श्री गुरु ग्रन्थ साहिबः

पुटः - 1266


ਹਰਿ ਹਮ ਗਾਵਹਿ ਹਰਿ ਹਮ ਬੋਲਹਿ ਅਉਰੁ ਦੁਤੀਆ ਪ੍ਰੀਤਿ ਹਮ ਤਿਆਗੀ ॥੧॥
हरि हम गावहि हरि हम बोलहि अउरु दुतीआ प्रीति हम तिआगी ॥१॥

अहं भगवतः विषये गायामि, भगवतः विषये च वदामि; अन्ये सर्वे प्रेम्णः मया परित्यक्ताः। ||१||

ਮਨਮੋਹਨ ਮੋਰੋ ਪ੍ਰੀਤਮ ਰਾਮੁ ਹਰਿ ਪਰਮਾਨੰਦੁ ਬੈਰਾਗੀ ॥
मनमोहन मोरो प्रीतम रामु हरि परमानंदु बैरागी ॥

मम प्रियः मनसः प्रलोभनकर्ता अस्ति; विरक्तः भगवान् ईश्वरः परमानन्दमूर्तिः।

ਹਰਿ ਦੇਖੇ ਜੀਵਤ ਹੈ ਨਾਨਕੁ ਇਕ ਨਿਮਖ ਪਲੋ ਮੁਖਿ ਲਾਗੀ ॥੨॥੨॥੯॥੯॥੧੩॥੯॥੩੧॥
हरि देखे जीवत है नानकु इक निमख पलो मुखि लागी ॥२॥२॥९॥९॥१३॥९॥३१॥

नानकः भगवन्तं दृष्ट्वा जीवति; क्षणमात्रं तं पश्यामि क्षणमात्रमपि । ||२||२||९||९||१३||९||३१||

ਰਾਗੁ ਮਲਾਰ ਮਹਲਾ ੫ ਚਉਪਦੇ ਘਰੁ ੧ ॥
रागु मलार महला ५ चउपदे घरु १ ॥

राग मलार, पंचम मेहल, चौ-पढ़ाय, प्रथम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਿਆ ਤੂ ਸੋਚਹਿ ਕਿਆ ਤੂ ਚਿਤਵਹਿ ਕਿਆ ਤੂੰ ਕਰਹਿ ਉਪਾਏ ॥
किआ तू सोचहि किआ तू चितवहि किआ तूं करहि उपाए ॥

किं भवन्तः एतावत् चिन्तिताः सन्ति ? किं चिन्तयसि ? भवता किं प्रयतितम् ?

ਤਾ ਕਉ ਕਹਹੁ ਪਰਵਾਹ ਕਾਹੂ ਕੀ ਜਿਹ ਗੋਪਾਲ ਸਹਾਏ ॥੧॥
ता कउ कहहु परवाह काहू की जिह गोपाल सहाए ॥१॥

ब्रूहि मे - विश्वेश्वरम् - कः तं नियन्त्रयति ? ||१||

ਬਰਸੈ ਮੇਘੁ ਸਖੀ ਘਰਿ ਪਾਹੁਨ ਆਏ ॥
बरसै मेघु सखी घरि पाहुन आए ॥

मेघाभ्यां वर्षा वृष्टिः सहचर | अतिथिः मम गृहे आगतः।

ਮੋਹਿ ਦੀਨ ਕ੍ਰਿਪਾ ਨਿਧਿ ਠਾਕੁਰ ਨਵ ਨਿਧਿ ਨਾਮਿ ਸਮਾਏ ॥੧॥ ਰਹਾਉ ॥
मोहि दीन क्रिपा निधि ठाकुर नव निधि नामि समाए ॥१॥ रहाउ ॥

अहं नम्रः अस्मि; मम प्रभुः स्वामी च दयायाः समुद्रः अस्ति। नाम भगवतः नाम नवनिधिषु लीनोऽस्मि । ||१||विराम||

ਅਨਿਕ ਪ੍ਰਕਾਰ ਭੋਜਨ ਬਹੁ ਕੀਏ ਬਹੁ ਬਿੰਜਨ ਮਿਸਟਾਏ ॥
अनिक प्रकार भोजन बहु कीए बहु बिंजन मिसटाए ॥

मया विविधाहाराः विविधाः सर्वविधाः मधुराः मरुभूमिः ।

ਕਰੀ ਪਾਕਸਾਲ ਸੋਚ ਪਵਿਤ੍ਰਾ ਹੁਣਿ ਲਾਵਹੁ ਭੋਗੁ ਹਰਿ ਰਾਏ ॥੨॥
करी पाकसाल सोच पवित्रा हुणि लावहु भोगु हरि राए ॥२॥

मया मम पाकशाला शुद्धा पवित्रा च कृता। इदानीं मम सार्वभौम नृप भोजं मम भोजनम् । ||२||

