श्री गुरु ग्रन्थ साहिबः

पुटः - 1248


ਪਾਪ ਬਿਕਾਰ ਮਨੂਰ ਸਭਿ ਲਦੇ ਬਹੁ ਭਾਰੀ ॥
पाप बिकार मनूर सभि लदे बहु भारी ॥

तेषां पापं भ्रष्टाचारं च जङ्गमयुक्तं मलम् इव अस्ति; ते एतादृशं गुरुभारं वहन्ति।

ਮਾਰਗੁ ਬਿਖਮੁ ਡਰਾਵਣਾ ਕਿਉ ਤਰੀਐ ਤਾਰੀ ॥
मारगु बिखमु डरावणा किउ तरीऐ तारी ॥

मार्गः विश्वासघातकः भयङ्करः च अस्ति; कथं ते परं पारं लङ्घयन्ति?

ਨਾਨਕ ਗੁਰਿ ਰਾਖੇ ਸੇ ਉਬਰੇ ਹਰਿ ਨਾਮਿ ਉਧਾਰੀ ॥੨੭॥
नानक गुरि राखे से उबरे हरि नामि उधारी ॥२७॥

गुरुः रक्षति ये नानक त्राता भवन्ति। भगवतः नाम्ना त्राता भवन्ति। ||२७||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਵਿਣੁ ਸਤਿਗੁਰ ਸੇਵੇ ਸੁਖੁ ਨਹੀ ਮਰਿ ਜੰਮਹਿ ਵਾਰੋ ਵਾਰ ॥
विणु सतिगुर सेवे सुखु नही मरि जंमहि वारो वार ॥

सत्यगुरुसेवां विना कोऽपि शान्तिं न लभते; मर्त्याः म्रियन्ते पुनर्जन्म च, पुनः पुनः।

ਮੋਹ ਠਗਉਲੀ ਪਾਈਅਨੁ ਬਹੁ ਦੂਜੈ ਭਾਇ ਵਿਕਾਰ ॥
मोह ठगउली पाईअनु बहु दूजै भाइ विकार ॥

तेभ्यः भावनात्मकसङ्गस्य औषधं दत्तम् अस्ति; द्वैतप्रेमेण ते सर्वथा भ्रष्टाः भवन्ति।

ਇਕਿ ਗੁਰਪਰਸਾਦੀ ਉਬਰੇ ਤਿਸੁ ਜਨ ਕਉ ਕਰਹਿ ਸਭਿ ਨਮਸਕਾਰ ॥
इकि गुरपरसादी उबरे तिसु जन कउ करहि सभि नमसकार ॥

केचित् त्राता भवन्ति, गुरुप्रसादेन। एतादृशानां विनयानां पुरतः सर्वे विनयेन नमन्ति।

ਨਾਨਕ ਅਨਦਿਨੁ ਨਾਮੁ ਧਿਆਇ ਤੂ ਅੰਤਰਿ ਜਿਤੁ ਪਾਵਹਿ ਮੋਖ ਦੁਆਰ ॥੧॥
नानक अनदिनु नामु धिआइ तू अंतरि जितु पावहि मोख दुआर ॥१॥

गभीरं नाम ध्याय नानक अहोरात्रम् | त्वं मोक्षद्वारं प्राप्स्यसि। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਾਇਆ ਮੋਹਿ ਵਿਸਾਰਿਆ ਸਚੁ ਮਰਣਾ ਹਰਿ ਨਾਮੁ ॥
माइआ मोहि विसारिआ सचु मरणा हरि नामु ॥

भावात्मकः मायासक्तः मर्त्यः सत्यं मृत्युं भगवतः नाम च विस्मरति।

ਧੰਧਾ ਕਰਤਿਆ ਜਨਮੁ ਗਇਆ ਅੰਦਰਿ ਦੁਖੁ ਸਹਾਮੁ ॥
धंधा करतिआ जनमु गइआ अंदरि दुखु सहामु ॥

लौकिककार्येषु निरतः तस्य जीवनं अपव्ययति; आत्मनः अन्तः गहने सः वेदनाम् अनुभवति।

ਨਾਨਕ ਸਤਿਗੁਰੁ ਸੇਵਿ ਸੁਖੁ ਪਾਇਆ ਜਿਨੑ ਪੂਰਬਿ ਲਿਖਿਆ ਕਰਾਮੁ ॥੨॥
नानक सतिगुरु सेवि सुखु पाइआ जिन पूरबि लिखिआ करामु ॥२॥

हे नानक, येषां तादृशस्य पूर्वनिर्धारितस्य दैवस्य कर्म वर्तते, ते सत्यगुरुं सेवन्ते, शान्तिं च प्राप्नुवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਲੇਖਾ ਪੜੀਐ ਹਰਿ ਨਾਮੁ ਫਿਰਿ ਲੇਖੁ ਨ ਹੋਈ ॥
लेखा पड़ीऐ हरि नामु फिरि लेखु न होई ॥

