त्वं मूर्ख, त्वं मनसा भगवन्तं विस्मृतवान्!
त्वं तस्य लवणं खादसि, ततः त्वं तस्य असत्यः असि; तव नेत्रयोः पुरतः त्वं विदीर्णः भविष्यसि। ||१||विराम||
असाध्यः रोगः तव शरीरे उत्पन्नः; न तस्य निष्कासनं, अतिक्रान्तं वा।
ईश्वरं विस्मृत्य सर्वथा पीडा सहते; एतत् एव वास्तविकतायाः सारं यत् नानकेन साक्षात्कृतम्। ||२||८||
मारू, पंचम मेहलः १.
मया चैतन्ये भगवतः चरणकमलानि निहितानि।
भगवतः महिमा स्तुतिं गायामि, निरन्तरं, निरन्तरं।
तस्मात् अन्यः कश्चित् सर्वथा नास्ति।
स एव विद्यते, आदौ, मध्ये, अन्ते च। ||१||
सः एव सन्तानाम् आश्रयः अस्ति। ||१||विराम||
तस्य वशं सर्वं जगत् अस्ति ।
स्वयं निराकारेश्वरः स्वयं स्वतः।
नानकः तं सत्यं भगवन्तं दृढतया धारयति।
सः शान्तिं लब्धः, पुनः कदापि दुःखं न प्राप्स्यति। ||२||९||
मारू, पंचम मेहल, तृतीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
स जीवनस्य निःश्वासस्य शान्तिदाता, आत्मायाः जीवनदाता; कथं तं विस्मरिष्यसि अज्ञे |
त्वं दुर्बलं अस्वादं मद्यं चस्वादसि, उन्मत्तः च असि । त्वया एतत् बहुमूल्यं मानवजीवनं व्यर्थतया अपव्ययितम्। ||१||
हे मनुष्य, तादृशं मूर्खता भवता आचर्यते।
पृथिव्याः आश्रयं भगवन्तं त्यक्त्वा संशयमोहितः भ्रमसि; त्वं भावात्मकसङ्गे मग्नः असि, माया दासकन्यायाः सह सङ्गतः। ||१||विराम||
पृथिव्याः आश्रयं भगवन्तं परित्यज्य नीचवंशं तां सेवसि, अहङ्कारं कुर्वन् जीवनं यापयसि।
निष्प्रयोजनानि कर्माणि करोषि अज्ञानी; अत एव त्वं अन्धः स्वेच्छा मनमुखः इति उच्यते । ||२||
यत् सत्यं तत् असत्यं मन्यसे; यत् क्षणिकं, तत् भवन्तः स्थायित्वं मन्यन्ते।
त्वं स्वस्य इव गृह्णासि, यत् परस्य; तादृशेषु मोहेषु भवन्तः मोहिताः भवन्ति। ||३||
ख'शात्रियः ब्राह्मणाः सूद्राः वैश्याश्च सर्वे तरन्ति, एकेश्वरस्य नाम्ना।
गुरु नानकः उपदेशं वदति; यः तान् शृणोति सः पारं वहति। ||४||१||१०||
मारू, पंचम मेहलः १.
भवान् गुप्तरूपेण कार्यं कर्तुं शक्नोति, परन्तु ईश्वरः अद्यापि भवता सह अस्ति; त्वं केवलं अन्येषां जनानां वञ्चनं कर्तुं शक्नोषि।
विस्मृत्य त्वं भ्रष्टभोगान् भुङ्क्ते, अतः त्वं रक्तस्तम्भान् आलिंगयितुं प्रवृत्तः भविष्यसि । ||१||
परेषां गृहेषु किमर्थं निर्गच्छसि पुरुष ।
त्वं मलिनः हृदयहीनः कामुकः गदः ! किं त्वया धर्मस्य धर्मन्यायाधीशस्य विषये न श्रुतम्? ||१||विराम||
भ्रष्टाशिला तव कण्ठे बद्धा, निन्दायाः भारः भवतः शिरसि अस्ति।
त्वया विशालं मुक्तं समुद्रं लङ्घयितुं शक्यते, परन्तु परं पारं गन्तुं न शक्यते । ||२||
त्वं यौनकाम, क्रोध, लोभ, भावनात्मक आसक्तिः च मग्नः असि; त्वया सत्यात् नेत्राणि विमुखीकृतानि।
मायासमुद्रस्य विशालस्य दुर्गमस्य जलस्य उपरि शिरः अपि उत्थापयितुं न शक्नोषि । ||३||
सूर्यः मुक्तः, चन्द्रः च मुक्तः भवति; ईश्वर-साक्षात्कृतः जीवः शुद्धः अस्पृष्टः च अस्ति।
तस्य अन्तःस्वभावः वह्निसदृशः अस्पृष्टः सदा निर्मलः । ||४||
सुकर्म प्रभाते सति संशयस्य भित्तिः विदारिता भवति। सः प्रेम्णा गुरुस्य इच्छां स्वीकुर्वति।