श्री गुरु ग्रन्थ साहिबः

पुटः - 1001


ਮੂੜੇ ਤੈ ਮਨ ਤੇ ਰਾਮੁ ਬਿਸਾਰਿਓ ॥
मूड़े तै मन ते रामु बिसारिओ ॥

त्वं मूर्ख, त्वं मनसा भगवन्तं विस्मृतवान्!

ਲੂਣੁ ਖਾਇ ਕਰਹਿ ਹਰਾਮਖੋਰੀ ਪੇਖਤ ਨੈਨ ਬਿਦਾਰਿਓ ॥੧॥ ਰਹਾਉ ॥
लूणु खाइ करहि हरामखोरी पेखत नैन बिदारिओ ॥१॥ रहाउ ॥

त्वं तस्य लवणं खादसि, ततः त्वं तस्य असत्यः असि; तव नेत्रयोः पुरतः त्वं विदीर्णः भविष्यसि। ||१||विराम||

ਅਸਾਧ ਰੋਗੁ ਉਪਜਿਓ ਤਨ ਭੀਤਰਿ ਟਰਤ ਨ ਕਾਹੂ ਟਾਰਿਓ ॥
असाध रोगु उपजिओ तन भीतरि टरत न काहू टारिओ ॥

असाध्यः रोगः तव शरीरे उत्पन्नः; न तस्य निष्कासनं, अतिक्रान्तं वा।

ਪ੍ਰਭ ਬਿਸਰਤ ਮਹਾ ਦੁਖੁ ਪਾਇਓ ਇਹੁ ਨਾਨਕ ਤਤੁ ਬੀਚਾਰਿਓ ॥੨॥੮॥
प्रभ बिसरत महा दुखु पाइओ इहु नानक ततु बीचारिओ ॥२॥८॥

ईश्वरं विस्मृत्य सर्वथा पीडा सहते; एतत् एव वास्तविकतायाः सारं यत् नानकेन साक्षात्कृतम्। ||२||८||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਚਰਨ ਕਮਲ ਪ੍ਰਭ ਰਾਖੇ ਚੀਤਿ ॥
चरन कमल प्रभ राखे चीति ॥

मया चैतन्ये भगवतः चरणकमलानि निहितानि।

ਹਰਿ ਗੁਣ ਗਾਵਹ ਨੀਤਾ ਨੀਤ ॥
हरि गुण गावह नीता नीत ॥

भगवतः महिमा स्तुतिं गायामि, निरन्तरं, निरन्तरं।

ਤਿਸੁ ਬਿਨੁ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਊ ॥
तिसु बिनु दूजा अवरु न कोऊ ॥

तस्मात् अन्यः कश्चित् सर्वथा नास्ति।

ਆਦਿ ਮਧਿ ਅੰਤਿ ਹੈ ਸੋਊ ॥੧॥
आदि मधि अंति है सोऊ ॥१॥

स एव विद्यते, आदौ, मध्ये, अन्ते च। ||१||

ਸੰਤਨ ਕੀ ਓਟ ਆਪੇ ਆਪਿ ॥੧॥ ਰਹਾਉ ॥
संतन की ओट आपे आपि ॥१॥ रहाउ ॥

सः एव सन्तानाम् आश्रयः अस्ति। ||१||विराम||

ਜਾ ਕੈ ਵਸਿ ਹੈ ਸਗਲ ਸੰਸਾਰੁ ॥
जा कै वसि है सगल संसारु ॥

तस्य वशं सर्वं जगत् अस्ति ।

ਆਪੇ ਆਪਿ ਆਪਿ ਨਿਰੰਕਾਰੁ ॥
आपे आपि आपि निरंकारु ॥

स्वयं निराकारेश्वरः स्वयं स्वतः।

ਨਾਨਕ ਗਹਿਓ ਸਾਚਾ ਸੋਇ ॥
नानक गहिओ साचा सोइ ॥

नानकः तं सत्यं भगवन्तं दृढतया धारयति।

ਸੁਖੁ ਪਾਇਆ ਫਿਰਿ ਦੂਖੁ ਨ ਹੋਇ ॥੨॥੯॥
सुखु पाइआ फिरि दूखु न होइ ॥२॥९॥

सः शान्तिं लब्धः, पुनः कदापि दुःखं न प्राप्स्यति। ||२||९||

ਮਾਰੂ ਮਹਲਾ ੫ ਘਰੁ ੩ ॥
मारू महला ५ घरु ३ ॥

मारू, पंचम मेहल, तृतीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਪ੍ਰਾਨ ਸੁਖਦਾਤਾ ਜੀਅ ਸੁਖਦਾਤਾ ਤੁਮ ਕਾਹੇ ਬਿਸਾਰਿਓ ਅਗਿਆਨਥ ॥
प्रान सुखदाता जीअ सुखदाता तुम काहे बिसारिओ अगिआनथ ॥

