤੇਰੇ ਤੇਰੀ ਉਪਮਾ ਤੋਹਿ ਬਨਿ ਆਵੈ ॥੧॥੨੨॥
भले अमरदास गुण तेरे तेरी उपमा तोहि बनि आवै ॥१॥२२॥

हे गुरु अमर दास, तव गौरवपूर्णगुणाः एतावन्तः उदात्ताः; भवतः स्तुतिः केवलं भवतः एव अस्ति। ||१||२२||

ਸਵਈਏ ਮਹਲੇ ਚਉਥੇ ਕੇ ੪ ॥
सवईए महले चउथे के ४ ॥

चतुर्थ मेहलस्य प्रशंसायां स्वैयाः : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਇਕ ਮਨਿ ਪੁਰਖੁ ਨਿਰੰਜਨੁ ਧਿਆਵਉ ॥
इक मनि पुरखु निरंजनु धिआवउ ॥

अमलप्राइमल भगवान् ईश्वरस्य एकचित्ततया ध्यानं कुर्वन्तु।

ਗੁਰਪ੍ਰਸਾਦਿ ਹਰਿ ਗੁਣ ਸਦ ਗਾਵਉ ॥
गुरप्रसादि हरि गुण सद गावउ ॥

गुरुप्रसादेन भगवतः महिमा स्तुतिं गायन्तु सदा।

ਗੁਨ ਗਾਵਤ ਮਨਿ ਹੋਇ ਬਿਗਾਸਾ ॥
गुन गावत मनि होइ बिगासा ॥

तस्य स्तुतिं गायन् मनः आनन्देन प्रफुल्लते।

ਸਤਿਗੁਰ ਪੂਰਿ ਜਨਹ ਕੀ ਆਸਾ ॥
सतिगुर पूरि जनह की आसा ॥

सच्चो गुरुः स्वस्य विनयशीलस्य सेवकस्य आशां पूर्णं करोति।

ਸਤਿਗੁਰੁ ਸੇਵਿ ਪਰਮ ਪਦੁ ਪਾਯਉ ॥
सतिगुरु सेवि परम पदु पायउ ॥

सत्यगुरुं सेवन् परमं पदं लभ्यते।

ਅਬਿਨਾਸੀ ਅਬਿਗਤੁ ਧਿਆਯਉ ॥
अबिनासी अबिगतु धिआयउ ॥

अविनाशी, निराकार भगवान् भगवान् पर ध्यान करें।

ਤਿਸੁ ਭੇਟੇ ਦਾਰਿਦ੍ਰੁ ਨ ਚੰਪੈ ॥
तिसु भेटे दारिद्रु न चंपै ॥

तेन सह मिलित्वा दारिद्र्यात् मुक्तः भवति ।

ਕਲੵ ਸਹਾਰੁ ਤਾਸੁ ਗੁਣ ਜੰਪੈ ॥
कल्य सहारु तासु गुण जंपै ॥

काल सहारः तस्य गौरवं स्तुतिं जपति।

ਜੰਪਉ ਗੁਣ ਬਿਮਲ ਸੁਜਨ ਜਨ ਕੇਰੇ ਅਮਿਅ ਨਾਮੁ ਜਾ ਕਉ ਫੁਰਿਆ ॥
जंपउ गुण बिमल सुजन जन केरे अमिअ नामु जा कउ फुरिआ ॥

नामस्य अम्ब्रोसियलामृतेन भगवतः नामेन धन्यस्य तस्य विनयशीलस्य शुद्धं स्तुतिं जपामि।

ਇਨਿ ਸਤਗੁਰੁ ਸੇਵਿ ਸਬਦ ਰਸੁ ਪਾਯਾ ਨਾਮੁ ਨਿਰੰਜਨ ਉਰਿ ਧਰਿਆ ॥
इनि सतगुरु सेवि सबद रसु पाया नामु निरंजन उरि धरिआ ॥

सः सच्चिद्गुरुस्य सेवां कृतवान्, ईश्वरस्य वचनस्य शब्दस्य उदात्ततत्त्वेन धन्यः च अभवत्। अमलं नाम तस्य हृदये निहितम् अस्ति।

ਹਰਿ ਨਾਮ ਰਸਿਕੁ ਗੋਬਿੰਦ ਗੁਣ ਗਾਹਕੁ ਚਾਹਕੁ ਤਤ ਸਮਤ ਸਰੇ ॥
हरि नाम रसिकु गोबिंद गुण गाहकु चाहकु तत समत सरे ॥

