अहं भगवतः विषये गायामि, भगवतः विषये च वदामि; अन्ये सर्वे प्रेम्णः मया परित्यक्ताः। ||१||
मम प्रियः मनसः प्रलोभनकर्ता अस्ति; विरक्तः भगवान् ईश्वरः परमानन्दमूर्तिः।
नानकः भगवन्तं दृष्ट्वा जीवति; क्षणमात्रं तं पश्यामि क्षणमात्रमपि । ||२||२||९||९||१३||९||३१||
राग मलार, पंचम मेहल, चौ-पढ़ाय, प्रथम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
किं भवन्तः एतावत् चिन्तिताः सन्ति ? किं चिन्तयसि ? भवता किं प्रयतितम् ?
ब्रूहि मे - विश्वेश्वरम् - कः तं नियन्त्रयति ? ||१||
मेघाभ्यां वर्षा वृष्टिः सहचर | अतिथिः मम गृहे आगतः।
अहं नम्रः अस्मि; मम प्रभुः स्वामी च दयायाः समुद्रः अस्ति। नाम भगवतः नाम नवनिधिषु लीनोऽस्मि । ||१||विराम||
मया विविधाहाराः विविधाः सर्वविधाः मधुराः मरुभूमिः ।
मया मम पाकशाला शुद्धा पवित्रा च कृता। इदानीं मम सार्वभौम नृप भोजं मम भोजनम् । ||२||
खलनायकाः नष्टाः, मम मित्राणि हर्षिताः । एतत् तव स्वकीयं भवनं मन्दिरं च भगवन् |
यदा मम लीलाप्रियः मम गृहे आगतः तदा अहं सर्वथा शान्तिं प्राप्नोमि। ||३||
सन्तसमाजे मम सिद्धगुरुस्य समर्थनं रक्षणं च अस्ति; इदं मम ललाटे अभिलेखितं दैवं पूर्वविहितम्।
सेवकः नानकः स्वस्य लीलापतिं प्रभुं प्राप्तवान्। न पुनः कदाचन शोकेन दुःखं न प्राप्स्यति। ||४||१||
मलार, पञ्चम मेहलः १.
यदा शिशुस्य एकमात्रं भोजनं क्षीरं भवति तदा तस्य दुग्धं विना जीवितुं न शक्नोति ।
माता तस्य पालनं करोति, तस्य मुखं च क्षीरं पातयति; ततः, तृप्तं पूर्णं च भवति। ||१||
अहं केवलं शिशुः एव अस्मि; ईश्वरः महान् दाता मम पिता अस्ति।
बालकः एतावत् मूर्खः अस्ति; एतावन्तः त्रुटयः करोति। परन्तु तस्य अन्यत्र गन्तुं नास्ति। ||१||विराम||
दरिद्रस्य बालस्य मनः चपलं भवति; सर्पान् अग्निम् अपि स्पृशति।
तस्य माता पिता च तं आलिंगने निकटतया आलिंगयन्ति, अतः सः आनन्देन आनन्देन च क्रीडति । ||२||
का क्षुधा बालस्य भो भगवन् पिता त्वया ।
नामनिधिं नवनिधिं च तव दिव्यगृहे । मनसः कामान् पूरयसि। ||३||
मम दयालुपिता एतां आज्ञां निर्गतवान् यत् बालकः यत् याचते तत् तस्य मुखं स्थापयति।
नानकः बालः ईश्वरस्य दर्शनस्य धन्यदृष्टिम् आकांक्षति। तस्य पादौ मम हृदये सदा वसन्तु। ||४||२||
मलार, पञ्चम मेहलः १.
अहं सर्वं प्रयतितवान्, सर्वाणि यन्त्राणि च एकत्र सङ्गृहीतवान्; मया सर्वाणि चिन्तानि परित्यक्तानि।
मया मम सर्वाणि गृहकार्याणि सम्यक् कर्तुं आरब्धानि; मया मम प्रभुः गुरुः च विश्वासः कृतः। ||१||
आकाशस्पन्दनानि प्रतिध्वनितानि प्रतिध्वनितानि च शृणोमि।
सूर्योदयः आगतः, अहं च मम प्रियस्य मुखं पश्यामि। मम गृहं शान्तिसुखैः पूर्णम् अस्ति। ||१||विराम||
अहं मनः केन्द्रीक्रियते, अन्तः स्थानं च अलङ्कृत्य अलङ्करोमि; ततः अहं सन्तैः सह वक्तुं बहिः गच्छामि।
अन्विष्य अन्वेष्य अहं मम पतिं प्रभुं प्राप्तवान्; तस्य पादौ प्रणमामि भक्त्या पूजयामि च | ||२||