स जीवनस्य निःश्वासस्य शान्तिदाता, आत्मायाः जीवनदाता; कथं तं विस्मरिष्यसि अज्ञे |

ਹੋਛਾ ਮਦੁ ਚਾਖਿ ਹੋਏ ਤੁਮ ਬਾਵਰ ਦੁਲਭ ਜਨਮੁ ਅਕਾਰਥ ॥੧॥
होछा मदु चाखि होए तुम बावर दुलभ जनमु अकारथ ॥१॥

त्वं दुर्बलं अस्वादं मद्यं चस्वादसि, उन्मत्तः च असि । त्वया एतत् बहुमूल्यं मानवजीवनं व्यर्थतया अपव्ययितम्। ||१||

ਰੇ ਨਰ ਐਸੀ ਕਰਹਿ ਇਆਨਥ ॥
रे नर ऐसी करहि इआनथ ॥

हे मनुष्य, तादृशं मूर्खता भवता आचर्यते।

ਤਜਿ ਸਾਰੰਗਧਰ ਭ੍ਰਮਿ ਤੂ ਭੂਲਾ ਮੋਹਿ ਲਪਟਿਓ ਦਾਸੀ ਸੰਗਿ ਸਾਨਥ ॥੧॥ ਰਹਾਉ ॥
तजि सारंगधर भ्रमि तू भूला मोहि लपटिओ दासी संगि सानथ ॥१॥ रहाउ ॥

पृथिव्याः आश्रयं भगवन्तं त्यक्त्वा संशयमोहितः भ्रमसि; त्वं भावात्मकसङ्गे मग्नः असि, माया दासकन्यायाः सह सङ्गतः। ||१||विराम||

ਧਰਣੀਧਰੁ ਤਿਆਗਿ ਨੀਚ ਕੁਲ ਸੇਵਹਿ ਹਉ ਹਉ ਕਰਤ ਬਿਹਾਵਥ ॥
धरणीधरु तिआगि नीच कुल सेवहि हउ हउ करत बिहावथ ॥

पृथिव्याः आश्रयं भगवन्तं परित्यज्य नीचवंशं तां सेवसि, अहङ्कारं कुर्वन् जीवनं यापयसि।

ਫੋਕਟ ਕਰਮ ਕਰਹਿ ਅਗਿਆਨੀ ਮਨਮੁਖਿ ਅੰਧ ਕਹਾਵਥ ॥੨॥
फोकट करम करहि अगिआनी मनमुखि अंध कहावथ ॥२॥

निष्प्रयोजनानि कर्माणि करोषि अज्ञानी; अत एव त्वं अन्धः स्वेच्छा मनमुखः इति उच्यते । ||२||

ਸਤਿ ਹੋਤਾ ਅਸਤਿ ਕਰਿ ਮਾਨਿਆ ਜੋ ਬਿਨਸਤ ਸੋ ਨਿਹਚਲੁ ਜਾਨਥ ॥
सति होता असति करि मानिआ जो बिनसत सो निहचलु जानथ ॥

यत् सत्यं तत् असत्यं मन्यसे; यत् क्षणिकं, तत् भवन्तः स्थायित्वं मन्यन्ते।

ਪਰ ਕੀ ਕਉ ਅਪਨੀ ਕਰਿ ਪਕਰੀ ਐਸੇ ਭੂਲ ਭੁਲਾਨਥ ॥੩॥
पर की कउ अपनी करि पकरी ऐसे भूल भुलानथ ॥३॥

त्वं स्वस्य इव गृह्णासि, यत् परस्य; तादृशेषु मोहेषु भवन्तः मोहिताः भवन्ति। ||३||

ਖਤ੍ਰੀ ਬ੍ਰਾਹਮਣ ਸੂਦ ਵੈਸ ਸਭ ਏਕੈ ਨਾਮਿ ਤਰਾਨਥ ॥
खत्री ब्राहमण सूद वैस सभ एकै नामि तरानथ ॥

ख'शात्रियः ब्राह्मणाः सूद्राः वैश्याश्च सर्वे तरन्ति, एकेश्वरस्य नाम्ना।

ਗੁਰੁ ਨਾਨਕੁ ਉਪਦੇਸੁ ਕਹਤੁ ਹੈ ਜੋ ਸੁਨੈ ਸੋ ਪਾਰਿ ਪਰਾਨਥ ॥੪॥੧॥੧੦॥
गुरु नानकु उपदेसु कहतु है जो सुनै सो पारि परानथ ॥४॥१॥१०॥

गुरु नानकः उपदेशं वदति; यः तान् शृणोति सः पारं वहति। ||४||१||१०||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਗੁਪਤੁ ਕਰਤਾ ਸੰਗਿ ਸੋ ਪ੍ਰਭੁ ਡਹਕਾਵਏ ਮਨੁਖਾਇ ॥
गुपतु करता संगि सो प्रभु डहकावए मनुखाइ ॥

