श्री गुरु ग्रन्थ साहिबः

पुटः - 242


ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਰੰਗ ਸੰਗਿ ਬਿਖਿਆ ਕੇ ਭੋਗਾ ਇਨ ਸੰਗਿ ਅੰਧ ਨ ਜਾਨੀ ॥੧॥
रंग संगि बिखिआ के भोगा इन संगि अंध न जानी ॥१॥

स भ्रष्टभोगभोगे निमग्नः भवति; तेषु निमग्नः अन्धमूर्खः न अवगच्छति। ||१||

ਹਉ ਸੰਚਉ ਹਉ ਖਾਟਤਾ ਸਗਲੀ ਅਵਧ ਬਿਹਾਨੀ ॥ ਰਹਾਉ ॥
हउ संचउ हउ खाटता सगली अवध बिहानी ॥ रहाउ ॥

"अहं लाभं अर्जयन् अस्मि, अहं धनं प्राप्नोमि" इति सः वदति, यथा तस्य जीवनं गच्छति। ||विरामः||

ਹਉ ਸੂਰਾ ਪਰਧਾਨੁ ਹਉ ਕੋ ਨਾਹੀ ਮੁਝਹਿ ਸਮਾਨੀ ॥੨॥
हउ सूरा परधानु हउ को नाही मुझहि समानी ॥२॥

"अहं वीरः, अहं प्रसिद्धः, विशिष्टः च, मम समः कोऽपि नास्ति।" ||२||

ਜੋਬਨਵੰਤ ਅਚਾਰ ਕੁਲੀਨਾ ਮਨ ਮਹਿ ਹੋਇ ਗੁਮਾਨੀ ॥੩॥
जोबनवंत अचार कुलीना मन महि होइ गुमानी ॥३॥

"अहं युवा, संस्कृतः, सुकुटुम्बतः जातः च अस्मि।" मनसि एवं गर्वितः अभिमानी च। ||३||

ਜਿਉ ਉਲਝਾਇਓ ਬਾਧ ਬੁਧਿ ਕਾ ਮਰਤਿਆ ਨਹੀ ਬਿਸਰਾਨੀ ॥੪॥
जिउ उलझाइओ बाध बुधि का मरतिआ नही बिसरानी ॥४॥

मिथ्याबुद्ध्या फसति, न विस्मरति यावत् म्रियते । ||४||

ਭਾਈ ਮੀਤ ਬੰਧਪ ਸਖੇ ਪਾਛੇ ਤਿਨਹੂ ਕਉ ਸੰਪਾਨੀ ॥੫॥
भाई मीत बंधप सखे पाछे तिनहू कउ संपानी ॥५॥

भ्रातरः, मित्राणि, बन्धुजनाः, सहचराः च ये तस्य पश्चात् जीवन्ति - तेभ्यः स्वधनं समर्पयति। ||५||

ਜਿਤੁ ਲਾਗੋ ਮਨੁ ਬਾਸਨਾ ਅੰਤਿ ਸਾਈ ਪ੍ਰਗਟਾਨੀ ॥੬॥
जितु लागो मनु बासना अंति साई प्रगटानी ॥६॥

यस्मै मनः सक्तं स कामः अन्तिमे क्षणे प्रकटितः भवति। ||६||

ਅਹੰਬੁਧਿ ਸੁਚਿ ਕਰਮ ਕਰਿ ਇਹ ਬੰਧਨ ਬੰਧਾਨੀ ॥੭॥
अहंबुधि सुचि करम करि इह बंधन बंधानी ॥७॥

धर्मं कुर्याद् अहङ्कारं मनः बन्धनैः बद्धः । ||७||

ਦਇਆਲ ਪੁਰਖ ਕਿਰਪਾ ਕਰਹੁ ਨਾਨਕ ਦਾਸ ਦਸਾਨੀ ॥੮॥੩॥੧੫॥੪੪॥ ਜੁਮਲਾ
दइआल पुरख किरपा करहु नानक दास दसानी ॥८॥३॥१५॥४४॥ जुमला

करुणामय भगवन् दयां कुरु यथा नानकः दासदासः भवेत् । ||८||३||१५||४४||कुल||

ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । गुरुप्रसादेन : १.

ਰਾਗੁ ਗਉੜੀ ਪੂਰਬੀ ਛੰਤ ਮਹਲਾ ੧ ॥
रागु गउड़ी पूरबी छंत महला १ ॥

राग गौरी पूरबी, छंट, प्रथम मेहल : १.

