गौरी, पञ्चम मेहलः १.
स भ्रष्टभोगभोगे निमग्नः भवति; तेषु निमग्नः अन्धमूर्खः न अवगच्छति। ||१||
"अहं लाभं अर्जयन् अस्मि, अहं धनं प्राप्नोमि" इति सः वदति, यथा तस्य जीवनं गच्छति। ||विरामः||
"अहं वीरः, अहं प्रसिद्धः, विशिष्टः च, मम समः कोऽपि नास्ति।" ||२||
"अहं युवा, संस्कृतः, सुकुटुम्बतः जातः च अस्मि।" मनसि एवं गर्वितः अभिमानी च। ||३||
मिथ्याबुद्ध्या फसति, न विस्मरति यावत् म्रियते । ||४||
भ्रातरः, मित्राणि, बन्धुजनाः, सहचराः च ये तस्य पश्चात् जीवन्ति - तेभ्यः स्वधनं समर्पयति। ||५||
यस्मै मनः सक्तं स कामः अन्तिमे क्षणे प्रकटितः भवति। ||६||
धर्मं कुर्याद् अहङ्कारं मनः बन्धनैः बद्धः । ||७||
करुणामय भगवन् दयां कुरु यथा नानकः दासदासः भवेत् । ||८||३||१५||४४||कुल||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । गुरुप्रसादेन : १.
राग गौरी पूरबी, छंट, प्रथम मेहल : १.
वधूयाः कृते रात्रौ दुःखदः; निद्रा न आगच्छति।
आत्मा वधूः दुर्बलः अभवत्, भर्तुः भगवतः विरहदुःखे।
आत्मावधूः अपव्यययति, भर्तुः विरहदुःखे; कथं तं चक्षुषा पश्यति?
तस्याः अलङ्काराः, मधुराः, इन्द्रियाणि, स्वादिष्टानि च सर्वाणि मिथ्यानि सन्ति; तेषां सर्वथा कोऽपि लेखः नास्ति।
यौवनदर्पस्य मद्यमादा सा नष्टा स्तनयोः क्षीरं न भवति ।
हे नानक, आत्मा वधूः पतिं भगवन्तं मिलति, यदा सः तां मिलनं करोति; तया विना निद्रा तस्याः न आगच्छति। ||१||
वधूः अपमानं भवति प्रियं पतिं विना प्रभुम्।
कथं सा शान्तिं लभेत्, तं हृदये न निक्षिप्य।
पतिं विना तस्याः गृहं निवासयोग्यं नास्ति; गत्वा भगिनीः सहचराः च पृच्छन्तु।
नाम विना भगवतः नाम प्रेम स्नेहं च नास्ति; किन्तु स्वस्य सत्येश्वरेण सह शान्तिं तिष्ठति।
मानसिकसत्येन सन्तोषेण च सत्यमित्रेण सह संयोगः भवति; गुरुशिक्षायाः माध्यमेन पतिः प्रभुः ज्ञायते।
हे नानक, सा आत्मा वधूः नाम न त्यजति, सा सहजतया नाम लीनः भवति। ||२||
आगच्छन्तु भगिन्यः सहचराः - भर्तुः भगवन्तं रमयामः।
अहं गुरुं पृच्छामि, तस्य वचनं च मम प्रेम-टिप्पणीरूपेण लिखिष्यामि।
शबदस्य सत्यं वचनं गुरुणा दर्शितम्। स्वेच्छा मनमुखाः पश्चात्तापं करिष्यन्ति पश्चात्तापं च करिष्यन्ति।
मम भ्रमन्तं मनः स्थिरं जातम्, यदा अहं सत्यं ज्ञातवान्।
सत्यस्य शिक्षाः सदा नवीनाः सन्ति; शब्दस्य प्रेम सदा नवीनः अस्ति।
हे नानक, सत्येश्वरस्य प्रसाददृष्ट्या आकाशशान्तिः प्राप्यते; तं मिलित्वा भगिन्यः सहचराः | ||३||
मम इच्छा पूर्णा अभवत् - मम मित्रं मम गृहम् आगतः।
पतिपत्नीसंयोगे हर्षगीतानि गायितानि आसन् ।
तस्य हर्षप्रशंसाप्रेमगीतानि गायन् आत्मावधूमनः रोमाञ्चितः आनन्दितः च भवति।
मम मित्राणि सुखिनः, मम शत्रवः अपि दुःखिताः सन्ति; सत्येश्वरं ध्यात्वा सत् लाभः लभ्यते।
अञ्जलिनिपीड्य आत्मावधूः प्रार्थयति यत् सा रात्रौ दिवा भगवतः प्रेम्णि निमग्नः तिष्ठतु।
हे नानक, पतिेश्वरः आत्मावधूः च मिलित्वा आनन्दं लभन्ते; मम इच्छाः सिद्धाः भवन्ति। ||४||१||