भवान् गुप्तरूपेण कार्यं कर्तुं शक्नोति, परन्तु ईश्वरः अद्यापि भवता सह अस्ति; त्वं केवलं अन्येषां जनानां वञ्चनं कर्तुं शक्नोषि।

ਬਿਸਾਰਿ ਹਰਿ ਜੀਉ ਬਿਖੈ ਭੋਗਹਿ ਤਪਤ ਥੰਮ ਗਲਿ ਲਾਇ ॥੧॥
बिसारि हरि जीउ बिखै भोगहि तपत थंम गलि लाइ ॥१॥

विस्मृत्य त्वं भ्रष्टभोगान् भुङ्क्ते, अतः त्वं रक्तस्तम्भान् आलिंगयितुं प्रवृत्तः भविष्यसि । ||१||

ਰੇ ਨਰ ਕਾਇ ਪਰ ਗ੍ਰਿਹਿ ਜਾਇ ॥
रे नर काइ पर ग्रिहि जाइ ॥

परेषां गृहेषु किमर्थं निर्गच्छसि पुरुष ।

ਕੁਚਲ ਕਠੋਰ ਕਾਮਿ ਗਰਧਭ ਤੁਮ ਨਹੀ ਸੁਨਿਓ ਧਰਮ ਰਾਇ ॥੧॥ ਰਹਾਉ ॥
कुचल कठोर कामि गरधभ तुम नही सुनिओ धरम राइ ॥१॥ रहाउ ॥

त्वं मलिनः हृदयहीनः कामुकः गदः ! किं त्वया धर्मस्य धर्मन्यायाधीशस्य विषये न श्रुतम्? ||१||विराम||

ਬਿਕਾਰ ਪਾਥਰ ਗਲਹਿ ਬਾਧੇ ਨਿੰਦ ਪੋਟ ਸਿਰਾਇ ॥
बिकार पाथर गलहि बाधे निंद पोट सिराइ ॥

भ्रष्टाशिला तव कण्ठे बद्धा, निन्दायाः भारः भवतः शिरसि अस्ति।

ਮਹਾ ਸਾਗਰੁ ਸਮੁਦੁ ਲੰਘਨਾ ਪਾਰਿ ਨ ਪਰਨਾ ਜਾਇ ॥੨॥
महा सागरु समुदु लंघना पारि न परना जाइ ॥२॥

त्वया विशालं मुक्तं समुद्रं लङ्घयितुं शक्यते, परन्तु परं पारं गन्तुं न शक्यते । ||२||

ਕਾਮਿ ਕ੍ਰੋਧਿ ਲੋਭਿ ਮੋਹਿ ਬਿਆਪਿਓ ਨੇਤ੍ਰ ਰਖੇ ਫਿਰਾਇ ॥
कामि क्रोधि लोभि मोहि बिआपिओ नेत्र रखे फिराइ ॥

त्वं यौनकाम, क्रोध, लोभ, भावनात्मक आसक्तिः च मग्नः असि; त्वया सत्यात् नेत्राणि विमुखीकृतानि।

ਸੀਸੁ ਉਠਾਵਨ ਨ ਕਬਹੂ ਮਿਲਈ ਮਹਾ ਦੁਤਰ ਮਾਇ ॥੩॥
सीसु उठावन न कबहू मिलई महा दुतर माइ ॥३॥

मायासमुद्रस्य विशालस्य दुर्गमस्य जलस्य उपरि शिरः अपि उत्थापयितुं न शक्नोषि । ||३||

ਸੂਰੁ ਮੁਕਤਾ ਸਸੀ ਮੁਕਤਾ ਬ੍ਰਹਮ ਗਿਆਨੀ ਅਲਿਪਾਇ ॥
सूरु मुकता ससी मुकता ब्रहम गिआनी अलिपाइ ॥

सूर्यः मुक्तः, चन्द्रः च मुक्तः भवति; ईश्वर-साक्षात्कृतः जीवः शुद्धः अस्पृष्टः च अस्ति।

ਸੁਭਾਵਤ ਜੈਸੇ ਬੈਸੰਤਰ ਅਲਿਪਤ ਸਦਾ ਨਿਰਮਲਾਇ ॥੪॥
सुभावत जैसे बैसंतर अलिपत सदा निरमलाइ ॥४॥

तस्य अन्तःस्वभावः वह्निसदृशः अस्पृष्टः सदा निर्मलः । ||४||

ਜਿਸੁ ਕਰਮੁ ਖੁਲਿਆ ਤਿਸੁ ਲਹਿਆ ਪੜਦਾ ਜਿਨਿ ਗੁਰ ਪਹਿ ਮੰਨਿਆ ਸੁਭਾਇ ॥
जिसु करमु खुलिआ तिसु लहिआ पड़दा जिनि गुर पहि मंनिआ सुभाइ ॥

सुकर्म प्रभाते सति संशयस्य भित्तिः विदारिता भवति। सः प्रेम्णा गुरुस्य इच्छां स्वीकुर्वति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430