नानक: मम मानं महिमा च तव देव। ||४||४०||१०९||
गौरी, पञ्चम मेहलः १.
येषां पक्षे त्वां सर्वशक्तिमान् |
- न कोऽपि कृष्णः दागः तेषु लप्यते। ||१||
ये त्वयि आशां स्थापयन्ति ये धनेश्वर
- जगतः किमपि तान् सर्वथा स्पृशितुं न शक्नोति। ||१||विराम||
येषां हृदयं भगवता गुरुणा च पूर्णम्
- कोऽपि चिन्ता तान् प्रभावितं कर्तुं न शक्नोति। ||२||
येभ्यः त्वं सान्त्वनं ददासि देव
- वेदना तान् अपि न उपसृत्य गच्छति। ||३||
कथयति नानक, मया सः गुरुः लब्धः,
येन मे सिद्धः परमेश्वरः दर्शितः। ||४||४१||११०||
गौरी, पञ्चम मेहलः १.
एतत् मानवशरीरं एतावत् कठिनं प्राप्यते; महता सौभाग्येन एव लभ्यते।
ये नाम भगवतः नाम न ध्यायन्ति ते प्राणघातकाः। ||१||
ये भगवन्तं विस्मरन्ति ते अपि तथैव म्रियन्ते।
नाम विना तेषां जीवनस्य किं प्रयोजनम् ? ||१||विराम||
खादनं पिबनं क्रीडनं हसन् दर्शयति च
- मृतानां आडम्बरपूर्णप्रदर्शनानां किं प्रयोजनम् ? ||२||
परमानन्देश्वरस्य स्तुतिं ये न शृण्वन्ति ।
पशुपक्षिणां सरीसृपाणां वा अपेक्षया दुर्गताः भवन्ति। ||३||
नानकः वदति, मम अन्तः गुरमन्त्रः प्रत्यारोपितः अस्ति;
नाम एव मम हृदये निहितम् अस्ति। ||४||४२||१११||
गौरी, पञ्चम मेहलः १.
एषा कस्य माता ? एषः कस्य पिता ?
नाम्ना एव बान्धवाः- ते सर्वे मिथ्या। ||१||
किमर्थं क्रन्दसि उद्घोषयसि मूर्ख |
सुदैवेन भगवतः क्रमेण च संसारे आगताः। ||१||विराम||
तत्र एकः रजः, एकः प्रकाशः, .
एकः प्राणिकः वायुः । किमर्थं रोदिसि ? कस्य कृते रोदिषि ? ||२||
जनाः रोदन्ति, "मम, मम!"
अयं आत्मा न नाशवान्। ||३||
नानकः वदति, गुरुः मम शटरं उद्घाटितवान्;
अहं मुक्तोऽस्मि, मम शङ्का निवृत्ताः। ||४||४३||११२||
गौरी, पञ्चम मेहलः १.
ये महाबलाः इव दृश्यन्ते,
चिन्तारोगेण पीडिताः भवन्ति। ||१||
मायामाहात्म्येन कः महान् ?
ते एव महन्ति, ये भगवता प्रेम्णा सक्ताः। ||१||विराम||
गृहस्वामी प्रतिदिनं स्वभूमिविषये युद्धं करोति।
अन्ते त्यक्तव्यं भविष्यति तथापि तस्य इच्छा अद्यापि न तृप्ता । ||२||
कथयति नानक, एतत् सत्यस्य सारम्।
भगवतः ध्यानं विना मोक्षः नास्ति। ||३||४४||११३||
गौरी, पञ्चम मेहलः १.
सिद्धः मार्गः; सिद्धं शुद्धिस्नानम्।
सर्वं सिद्धं, यदि नाम हृदि। ||१||
मानः सिद्धः तिष्ठति, यदा सिद्धः प्रभुः तस्य रक्षणं करोति।
तस्य सेवकः परमेश्वरस्य अभयारण्यं नयति। ||१||विराम||
सिद्धा शान्तिः; सिद्ध इति सन्तोषः।
सिद्धं तपः; सिद्धः राजयोगः ध्यानसिद्धियोगः | ||२||
भगवतः मार्गे पापिनः शुद्धाः भवन्ति।
सिद्धं तेषां महिमा; सिद्धं तेषां मानवता। ||३||
प्रजापतिसन्निधौ नित्यं निवसन्ति।
कथयति नानकः, मम सच्चः गुरुः सिद्धः अस्ति। ||४||४५||११४||
गौरी, पञ्चम मेहलः १.
कोटिकोटिपापाः सन्तपादरजसा मार्ज्यन्ते।