श्री गुरु ग्रन्थ साहिबः

पुटः - 972


ਜਬ ਨਖ ਸਿਖ ਇਹੁ ਮਨੁ ਚੀਨੑਾ ॥
जब नख सिख इहु मनु चीना ॥

यदा अहं पादाङ्गुलीग्राभ्यां शिरसि मुकुटपर्यन्तं मनः अवगच्छामि ।

ਤਬ ਅੰਤਰਿ ਮਜਨੁ ਕੀਨੑਾ ॥੧॥
तब अंतरि मजनु कीना ॥१॥

ततः अहं मम शुद्धिस्नानं कृतवान्, आत्मनः अन्तः गभीरं। ||१||

ਪਵਨਪਤਿ ਉਨਮਨਿ ਰਹਨੁ ਖਰਾ ॥
पवनपति उनमनि रहनु खरा ॥

मनः परमानन्दावस्थायां तिष्ठति प्राणनाथः।

ਨਹੀ ਮਿਰਤੁ ਨ ਜਨਮੁ ਜਰਾ ॥੧॥ ਰਹਾਉ ॥
नही मिरतु न जनमु जरा ॥१॥ रहाउ ॥

न मरणं न पुनर्जन्म न जरा मम इदानीं। ||१||विराम||

ਉਲਟੀ ਲੇ ਸਕਤਿ ਸਹਾਰੰ ॥
उलटी ले सकति सहारं ॥

भौतिकवादं विमुखीकृत्य मया सहजसमर्थनं प्राप्तम्।

ਪੈਸੀਲੇ ਗਗਨ ਮਝਾਰੰ ॥
पैसीले गगन मझारं ॥

अहं मनसः आकाशं प्रविश्य दशमद्वारं उद्घाटितवान्।

ਬੇਧੀਅਲੇ ਚਕ੍ਰ ਭੁਅੰਗਾ ॥
बेधीअले चक्र भुअंगा ॥

कुण्डलितकुण्डलिनी ऊर्जायाः चक्राणि उद्घाटितानि, .

ਭੇਟੀਅਲੇ ਰਾਇ ਨਿਸੰਗਾ ॥੨॥
भेटीअले राइ निसंगा ॥२॥

अभयेन च मम सार्वभौमं राजानं मिलितवान्। ||२||

ਚੂਕੀਅਲੇ ਮੋਹ ਮਇਆਸਾ ॥
चूकीअले मोह मइआसा ॥

माया प्रति मम आसक्तिः निर्मूलितः;

