राग आस, प्रथम मेहल, छंट, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
त्वं सर्वत्र यत्र गच्छामि सच्चे प्रजापति भगवन् |
त्वं सर्वेषां दाता, दैवस्य शिल्पकारः, दुःखनिवारकः।
भगवान् गुरुः दुःखस्य निवारकः अस्ति; तत् सर्वं तस्य कर्मणा एव भवति।
कोटिकोटिपापान्, क्षणमात्रेण नाशयति।
हंसं हंसं, क्रेनं च क्रेन इति वदति; सः एकैकं हृदयं चिन्तयति।
त्वं सर्वत्र यत्र गच्छामि सच्चे प्रजापति भगवन् | ||१||
ये तं ध्यायन्ति ते एकचित्ताः शान्तिं प्राप्नुवन्ति; कियत् दुर्लभाः ते अस्मिन् जगति।
गुरुशिक्षां जीवन्ति तेषां समीपं मृत्युदूतः न गच्छति; ते कदापि पराजिताः न आगच्छन्ति।
ये भगवतः गौरवपूर्णस्तुतिं हर, हरं प्रशंसन्ति, ते कदापि पराजयं न प्राप्नुवन्ति; मृत्युदूतः तान् अपि न उपसृत्य गच्छति।
पादसक्तानां जन्ममरणं च समाप्तम् ।
गुरुशिक्षाद्वारा ते भगवतः उदात्ततत्त्वं, भगवतः फलं च प्राप्नुवन्ति; हर् हर इति भगवतः नाम हृदयेषु निक्षिपन्ति।
ये तं ध्यायन्ति ते एकचित्ताः शान्तिं प्राप्नुवन्ति; कियत् दुर्लभाः ते अस्मिन् जगति। ||२||
यः जगत् सृजन् सर्वान् कार्येषु निरूपितवान् - तस्मै अहं यज्ञः अस्मि।
अतः तस्य सेवां कुरुत, लाभं च सङ्गृह्य भगवतः प्राङ्गणे गौरवं प्राप्स्यथ।
एकेश्वरमेव विज्ञाय स विनयः भगवतः प्राङ्गणे गौरवं लभते।
यः भगवन्तं ध्यायति, गुरुशिक्षाद्वारा सः नवनिधिं प्राप्नोति; सः भगवतः महिमा स्तुतिं निरन्तरं जपति, पुनः पुनः वदति च।
अहोरात्रं नाम गृहाण भगवतः नाम, परम उदात्त आदिभूत।
यः जगत् सृजन् सर्वान् कार्येषु नियुक्तवान् - अहं तस्य बलिदानम्। ||३||
ये नाम जपन्ति ते सुन्दराः दृश्यन्ते; ते शान्तिफलं प्राप्नुवन्ति। नाम्नि विश्वासिनः जीवनक्रीडायां विजयं प्राप्नुवन्ति।
तेषां आशीर्वादः न क्षीणः भवति, यदि भगवतः प्रीतिः भवति, यद्यपि अनेकाः युगाः व्यतीताः भवन्ति।
असंख्यानि युगानि यातापि भगवन् तेषामशिषाः न क्षीणाः ।
न वृद्धाः न म्रियन्ते नरकं पतन्ति यदि नाम भगवतः नाम ध्यायन्ति।
हर हर हर इति भगवति नाम जपन्ति न शुष्यन्ति नानक; ते दुःखेन पीडिताः न भवन्ति।
ये नाम जपन्ति ते सुन्दराः दृश्यन्ते; ते शान्तिफलं प्राप्नुवन्ति। नाम्नि विश्वासिनः जीवनक्रीडायां विजयं प्राप्नुवन्ति। ||४||१||४||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आसा, प्रथम मेहल, छन्त, तृतीय सदन: १.
शृणु शृणु मृग: किमर्थं रागस्य फलोद्याने सक्तोऽसि।
पापस्य फलं कतिपयदिनानि मधुरं भवति, ततः तत् उष्णं कटुं च वर्धते ।
तत्फलं त्वां मत्तं कटुदुःखदं नाम विना।