भोजते, आस्वादयति च भगवतः नाम, विश्वेश्वरस्य गौरवगुणान् क्रीणाति च। सः यथार्थस्य सारं अन्वेषयति; सः समहस्तन्यायस्य फव्वारा अस्ति।

ਕਵਿ ਕਲੵ ਠਕੁਰ ਹਰਦਾਸ ਤਨੇ ਗੁਰ ਰਾਮਦਾਸ ਸਰ ਅਭਰ ਭਰੇ ॥੧॥
कवि कल्य ठकुर हरदास तने गुर रामदास सर अभर भरे ॥१॥

So speaks KALL the poet: हर दासस्य पुत्रः गुरु राम दासः रिक्तकुण्डान् अतिप्रवाहं यावत् पूरयति। ||१||

ਛੁਟਤ ਪਰਵਾਹ ਅਮਿਅ ਅਮਰਾ ਪਦ ਅੰਮ੍ਰਿਤ ਸਰੋਵਰ ਸਦ ਭਰਿਆ ॥
छुटत परवाह अमिअ अमरा पद अंम्रित सरोवर सद भरिआ ॥

अम्ब्रोसियलामृतस्य धारा प्रवहति अमरत्वं च प्राप्यते; कुण्डः अम्ब्रोसियल-अमृतेन सदा अतिप्रवाहितः अस्ति ।

ਤੇ ਪੀਵਹਿ ਸੰਤ ਕਰਹਿ ਮਨਿ ਮਜਨੁ ਪੁਬ ਜਿਨਹੁ ਸੇਵਾ ਕਰੀਆ ॥
ते पीवहि संत करहि मनि मजनु पुब जिनहु सेवा करीआ ॥

ये सन्ताः पुरा भगवन्तं सेवितवन्तः, ते अस्मिन् अमृते पिबन्ति, तस्मिन् च मनः स्नापयन्ति।

ਤਿਨ ਭਉ ਨਿਵਾਰਿ ਅਨਭੈ ਪਦੁ ਦੀਨਾ ਸਬਦ ਮਾਤ੍ਰ ਤੇ ਉਧਰ ਧਰੇ ॥
तिन भउ निवारि अनभै पदु दीना सबद मात्र ते उधर धरे ॥

ईश्वरः तेषां भयान् हरति, निर्भयगौरवस्य अवस्थायाः आशीर्वादं च ददाति। स्वस्य शाबादस्य वचनस्य माध्यमेन सः तान् उद्धारितवान्।

ਕਵਿ ਕਲੵ ਠਕੁਰ ਹਰਦਾਸ ਤਨੇ ਗੁਰ ਰਾਮਦਾਸ ਸਰ ਅਭਰ ਭਰੇ ॥੨॥
कवि कल्य ठकुर हरदास तने गुर रामदास सर अभर भरे ॥२॥

So speaks KALL the poet: हर दासस्य पुत्रः गुरु राम दासः रिक्तकुण्डान् अतिप्रवाहं यावत् पूरयति। ||२||

ਸਤਗੁਰ ਮਤਿ ਗੂੜੑ ਬਿਮਲ ਸਤਸੰਗਤਿ ਆਤਮੁ ਰੰਗਿ ਚਲੂਲੁ ਭਯਾ ॥
सतगुर मति गूड़ बिमल सतसंगति आतमु रंगि चलूलु भया ॥

सच्चे गुरुस्य अवगमनं गहनं गहनं च अस्ति। सत्संगतः तस्य शुद्धसङ्घः अस्ति। तस्य आत्मा भगवतः प्रेमस्य गहने किरमिजीवर्णे सिक्तः अस्ति।

ਜਾਗੵਾ ਮਨੁ ਕਵਲੁ ਸਹਜਿ ਪਰਕਾਸੵਾ ਅਭੈ ਨਿਰੰਜਨੁ ਘਰਹਿ ਲਹਾ ॥
जाग्या मनु कवलु सहजि परकास्या अभै निरंजनु घरहि लहा ॥

तस्य मनसः कमलः जागृतः जागरूकः च तिष्ठति, सहजप्रज्ञाप्रकाशितः। स्वगृहे अभयं निर्मलेश्वरं लब्धम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430