भगवन्नामवृत्तान्तं पठन्तु, पुनः कदापि भवतः उत्तरदायित्वं न भविष्यति।

ਪੁਛਿ ਨ ਸਕੈ ਕੋਇ ਹਰਿ ਦਰਿ ਸਦ ਢੋਈ ॥
पुछि न सकै कोइ हरि दरि सद ढोई ॥

न कश्चित् भवन्तं प्रश्नं करिष्यति, त्वं च भगवतः प्राङ्गणे सर्वदा सुरक्षितः भविष्यसि ।

ਜਮਕਾਲੁ ਮਿਲੈ ਦੇ ਭੇਟ ਸੇਵਕੁ ਨਿਤ ਹੋਈ ॥
जमकालु मिलै दे भेट सेवकु नित होई ॥

मृत्युदूतः त्वां मिलित्वा नित्यं भृत्यः भविष्यति।

ਪੂਰੇ ਗੁਰ ਤੇ ਮਹਲੁ ਪਾਇਆ ਪਤਿ ਪਰਗਟੁ ਲੋਈ ॥
पूरे गुर ते महलु पाइआ पति परगटु लोई ॥

सिद्धगुरुद्वारा भगवतः सान्निध्यस्य भवनं प्राप्स्यथ। त्वं विश्वे प्रसिद्धः भविष्यसि।

ਨਾਨਕ ਅਨਹਦ ਧੁਨੀ ਦਰਿ ਵਜਦੇ ਮਿਲਿਆ ਹਰਿ ਸੋਈ ॥੨੮॥
नानक अनहद धुनी दरि वजदे मिलिआ हरि सोई ॥२८॥

हे नानक, अप्रहृतः आकाश-रागः तव द्वारे स्पन्दते; आगत्य भगवता सह विलीयताम्। ||२८||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਗੁਰ ਕਾ ਕਹਿਆ ਜੇ ਕਰੇ ਸੁਖੀ ਹੂ ਸੁਖੁ ਸਾਰੁ ॥
गुर का कहिआ जे करे सुखी हू सुखु सारु ॥

गुरुशिक्षां यः अनुसरति, सः सर्वशान्तितः उदात्ततमं शान्तिं प्राप्नोति।

ਗੁਰ ਕੀ ਕਰਣੀ ਭਉ ਕਟੀਐ ਨਾਨਕ ਪਾਵਹਿ ਪਾਰੁ ॥੧॥
गुर की करणी भउ कटीऐ नानक पावहि पारु ॥१॥

गुरुानुरूपं कृत्वा तस्य भयं छिन्न्यते; हे नानक पारं वहति । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਚੁ ਪੁਰਾਣਾ ਨਾ ਥੀਐ ਨਾਮੁ ਨ ਮੈਲਾ ਹੋਇ ॥
सचु पुराणा ना थीऐ नामु न मैला होइ ॥

सत्यः प्रभुः न वृद्धः भवति; तस्य नाम कदापि मलिनं न भवति।

ਗੁਰ ਕੈ ਭਾਣੈ ਜੇ ਚਲੈ ਬਹੁੜਿ ਨ ਆਵਣੁ ਹੋਇ ॥
गुर कै भाणै जे चलै बहुड़ि न आवणु होइ ॥

गुरु इच्छानुसारं चरति यः पुनर्जन्म न प्राप्स्यति।

ਨਾਨਕ ਨਾਮਿ ਵਿਸਾਰਿਐ ਆਵਣ ਜਾਣਾ ਦੋਇ ॥੨॥
नानक नामि विसारिऐ आवण जाणा दोइ ॥२॥

नाम विस्मरन्तः नानक पुनर्जन्म आगच्छन्ति गच्छन्ति च। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਮੰਗਤ ਜਨੁ ਜਾਚੈ ਦਾਨੁ ਹਰਿ ਦੇਹੁ ਸੁਭਾਇ ॥
मंगत जनु जाचै दानु हरि देहु सुभाइ ॥

अहं याचकः अस्मि; इदं आशीर्वादं याचयामि - भगवन् मम प्रेम्णा अलंकारं कुरु ।

ਹਰਿ ਦਰਸਨ ਕੀ ਪਿਆਸ ਹੈ ਦਰਸਨਿ ਤ੍ਰਿਪਤਾਇ ॥
हरि दरसन की पिआस है दरसनि त्रिपताइ ॥

भगवतः दर्शनस्य भगवतः दर्शनस्य कृते एतावत् तृष्णा अस्मि; तस्य दर्शनं मम तृप्तिम् आनयति।

ਖਿਨੁ ਪਲੁ ਘੜੀ ਨ ਜੀਵਊ ਬਿਨੁ ਦੇਖੇ ਮਰਾਂ ਮਾਇ ॥
खिनु पलु घड़ी न जीवऊ बिनु देखे मरां माइ ॥

क्षणमपि न जीवामि क्षणमपि तं न पश्यन् मातः ।

ਸਤਿਗੁਰਿ ਨਾਲਿ ਦਿਖਾਲਿਆ ਰਵਿ ਰਹਿਆ ਸਭ ਥਾਇ ॥
सतिगुरि नालि दिखालिआ रवि रहिआ सभ थाइ ॥

गुरुणा दर्शितं यत् भगवता मया सह सर्वदा अस्ति; सर्वस्थानेषु व्याप्तः व्याप्तः च अस्ति।