ਮੁੰਧ ਰੈਣਿ ਦੁਹੇਲੜੀਆ ਜੀਉ ਨੀਦ ਨ ਆਵੈ ॥
मुंध रैणि दुहेलड़ीआ जीउ नीद न आवै ॥

वधूयाः कृते रात्रौ दुःखदः; निद्रा न आगच्छति।

ਸਾ ਧਨ ਦੁਬਲੀਆ ਜੀਉ ਪਿਰ ਕੈ ਹਾਵੈ ॥
सा धन दुबलीआ जीउ पिर कै हावै ॥

आत्मा वधूः दुर्बलः अभवत्, भर्तुः भगवतः विरहदुःखे।

ਧਨ ਥੀਈ ਦੁਬਲਿ ਕੰਤ ਹਾਵੈ ਕੇਵ ਨੈਣੀ ਦੇਖਏ ॥
धन थीई दुबलि कंत हावै केव नैणी देखए ॥

आत्मावधूः अपव्यययति, भर्तुः विरहदुःखे; कथं तं चक्षुषा पश्यति?

ਸੀਗਾਰ ਮਿਠ ਰਸ ਭੋਗ ਭੋਜਨ ਸਭੁ ਝੂਠੁ ਕਿਤੈ ਨ ਲੇਖਏ ॥
सीगार मिठ रस भोग भोजन सभु झूठु कितै न लेखए ॥

तस्याः अलङ्काराः, मधुराः, इन्द्रियाणि, स्वादिष्टानि च सर्वाणि मिथ्यानि सन्ति; तेषां सर्वथा कोऽपि लेखः नास्ति।

ਮੈ ਮਤ ਜੋਬਨਿ ਗਰਬਿ ਗਾਲੀ ਦੁਧਾ ਥਣੀ ਨ ਆਵਏ ॥
मै मत जोबनि गरबि गाली दुधा थणी न आवए ॥

यौवनदर्पस्य मद्यमादा सा नष्टा स्तनयोः क्षीरं न भवति ।

ਨਾਨਕ ਸਾ ਧਨ ਮਿਲੈ ਮਿਲਾਈ ਬਿਨੁ ਪਿਰ ਨੀਦ ਨ ਆਵਏ ॥੧॥
नानक सा धन मिलै मिलाई बिनु पिर नीद न आवए ॥१॥

हे नानक, आत्मा वधूः पतिं भगवन्तं मिलति, यदा सः तां मिलनं करोति; तया विना निद्रा तस्याः न आगच्छति। ||१||

ਮੁੰਧ ਨਿਮਾਨੜੀਆ ਜੀਉ ਬਿਨੁ ਧਨੀ ਪਿਆਰੇ ॥
मुंध निमानड़ीआ जीउ बिनु धनी पिआरे ॥

वधूः अपमानं भवति प्रियं पतिं विना प्रभुम्।

ਕਿਉ ਸੁਖੁ ਪਾਵੈਗੀ ਬਿਨੁ ਉਰ ਧਾਰੇ ॥
किउ सुखु पावैगी बिनु उर धारे ॥

कथं सा शान्तिं लभेत्, तं हृदये न निक्षिप्य।

ਨਾਹ ਬਿਨੁ ਘਰ ਵਾਸੁ ਨਾਹੀ ਪੁਛਹੁ ਸਖੀ ਸਹੇਲੀਆ ॥
नाह बिनु घर वासु नाही पुछहु सखी सहेलीआ ॥

पतिं विना तस्याः गृहं निवासयोग्यं नास्ति; गत्वा भगिनीः सहचराः च पृच्छन्तु।

ਬਿਨੁ ਨਾਮ ਪ੍ਰੀਤਿ ਪਿਆਰੁ ਨਾਹੀ ਵਸਹਿ ਸਾਚਿ ਸੁਹੇਲੀਆ ॥
बिनु नाम प्रीति पिआरु नाही वसहि साचि सुहेलीआ ॥

नाम विना भगवतः नाम प्रेम स्नेहं च नास्ति; किन्तु स्वस्य सत्येश्वरेण सह शान्तिं तिष्ठति।

ਸਚੁ ਮਨਿ ਸਜਨ ਸੰਤੋਖਿ ਮੇਲਾ ਗੁਰਮਤੀ ਸਹੁ ਜਾਣਿਆ ॥
सचु मनि सजन संतोखि मेला गुरमती सहु जाणिआ ॥

मानसिकसत्येन सन्तोषेण च सत्यमित्रेण सह संयोगः भवति; गुरुशिक्षायाः माध्यमेन पतिः प्रभुः ज्ञायते।

ਨਾਨਕ ਨਾਮੁ ਨ ਛੋਡੈ ਸਾ ਧਨ ਨਾਮਿ ਸਹਜਿ ਸਮਾਣੀਆ ॥੨॥
नानक नामु न छोडै सा धन नामि सहजि समाणीआ ॥२॥