ਦੁਸਟ ਬਿਦਾਰੇ ਸਾਜਨ ਰਹਸੇ ਇਹਿ ਮੰਦਿਰ ਘਰ ਅਪਨਾਏ ॥
दुसट बिदारे साजन रहसे इहि मंदिर घर अपनाए ॥

खलनायकाः नष्टाः, मम मित्राणि हर्षिताः । एतत् तव स्वकीयं भवनं मन्दिरं च भगवन् |

ਜਉ ਗ੍ਰਿਹਿ ਲਾਲੁ ਰੰਗੀਓ ਆਇਆ ਤਉ ਮੈ ਸਭਿ ਸੁਖ ਪਾਏ ॥੩॥
जउ ग्रिहि लालु रंगीओ आइआ तउ मै सभि सुख पाए ॥३॥

यदा मम लीलाप्रियः मम गृहे आगतः तदा अहं सर्वथा शान्तिं प्राप्नोमि। ||३||

ਸੰਤ ਸਭਾ ਓਟ ਗੁਰ ਪੂਰੇ ਧੁਰਿ ਮਸਤਕਿ ਲੇਖੁ ਲਿਖਾਏ ॥
संत सभा ओट गुर पूरे धुरि मसतकि लेखु लिखाए ॥

सन्तसमाजे मम सिद्धगुरुस्य समर्थनं रक्षणं च अस्ति; इदं मम ललाटे अभिलेखितं दैवं पूर्वविहितम्।

ਜਨ ਨਾਨਕ ਕੰਤੁ ਰੰਗੀਲਾ ਪਾਇਆ ਫਿਰਿ ਦੂਖੁ ਨ ਲਾਗੈ ਆਏ ॥੪॥੧॥
जन नानक कंतु रंगीला पाइआ फिरि दूखु न लागै आए ॥४॥१॥

सेवकः नानकः स्वस्य लीलापतिं प्रभुं प्राप्तवान्। न पुनः कदाचन शोकेन दुःखं न प्राप्स्यति। ||४||१||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਖੀਰ ਅਧਾਰਿ ਬਾਰਿਕੁ ਜਬ ਹੋਤਾ ਬਿਨੁ ਖੀਰੈ ਰਹਨੁ ਨ ਜਾਈ ॥
खीर अधारि बारिकु जब होता बिनु खीरै रहनु न जाई ॥

यदा शिशुस्य एकमात्रं भोजनं क्षीरं भवति तदा तस्य दुग्धं विना जीवितुं न शक्नोति ।

ਸਾਰਿ ਸਮੑਾਲਿ ਮਾਤਾ ਮੁਖਿ ਨੀਰੈ ਤਬ ਓਹੁ ਤ੍ਰਿਪਤਿ ਅਘਾਈ ॥੧॥
सारि समालि माता मुखि नीरै तब ओहु त्रिपति अघाई ॥१॥

माता तस्य पालनं करोति, तस्य मुखं च क्षीरं पातयति; ततः, तृप्तं पूर्णं च भवति। ||१||

ਹਮ ਬਾਰਿਕ ਪਿਤਾ ਪ੍ਰਭੁ ਦਾਤਾ ॥
हम बारिक पिता प्रभु दाता ॥

अहं केवलं शिशुः एव अस्मि; ईश्वरः महान् दाता मम पिता अस्ति।

ਭੂਲਹਿ ਬਾਰਿਕ ਅਨਿਕ ਲਖ ਬਰੀਆ ਅਨ ਠਉਰ ਨਾਹੀ ਜਹ ਜਾਤਾ ॥੧॥ ਰਹਾਉ ॥
भूलहि बारिक अनिक लख बरीआ अन ठउर नाही जह जाता ॥१॥ रहाउ ॥

बालकः एतावत् मूर्खः अस्ति; एतावन्तः त्रुटयः करोति। परन्तु तस्य अन्यत्र गन्तुं नास्ति। ||१||विराम||

ਚੰਚਲ ਮਤਿ ਬਾਰਿਕ ਬਪੁਰੇ ਕੀ ਸਰਪ ਅਗਨਿ ਕਰ ਮੇਲੈ ॥
चंचल मति बारिक बपुरे की सरप अगनि कर मेलै ॥

दरिद्रस्य बालस्य मनः चपलं भवति; सर्पान् अग्निम् अपि स्पृशति।

ਮਾਤਾ ਪਿਤਾ ਕੰਠਿ ਲਾਇ ਰਾਖੈ ਅਨਦ ਸਹਜਿ ਤਬ ਖੇਲੈ ॥੨॥
माता पिता कंठि लाइ राखै अनद सहजि तब खेलै ॥२॥

तस्य माता पिता च तं आलिंगने निकटतया आलिंगयन्ति, अतः सः आनन्देन आनन्देन च क्रीडति । ||२||