ਸੁਤਿਆ ਆਪਿ ਉਠਾਲਿ ਦੇਇ ਨਾਨਕ ਲਿਵ ਲਾਇ ॥੨੯॥
सुतिआ आपि उठालि देइ नानक लिव लाइ ॥२९॥

स्वयं सुप्तान् नानक प्रबोधयति, प्रेम्णा च तान् आत्मनः अनुकूलयति। ||२९||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਮਨਮੁਖ ਬੋਲਿ ਨ ਜਾਣਨੑੀ ਓਨਾ ਅੰਦਰਿ ਕਾਮੁ ਕ੍ਰੋਧੁ ਅਹੰਕਾਰੁ ॥
मनमुख बोलि न जाणनी ओना अंदरि कामु क्रोधु अहंकारु ॥

स्वेच्छा मन्मुखाः वदन्तोऽपि न जानन्ति। मैथुनकामक्रोधाहङ्कारपूर्णाः ।

ਥਾਉ ਕੁਥਾਉ ਨ ਜਾਣਨੀ ਸਦਾ ਚਿਤਵਹਿ ਬਿਕਾਰ ॥
थाउ कुथाउ न जाणनी सदा चितवहि बिकार ॥

शुभाशुभयोः भेदं न जानन्ति; ते नित्यं भ्रष्टाचारं चिन्तयन्ति।

ਦਰਗਹ ਲੇਖਾ ਮੰਗੀਐ ਓਥੈ ਹੋਹਿ ਕੂੜਿਆਰ ॥
दरगह लेखा मंगीऐ ओथै होहि कूड़िआर ॥

भगवतः न्यायालये तेषां उत्तरदायित्वं आहूयते, ते च मिथ्या इति न्याय्यन्ते।

ਆਪੇ ਸ੍ਰਿਸਟਿ ਉਪਾਈਅਨੁ ਆਪਿ ਕਰੇ ਬੀਚਾਰੁ ॥
आपे स्रिसटि उपाईअनु आपि करे बीचारु ॥

स एव जगत् सृजति। स एव तत् चिन्तयति।

ਨਾਨਕ ਕਿਸ ਨੋ ਆਖੀਐ ਸਭੁ ਵਰਤੈ ਆਪਿ ਸਚਿਆਰੁ ॥੧॥
नानक किस नो आखीऐ सभु वरतै आपि सचिआरु ॥१॥

हे नानक कस्मै कथयेम । सत्येश्वरः सर्वव्याप्तः व्याप्तः। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਹਰਿ ਗੁਰਮੁਖਿ ਤਿਨੑੀ ਅਰਾਧਿਆ ਜਿਨੑ ਕਰਮਿ ਪਰਾਪਤਿ ਹੋਇ ॥
हरि गुरमुखि तिनी अराधिआ जिन करमि परापति होइ ॥

गुरमुखाः भगवन्तं पूजयन्ति, पूजयन्ति च; ते स्वकर्मणां सद्कर्म प्राप्नुवन्ति।

ਨਾਨਕ ਹਉ ਬਲਿਹਾਰੀ ਤਿਨੑ ਕਉ ਜਿਨੑ ਹਰਿ ਮਨਿ ਵਸਿਆ ਸੋਇ ॥੨॥
नानक हउ बलिहारी तिन कउ जिन हरि मनि वसिआ सोइ ॥२॥

नानक यज्ञोऽस्मि भगवता पूरितचित्तानां। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਸ ਕਰੇ ਸਭੁ ਲੋਕੁ ਬਹੁ ਜੀਵਣੁ ਜਾਣਿਆ ॥
आस करे सभु लोकु बहु जीवणु जाणिआ ॥

सर्वे जनाः आशां पोषयन्ति, यत् ते दीर्घायुषः जीविष्यन्ति।

ਨਿਤ ਜੀਵਣ ਕਉ ਚਿਤੁ ਗੜੑ ਮੰਡਪ ਸਵਾਰਿਆ ॥
नित जीवण कउ चितु गड़ मंडप सवारिआ ॥

ते नित्यं जीवितुं इच्छन्ति; दुर्गाणि भवनानि च शोभयन्ति, अलङ्कारयन्ति च।

ਵਲਵੰਚ ਕਰਿ ਉਪਾਵ ਮਾਇਆ ਹਿਰਿ ਆਣਿਆ ॥
वलवंच करि उपाव माइआ हिरि आणिआ ॥

नाना-वञ्चनैः वञ्चनैः परेषां धनं हरन्ति ।

ਜਮਕਾਲੁ ਨਿਹਾਲੇ ਸਾਸ ਆਵ ਘਟੈ ਬੇਤਾਲਿਆ ॥
जमकालु निहाले सास आव घटै बेतालिआ ॥

किन्तु मृत्युदूतः तेषां निःश्वासं प्रति दृष्टिपातं करोति, तेषां पिशाचानां जीवनं दिने दिने न्यूनं भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430