तेषां पापं भ्रष्टाचारं च जङ्गमयुक्तं मलम् इव अस्ति; ते एतादृशं गुरुभारं वहन्ति।
मार्गः विश्वासघातकः भयङ्करः च अस्ति; कथं ते परं पारं लङ्घयन्ति?
गुरुः रक्षति ये नानक त्राता भवन्ति। भगवतः नाम्ना त्राता भवन्ति। ||२७||
सलोक, तृतीय मेहल : १.
सत्यगुरुसेवां विना कोऽपि शान्तिं न लभते; मर्त्याः म्रियन्ते पुनर्जन्म च, पुनः पुनः।
तेभ्यः भावनात्मकसङ्गस्य औषधं दत्तम् अस्ति; द्वैतप्रेमेण ते सर्वथा भ्रष्टाः भवन्ति।
केचित् त्राता भवन्ति, गुरुप्रसादेन। एतादृशानां विनयानां पुरतः सर्वे विनयेन नमन्ति।
गभीरं नाम ध्याय नानक अहोरात्रम् | त्वं मोक्षद्वारं प्राप्स्यसि। ||१||
तृतीय मेहलः १.
भावात्मकः मायासक्तः मर्त्यः सत्यं मृत्युं भगवतः नाम च विस्मरति।
लौकिककार्येषु निरतः तस्य जीवनं अपव्ययति; आत्मनः अन्तः गहने सः वेदनाम् अनुभवति।
हे नानक, येषां तादृशस्य पूर्वनिर्धारितस्य दैवस्य कर्म वर्तते, ते सत्यगुरुं सेवन्ते, शान्तिं च प्राप्नुवन्ति। ||२||
पौरी : १.
भगवन्नामवृत्तान्तं पठन्तु, पुनः कदापि भवतः उत्तरदायित्वं न भविष्यति।
न कश्चित् भवन्तं प्रश्नं करिष्यति, त्वं च भगवतः प्राङ्गणे सर्वदा सुरक्षितः भविष्यसि ।
मृत्युदूतः त्वां मिलित्वा नित्यं भृत्यः भविष्यति।
सिद्धगुरुद्वारा भगवतः सान्निध्यस्य भवनं प्राप्स्यथ। त्वं विश्वे प्रसिद्धः भविष्यसि।
हे नानक, अप्रहृतः आकाश-रागः तव द्वारे स्पन्दते; आगत्य भगवता सह विलीयताम्। ||२८||
सलोक, तृतीय मेहल : १.
गुरुशिक्षां यः अनुसरति, सः सर्वशान्तितः उदात्ततमं शान्तिं प्राप्नोति।
गुरुानुरूपं कृत्वा तस्य भयं छिन्न्यते; हे नानक पारं वहति । ||१||
तृतीय मेहलः १.
सत्यः प्रभुः न वृद्धः भवति; तस्य नाम कदापि मलिनं न भवति।
गुरु इच्छानुसारं चरति यः पुनर्जन्म न प्राप्स्यति।
नाम विस्मरन्तः नानक पुनर्जन्म आगच्छन्ति गच्छन्ति च। ||२||
पौरी : १.
अहं याचकः अस्मि; इदं आशीर्वादं याचयामि - भगवन् मम प्रेम्णा अलंकारं कुरु ।
भगवतः दर्शनस्य भगवतः दर्शनस्य कृते एतावत् तृष्णा अस्मि; तस्य दर्शनं मम तृप्तिम् आनयति।
क्षणमपि न जीवामि क्षणमपि तं न पश्यन् मातः ।
गुरुणा दर्शितं यत् भगवता मया सह सर्वदा अस्ति; सर्वस्थानेषु व्याप्तः व्याप्तः च अस्ति।
स्वयं सुप्तान् नानक प्रबोधयति, प्रेम्णा च तान् आत्मनः अनुकूलयति। ||२९||
सलोक, तृतीय मेहल : १.
स्वेच्छा मन्मुखाः वदन्तोऽपि न जानन्ति। मैथुनकामक्रोधाहङ्कारपूर्णाः ।
शुभाशुभयोः भेदं न जानन्ति; ते नित्यं भ्रष्टाचारं चिन्तयन्ति।
भगवतः न्यायालये तेषां उत्तरदायित्वं आहूयते, ते च मिथ्या इति न्याय्यन्ते।
स एव जगत् सृजति। स एव तत् चिन्तयति।
हे नानक कस्मै कथयेम । सत्येश्वरः सर्वव्याप्तः व्याप्तः। ||१||
तृतीय मेहलः १.
गुरमुखाः भगवन्तं पूजयन्ति, पूजयन्ति च; ते स्वकर्मणां सद्कर्म प्राप्नुवन्ति।
नानक यज्ञोऽस्मि भगवता पूरितचित्तानां। ||२||
पौरी : १.
सर्वे जनाः आशां पोषयन्ति, यत् ते दीर्घायुषः जीविष्यन्ति।
ते नित्यं जीवितुं इच्छन्ति; दुर्गाणि भवनानि च शोभयन्ति, अलङ्कारयन्ति च।
नाना-वञ्चनैः वञ्चनैः परेषां धनं हरन्ति ।
किन्तु मृत्युदूतः तेषां निःश्वासं प्रति दृष्टिपातं करोति, तेषां पिशाचानां जीवनं दिने दिने न्यूनं भवति।