ਜਿਸ ਕਾ ਪਿਤਾ ਤੂ ਹੈ ਮੇਰੇ ਸੁਆਮੀ ਤਿਸੁ ਬਾਰਿਕ ਭੂਖ ਕੈਸੀ ॥
जिस का पिता तू है मेरे सुआमी तिसु बारिक भूख कैसी ॥

का क्षुधा बालस्य भो भगवन् पिता त्वया ।

ਨਵ ਨਿਧਿ ਨਾਮੁ ਨਿਧਾਨੁ ਗ੍ਰਿਹਿ ਤੇਰੈ ਮਨਿ ਬਾਂਛੈ ਸੋ ਲੈਸੀ ॥੩॥
नव निधि नामु निधानु ग्रिहि तेरै मनि बांछै सो लैसी ॥३॥

नामनिधिं नवनिधिं च तव दिव्यगृहे । मनसः कामान् पूरयसि। ||३||

ਪਿਤਾ ਕ੍ਰਿਪਾਲਿ ਆਗਿਆ ਇਹ ਦੀਨੀ ਬਾਰਿਕੁ ਮੁਖਿ ਮਾਂਗੈ ਸੋ ਦੇਨਾ ॥
पिता क्रिपालि आगिआ इह दीनी बारिकु मुखि मांगै सो देना ॥

मम दयालुपिता एतां आज्ञां निर्गतवान् यत् बालकः यत् याचते तत् तस्य मुखं स्थापयति।

ਨਾਨਕ ਬਾਰਿਕੁ ਦਰਸੁ ਪ੍ਰਭ ਚਾਹੈ ਮੋਹਿ ਹ੍ਰਿਦੈ ਬਸਹਿ ਨਿਤ ਚਰਨਾ ॥੪॥੨॥
नानक बारिकु दरसु प्रभ चाहै मोहि ह्रिदै बसहि नित चरना ॥४॥२॥

नानकः बालः ईश्वरस्य दर्शनस्य धन्यदृष्टिम् आकांक्षति। तस्य पादौ मम हृदये सदा वसन्तु। ||४||२||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਸਗਲ ਬਿਧੀ ਜੁਰਿ ਆਹਰੁ ਕਰਿਆ ਤਜਿਓ ਸਗਲ ਅੰਦੇਸਾ ॥
सगल बिधी जुरि आहरु करिआ तजिओ सगल अंदेसा ॥

अहं सर्वं प्रयतितवान्, सर्वाणि यन्त्राणि च एकत्र सङ्गृहीतवान्; मया सर्वाणि चिन्तानि परित्यक्तानि।

ਕਾਰਜੁ ਸਗਲ ਅਰੰਭਿਓ ਘਰ ਕਾ ਠਾਕੁਰ ਕਾ ਭਾਰੋਸਾ ॥੧॥
कारजु सगल अरंभिओ घर का ठाकुर का भारोसा ॥१॥

मया मम सर्वाणि गृहकार्याणि सम्यक् कर्तुं आरब्धानि; मया मम प्रभुः गुरुः च विश्वासः कृतः। ||१||

ਸੁਨੀਐ ਬਾਜੈ ਬਾਜ ਸੁਹਾਵੀ ॥
सुनीऐ बाजै बाज सुहावी ॥

आकाशस्पन्दनानि प्रतिध्वनितानि प्रतिध्वनितानि च शृणोमि।

ਭੋਰੁ ਭਇਆ ਮੈ ਪ੍ਰਿਅ ਮੁਖ ਪੇਖੇ ਗ੍ਰਿਹਿ ਮੰਗਲ ਸੁਹਲਾਵੀ ॥੧॥ ਰਹਾਉ ॥
भोरु भइआ मै प्रिअ मुख पेखे ग्रिहि मंगल सुहलावी ॥१॥ रहाउ ॥

सूर्योदयः आगतः, अहं च मम प्रियस्य मुखं पश्यामि। मम गृहं शान्तिसुखैः पूर्णम् अस्ति। ||१||विराम||

ਮਨੂਆ ਲਾਇ ਸਵਾਰੇ ਥਾਨਾਂ ਪੂਛਉ ਸੰਤਾ ਜਾਏ ॥
मनूआ लाइ सवारे थानां पूछउ संता जाए ॥

अहं मनः केन्द्रीक्रियते, अन्तः स्थानं च अलङ्कृत्य अलङ्करोमि; ततः अहं सन्तैः सह वक्तुं बहिः गच्छामि।

ਖੋਜਤ ਖੋਜਤ ਮੈ ਪਾਹੁਨ ਮਿਲਿਓ ਭਗਤਿ ਕਰਉ ਨਿਵਿ ਪਾਏ ॥੨॥
खोजत खोजत मै पाहुन मिलिओ भगति करउ निवि पाए ॥२॥

अन्विष्य अन्वेष्य अहं मम पतिं प्रभुं प्राप्तवान्; तस्य पादौ प्रणमामि भक्त्या पूजयामि च | ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430