ਸਸਿ ਕੀਨੋ ਸੂਰ ਗਿਰਾਸਾ ॥
ससि कीनो सूर गिरासा ॥

चन्द्रशक्तिः सूर्यशक्तिं भक्षितवती अस्ति।

ਜਬ ਕੁੰਭਕੁ ਭਰਿਪੁਰਿ ਲੀਣਾ ॥
जब कुंभकु भरिपुरि लीणा ॥

यदा अहं समाहितः सन् सर्वव्यापीं भगवतः ।

ਤਹ ਬਾਜੇ ਅਨਹਦ ਬੀਣਾ ॥੩॥
तह बाजे अनहद बीणा ॥३॥

तदा अप्रहृतः ध्वनिप्रवाहः स्पन्दनं कर्तुं आरब्धवान्। ||३||

ਬਕਤੈ ਬਕਿ ਸਬਦੁ ਸੁਨਾਇਆ ॥
बकतै बकि सबदु सुनाइआ ॥

सभापतिः उक्तवान्, शबादस्य वचनं च घोषितवान्।

ਸੁਨਤੈ ਸੁਨਿ ਮੰਨਿ ਬਸਾਇਆ ॥
सुनतै सुनि मंनि बसाइआ ॥

श्रोता श्रुतवान्, मनसि च निहितः।

ਕਰਿ ਕਰਤਾ ਉਤਰਸਿ ਪਾਰੰ ॥
करि करता उतरसि पारं ॥

प्रजापतिं जपन् अतिक्रमति ।

ਕਹੈ ਕਬੀਰਾ ਸਾਰੰ ॥੪॥੧॥੧੦॥
कहै कबीरा सारं ॥४॥१॥१०॥

कथयति कबीरः, एतत् सारम्। ||४||१||१०||

ਚੰਦੁ ਸੂਰਜੁ ਦੁਇ ਜੋਤਿ ਸਰੂਪੁ ॥
चंदु सूरजु दुइ जोति सरूपु ॥

चन्द्रसूर्यौ च प्रकाशस्य मूर्तरूपौ ।

ਜੋਤੀ ਅੰਤਰਿ ਬ੍ਰਹਮੁ ਅਨੂਪੁ ॥੧॥
जोती अंतरि ब्रहमु अनूपु ॥१॥

तेषां प्रकाशस्य अन्तः, ईश्वरः, अतुलः। ||१||

ਕਰੁ ਰੇ ਗਿਆਨੀ ਬ੍ਰਹਮ ਬੀਚਾਰੁ ॥
करु रे गिआनी ब्रहम बीचारु ॥

हे आध्यात्मगुरु, ईश्वरस्य चिन्तनं कुरु।

ਜੋਤੀ ਅੰਤਰਿ ਧਰਿਆ ਪਸਾਰੁ ॥੧॥ ਰਹਾਉ ॥
जोती अंतरि धरिआ पसारु ॥१॥ रहाउ ॥

अस्मिन् ज्योतिः सृष्टस्य विश्वस्य विस्तारः समाहितः अस्ति। ||१||विराम||

ਹੀਰਾ ਦੇਖਿ ਹੀਰੇ ਕਰਉ ਆਦੇਸੁ ॥
हीरा देखि हीरे करउ आदेसु ॥

हीरकं प्रेक्षमाणोऽहं विनयाम् अस्य हीरकस्य ।

ਕਹੈ ਕਬੀਰੁ ਨਿਰੰਜਨ ਅਲੇਖੁ ॥੨॥੨॥੧੧॥
कहै कबीरु निरंजन अलेखु ॥२॥२॥११॥

कथयति कबीरः अमलः प्रभुः अवर्णनीयः अस्ति। ||२||२||११||

ਦੁਨੀਆ ਹੁਸੀਆਰ ਬੇਦਾਰ ਜਾਗਤ ਮੁਸੀਅਤ ਹਉ ਰੇ ਭਾਈ ॥
दुनीआ हुसीआर बेदार जागत मुसीअत हउ रे भाई ॥

जगतः जनाः, जागृताः जागरूकाः च तिष्ठन्ति। जागरितोऽपि भवन्तः लुण्ठिताः भवन्ति दैवभ्रातरः |

ਨਿਗਮ ਹੁਸੀਆਰ ਪਹਰੂਆ ਦੇਖਤ ਜਮੁ ਲੇ ਜਾਈ ॥੧॥ ਰਹਾਉ ॥
निगम हुसीआर पहरूआ देखत जमु ले जाई ॥१॥ रहाउ ॥

वेदाः पश्यन्तः रक्षकाः तिष्ठन्ति, मृत्युदूतः त्वां वहति । ||१||विराम||

ਨੰੀਬੁ ਭਇਓ ਆਂਬੁ ਆਂਬੁ ਭਇਓ ਨੰੀਬਾ ਕੇਲਾ ਪਾਕਾ ਝਾਰਿ ॥
नींबु भइओ आंबु आंबु भइओ नींबा केला पाका झारि ॥

कटुनिम्मफलं आम्रं, आम्रं कटुनिम्म इति मन्यते। सः कण्टकगुल्मे पक्वं कदलीफलं कल्पयति।

ਨਾਲੀਏਰ ਫਲੁ ਸੇਬਰਿ ਪਾਕਾ ਮੂਰਖ ਮੁਗਧ ਗਵਾਰ ॥੧॥
नालीएर फलु सेबरि पाका मूरख मुगध गवार ॥१॥

सः मन्यते यत् पक्वः नारिकेलः वन्ध्या सिमल् वृक्षे लम्बते; सः किं मूर्खः, मूर्खः मूर्खः अस्ति! ||१||

ਹਰਿ ਭਇਓ ਖਾਂਡੁ ਰੇਤੁ ਮਹਿ ਬਿਖਰਿਓ ਹਸਤੰੀ ਚੁਨਿਓ ਨ ਜਾਈ ॥
हरि भइओ खांडु रेतु महि बिखरिओ हसतीं चुनिओ न जाई ॥

भगवान् शर्करा इव, वालुकायाः उपरि प्रक्षिप्तः; गजः तत् उद्धर्तुं न शक्नोति।

ਕਹਿ ਕਬੀਰ ਕੁਲ ਜਾਤਿ ਪਾਂਤਿ ਤਜਿ ਚੀਟੀ ਹੋਇ ਚੁਨਿ ਖਾਈ ॥੨॥੩॥੧੨॥
कहि कबीर कुल जाति पांति तजि चीटी होइ चुनि खाई ॥२॥३॥१२॥

कबीरः वदति, स्वस्य वंशं, सामाजिकं स्थितिं, सम्मानं च त्यजतु; लघु पिपीलिका इव भवतु - शर्कराम् उद्धृत्य खादतु। ||२||३||१२||