हे नानक, सा आत्मा वधूः नाम न त्यजति, सा सहजतया नाम लीनः भवति। ||२||

ਮਿਲੁ ਸਖੀ ਸਹੇਲੜੀਹੋ ਹਮ ਪਿਰੁ ਰਾਵੇਹਾ ॥
मिलु सखी सहेलड़ीहो हम पिरु रावेहा ॥

आगच्छन्तु भगिन्यः सहचराः - भर्तुः भगवन्तं रमयामः।

ਗੁਰ ਪੁਛਿ ਲਿਖਉਗੀ ਜੀਉ ਸਬਦਿ ਸਨੇਹਾ ॥
गुर पुछि लिखउगी जीउ सबदि सनेहा ॥

अहं गुरुं पृच्छामि, तस्य वचनं च मम प्रेम-टिप्पणीरूपेण लिखिष्यामि।

ਸਬਦੁ ਸਾਚਾ ਗੁਰਿ ਦਿਖਾਇਆ ਮਨਮੁਖੀ ਪਛੁਤਾਣੀਆ ॥
सबदु साचा गुरि दिखाइआ मनमुखी पछुताणीआ ॥

शबदस्य सत्यं वचनं गुरुणा दर्शितम्। स्वेच्छा मनमुखाः पश्चात्तापं करिष्यन्ति पश्चात्तापं च करिष्यन्ति।

ਨਿਕਸਿ ਜਾਤਉ ਰਹੈ ਅਸਥਿਰੁ ਜਾਮਿ ਸਚੁ ਪਛਾਣਿਆ ॥
निकसि जातउ रहै असथिरु जामि सचु पछाणिआ ॥

मम भ्रमन्तं मनः स्थिरं जातम्, यदा अहं सत्यं ज्ञातवान्।

ਸਾਚ ਕੀ ਮਤਿ ਸਦਾ ਨਉਤਨ ਸਬਦਿ ਨੇਹੁ ਨਵੇਲਓ ॥
साच की मति सदा नउतन सबदि नेहु नवेलओ ॥

सत्यस्य शिक्षाः सदा नवीनाः सन्ति; शब्दस्य प्रेम सदा नवीनः अस्ति।

ਨਾਨਕ ਨਦਰੀ ਸਹਜਿ ਸਾਚਾ ਮਿਲਹੁ ਸਖੀ ਸਹੇਲੀਹੋ ॥੩॥
नानक नदरी सहजि साचा मिलहु सखी सहेलीहो ॥३॥

हे नानक, सत्येश्वरस्य प्रसाददृष्ट्या आकाशशान्तिः प्राप्यते; तं मिलित्वा भगिन्यः सहचराः | ||३||

ਮੇਰੀ ਇਛ ਪੁਨੀ ਜੀਉ ਹਮ ਘਰਿ ਸਾਜਨੁ ਆਇਆ ॥
मेरी इछ पुनी जीउ हम घरि साजनु आइआ ॥

मम इच्छा पूर्णा अभवत् - मम मित्रं मम गृहम् आगतः।

ਮਿਲਿ ਵਰੁ ਨਾਰੀ ਮੰਗਲੁ ਗਾਇਆ ॥
मिलि वरु नारी मंगलु गाइआ ॥

पतिपत्नीसंयोगे हर्षगीतानि गायितानि आसन् ।

ਗੁਣ ਗਾਇ ਮੰਗਲੁ ਪ੍ਰੇਮਿ ਰਹਸੀ ਮੁੰਧ ਮਨਿ ਓਮਾਹਓ ॥
गुण गाइ मंगलु प्रेमि रहसी मुंध मनि ओमाहओ ॥

तस्य हर्षप्रशंसाप्रेमगीतानि गायन् आत्मावधूमनः रोमाञ्चितः आनन्दितः च भवति।

ਸਾਜਨ ਰਹੰਸੇ ਦੁਸਟ ਵਿਆਪੇ ਸਾਚੁ ਜਪਿ ਸਚੁ ਲਾਹਓ ॥
साजन रहंसे दुसट विआपे साचु जपि सचु लाहओ ॥

मम मित्राणि सुखिनः, मम शत्रवः अपि दुःखिताः सन्ति; सत्येश्वरं ध्यात्वा सत् लाभः लभ्यते।

ਕਰ ਜੋੜਿ ਸਾ ਧਨ ਕਰੈ ਬਿਨਤੀ ਰੈਣਿ ਦਿਨੁ ਰਸਿ ਭਿੰਨੀਆ ॥
कर जोड़ि सा धन करै बिनती रैणि दिनु रसि भिंनीआ ॥

अञ्जलिनिपीड्य आत्मावधूः प्रार्थयति यत् सा रात्रौ दिवा भगवतः प्रेम्णि निमग्नः तिष्ठतु।

ਨਾਨਕ ਪਿਰੁ ਧਨ ਕਰਹਿ ਰਲੀਆ ਇਛ ਮੇਰੀ ਪੁੰਨੀਆ ॥੪॥੧॥
नानक पिरु धन करहि रलीआ इछ मेरी पुंनीआ ॥४॥१॥

हे नानक, पतिेश्वरः आत्मावधूः च मिलित्वा आनन्दं लभन्ते; मम इच्छाः सिद्धाः भवन्ति। ||४||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430