यदा अहं पादाङ्गुलीग्राभ्यां शिरसि मुकुटपर्यन्तं मनः अवगच्छामि ।
ततः अहं मम शुद्धिस्नानं कृतवान्, आत्मनः अन्तः गभीरं। ||१||
मनः परमानन्दावस्थायां तिष्ठति प्राणनाथः।
न मरणं न पुनर्जन्म न जरा मम इदानीं। ||१||विराम||
भौतिकवादं विमुखीकृत्य मया सहजसमर्थनं प्राप्तम्।
अहं मनसः आकाशं प्रविश्य दशमद्वारं उद्घाटितवान्।
कुण्डलितकुण्डलिनी ऊर्जायाः चक्राणि उद्घाटितानि, .
अभयेन च मम सार्वभौमं राजानं मिलितवान्। ||२||
माया प्रति मम आसक्तिः निर्मूलितः;
चन्द्रशक्तिः सूर्यशक्तिं भक्षितवती अस्ति।
यदा अहं समाहितः सन् सर्वव्यापीं भगवतः ।
तदा अप्रहृतः ध्वनिप्रवाहः स्पन्दनं कर्तुं आरब्धवान्। ||३||
सभापतिः उक्तवान्, शबादस्य वचनं च घोषितवान्।
श्रोता श्रुतवान्, मनसि च निहितः।
प्रजापतिं जपन् अतिक्रमति ।
कथयति कबीरः, एतत् सारम्। ||४||१||१०||
चन्द्रसूर्यौ च प्रकाशस्य मूर्तरूपौ ।
तेषां प्रकाशस्य अन्तः, ईश्वरः, अतुलः। ||१||
हे आध्यात्मगुरु, ईश्वरस्य चिन्तनं कुरु।
अस्मिन् ज्योतिः सृष्टस्य विश्वस्य विस्तारः समाहितः अस्ति। ||१||विराम||
हीरकं प्रेक्षमाणोऽहं विनयाम् अस्य हीरकस्य ।
कथयति कबीरः अमलः प्रभुः अवर्णनीयः अस्ति। ||२||२||११||
जगतः जनाः, जागृताः जागरूकाः च तिष्ठन्ति। जागरितोऽपि भवन्तः लुण्ठिताः भवन्ति दैवभ्रातरः |
वेदाः पश्यन्तः रक्षकाः तिष्ठन्ति, मृत्युदूतः त्वां वहति । ||१||विराम||
कटुनिम्मफलं आम्रं, आम्रं कटुनिम्म इति मन्यते। सः कण्टकगुल्मे पक्वं कदलीफलं कल्पयति।
सः मन्यते यत् पक्वः नारिकेलः वन्ध्या सिमल् वृक्षे लम्बते; सः किं मूर्खः, मूर्खः मूर्खः अस्ति! ||१||
भगवान् शर्करा इव, वालुकायाः उपरि प्रक्षिप्तः; गजः तत् उद्धर्तुं न शक्नोति।
कबीरः वदति, स्वस्य वंशं, सामाजिकं स्थितिं, सम्मानं च त्यजतु; लघु पिपीलिका इव भवतु - शर्कराम् उद्धृत्य खादतु। ||२||३||१२||
The Word Of Naam Dayv Jee, रामकली, प्रथम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
बालकः कागदं गृहीत्वा छित्त्वा पतङ्गं कृत्वा आकाशे उड्डीयते ।
मित्रैः सह वार्तालापं कुर्वन् सः अद्यापि पतङ्गतारस्य उपरि ध्यानं स्थापयति । ||१||
भगवतः नाम्ना मम मनः विदारितम्,
यथा स्वर्णकारः कार्येण धृतः ध्यानः। ||१||विराम||
नगरे बालिका कुम्भं गृहीत्वा, जलेन पूरयति।
सा हसति, क्रीडति, मित्रैः सह वार्तालापं करोति, परन्तु सा जलस्य कुम्भे ध्यानं केन्द्रीकृत्य स्थापयति । ||२||
गौः मुक्तः भवति, दशद्वारभवनात् बहिः, क्षेत्रे चरितुं।
पञ्चमाइलपर्यन्तं दूरं चरति, परन्तु वत्सस्य विषये एव ध्यानं केन्द्रीकृत्य स्थापयति । ||३||
कथयति नाम दवः शृणु हे त्रिलोचन-बालः पालने निहितः।
अस्य माता कार्ये अस्ति, अन्तः बहिश्च, परन्तु सा स्वबालकं स्वविचारेषु धारयति। ||४||१||
असंख्याकाः वेदाः पुराणाः शास्त्राणि च सन्ति; अहं तेषां गीतानि स्तोत्राणि च न गायामि।