ਬਾਣੀ ਨਾਮਦੇਉ ਜੀਉ ਕੀ ਰਾਮਕਲੀ ਘਰੁ ੧ ॥
बाणी नामदेउ जीउ की रामकली घरु १ ॥

The Word Of Naam Dayv Jee, रामकली, प्रथम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਆਨੀਲੇ ਕਾਗਦੁ ਕਾਟੀਲੇ ਗੂਡੀ ਆਕਾਸ ਮਧੇ ਭਰਮੀਅਲੇ ॥
आनीले कागदु काटीले गूडी आकास मधे भरमीअले ॥

बालकः कागदं गृहीत्वा छित्त्वा पतङ्गं कृत्वा आकाशे उड्डीयते ।

ਪੰਚ ਜਨਾ ਸਿਉ ਬਾਤ ਬਤਊਆ ਚੀਤੁ ਸੁ ਡੋਰੀ ਰਾਖੀਅਲੇ ॥੧॥
पंच जना सिउ बात बतऊआ चीतु सु डोरी राखीअले ॥१॥

मित्रैः सह वार्तालापं कुर्वन् सः अद्यापि पतङ्गतारस्य उपरि ध्यानं स्थापयति । ||१||

ਮਨੁ ਰਾਮ ਨਾਮਾ ਬੇਧੀਅਲੇ ॥
मनु राम नामा बेधीअले ॥

भगवतः नाम्ना मम मनः विदारितम्,

ਜੈਸੇ ਕਨਿਕ ਕਲਾ ਚਿਤੁ ਮਾਂਡੀਅਲੇ ॥੧॥ ਰਹਾਉ ॥
जैसे कनिक कला चितु मांडीअले ॥१॥ रहाउ ॥

यथा स्वर्णकारः कार्येण धृतः ध्यानः। ||१||विराम||

ਆਨੀਲੇ ਕੁੰਭੁ ਭਰਾਈਲੇ ਊਦਕ ਰਾਜ ਕੁਆਰਿ ਪੁਰੰਦਰੀਏ ॥
आनीले कुंभु भराईले ऊदक राज कुआरि पुरंदरीए ॥

नगरे बालिका कुम्भं गृहीत्वा, जलेन पूरयति।

ਹਸਤ ਬਿਨੋਦ ਬੀਚਾਰ ਕਰਤੀ ਹੈ ਚੀਤੁ ਸੁ ਗਾਗਰਿ ਰਾਖੀਅਲੇ ॥੨॥
हसत बिनोद बीचार करती है चीतु सु गागरि राखीअले ॥२॥

सा हसति, क्रीडति, मित्रैः सह वार्तालापं करोति, परन्तु सा जलस्य कुम्भे ध्यानं केन्द्रीकृत्य स्थापयति । ||२||

ਮੰਦਰੁ ਏਕੁ ਦੁਆਰ ਦਸ ਜਾ ਕੇ ਗਊ ਚਰਾਵਨ ਛਾਡੀਅਲੇ ॥
मंदरु एकु दुआर दस जा के गऊ चरावन छाडीअले ॥

गौः मुक्तः भवति, दशद्वारभवनात् बहिः, क्षेत्रे चरितुं।

ਪਾਂਚ ਕੋਸ ਪਰ ਗਊ ਚਰਾਵਤ ਚੀਤੁ ਸੁ ਬਛਰਾ ਰਾਖੀਅਲੇ ॥੩॥
पांच कोस पर गऊ चरावत चीतु सु बछरा राखीअले ॥३॥

पञ्चमाइलपर्यन्तं दूरं चरति, परन्तु वत्सस्य विषये एव ध्यानं केन्द्रीकृत्य स्थापयति । ||३||

ਕਹਤ ਨਾਮਦੇਉ ਸੁਨਹੁ ਤਿਲੋਚਨ ਬਾਲਕੁ ਪਾਲਨ ਪਉਢੀਅਲੇ ॥
कहत नामदेउ सुनहु तिलोचन बालकु पालन पउढीअले ॥

कथयति नाम दवः शृणु हे त्रिलोचन-बालः पालने निहितः।

ਅੰਤਰਿ ਬਾਹਰਿ ਕਾਜ ਬਿਰੂਧੀ ਚੀਤੁ ਸੁ ਬਾਰਿਕ ਰਾਖੀਅਲੇ ॥੪॥੧॥
अंतरि बाहरि काज बिरूधी चीतु सु बारिक राखीअले ॥४॥१॥

अस्य माता कार्ये अस्ति, अन्तः बहिश्च, परन्तु सा स्वबालकं स्वविचारेषु धारयति। ||४||१||

ਬੇਦ ਪੁਰਾਨ ਸਾਸਤ੍ਰ ਆਨੰਤਾ ਗੀਤ ਕਬਿਤ ਨ ਗਾਵਉਗੋ ॥
बेद पुरान सासत्र आनंता गीत कबित न गावउगो ॥

असंख्याकाः वेदाः पुराणाः शास्त्राणि च सन्ति; अहं तेषां गीतानि स्तोत्राणि च न गायामि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430