श्री गुरु ग्रन्थ साहिबः

पुटः - 1251


ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਅਮਰੁ ਵੇਪਰਵਾਹੁ ਹੈ ਤਿਸੁ ਨਾਲਿ ਸਿਆਣਪ ਨ ਚਲਈ ਨ ਹੁਜਤਿ ਕਰਣੀ ਜਾਇ ॥
अमरु वेपरवाहु है तिसु नालि सिआणप न चलई न हुजति करणी जाइ ॥

भगवतः आदेशः आव्हानात् परः अस्ति। चतुराः युक्तयः तर्काः च तस्य विरुद्धं कार्यं न करिष्यन्ति।

ਆਪੁ ਛੋਡਿ ਸਰਣਾਇ ਪਵੈ ਮੰਨਿ ਲਏ ਰਜਾਇ ॥
आपु छोडि सरणाइ पवै मंनि लए रजाइ ॥

अतः स्वस्य आत्म-अभिमानं त्यक्त्वा तस्य अभयारण्यं गच्छतु; तस्य इच्छाक्रमं स्वीकुर्वन्तु।

ਗੁਰਮੁਖਿ ਜਮ ਡੰਡੁ ਨ ਲਗਈ ਹਉਮੈ ਵਿਚਹੁ ਜਾਇ ॥
गुरमुखि जम डंडु न लगई हउमै विचहु जाइ ॥

गुरमुखः स्वस्य अन्तः आत्मनः अभिमानं निवारयति; सः मृत्युदूतेन न दण्डितः भविष्यति।

ਨਾਨਕ ਸੇਵਕੁ ਸੋਈ ਆਖੀਐ ਜਿ ਸਚਿ ਰਹੈ ਲਿਵ ਲਾਇ ॥੧॥
नानक सेवकु सोई आखीऐ जि सचि रहै लिव लाइ ॥१॥

हे नानक, स एव निःस्वार्थः सेवकः उच्यते, यः सच्चिदानन्देन सह प्रेम्णा सङ्गतः तिष्ठति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਦਾਤਿ ਜੋਤਿ ਸਭ ਸੂਰਤਿ ਤੇਰੀ ॥
दाति जोति सभ सूरति तेरी ॥

सर्वाणि दानानि ज्योतिः सौन्दर्यं च तव एव।

ਬਹੁਤੁ ਸਿਆਣਪ ਹਉਮੈ ਮੇਰੀ ॥
बहुतु सिआणप हउमै मेरी ॥

अतिचतुर्यं अहङ्कारं च मम।

ਬਹੁ ਕਰਮ ਕਮਾਵਹਿ ਲੋਭਿ ਮੋਹਿ ਵਿਆਪੇ ਹਉਮੈ ਕਦੇ ਨ ਚੂਕੈ ਫੇਰੀ ॥
बहु करम कमावहि लोभि मोहि विआपे हउमै कदे न चूकै फेरी ॥

मर्त्यः सर्वविधं कर्म लोभेन आसक्तेन च करोति; अहङ्कारमग्नः पुनर्जन्मचक्रात् कदापि न पलायते।

ਨਾਨਕ ਆਪਿ ਕਰਾਏ ਕਰਤਾ ਜੋ ਤਿਸੁ ਭਾਵੈ ਸਾਈ ਗਲ ਚੰਗੇਰੀ ॥੨॥
नानक आपि कराए करता जो तिसु भावै साई गल चंगेरी ॥२॥

प्रजापति एव सर्वान् कर्म कर्तुं प्रेरयति नानक। यत् तस्य प्रीतिं करोति तत् हितम्। ||२||

ਪਉੜੀ ਮਃ ੫ ॥
पउड़ी मः ५ ॥

पौरी, पञ्चम मेहलः १.

ਸਚੁ ਖਾਣਾ ਸਚੁ ਪੈਨਣਾ ਸਚੁ ਨਾਮੁ ਅਧਾਰੁ ॥
सचु खाणा सचु पैनणा सचु नामु अधारु ॥

सत्यं भवतः भोजनं भवतु, सत्यं भवतः वस्त्रं भवतु, सत्यनामस्य समर्थनं गृहाण।

ਗੁਰਿ ਪੂਰੈ ਮੇਲਾਇਆ ਪ੍ਰਭੁ ਦੇਵਣਹਾਰੁ ॥
गुरि पूरै मेलाइआ प्रभु देवणहारु ॥

सच्चः गुरुः भवन्तं ईश्वरं महान् दातारं मिलितुं नेष्यति।

ਭਾਗੁ ਪੂਰਾ ਤਿਨ ਜਾਗਿਆ ਜਪਿਆ ਨਿਰੰਕਾਰੁ ॥
भागु पूरा तिन जागिआ जपिआ निरंकारु ॥

सिद्ध दैवस्य सक्रिये सति मर्त्यः निराकारं भगवन्तं ध्यायति ।

ਸਾਧੂ ਸੰਗਤਿ ਲਗਿਆ ਤਰਿਆ ਸੰਸਾਰੁ ॥
साधू संगति लगिआ तरिआ संसारु ॥

पवित्रसङ्घस्य साधसंगतस्य सह मिलित्वा भवन्तः विश्वसमुद्रं पारं करिष्यन्ति।

ਨਾਨਕ ਸਿਫਤਿ ਸਲਾਹ ਕਰਿ ਪ੍ਰਭ ਕਾ ਜੈਕਾਰੁ ॥੩੫॥
नानक सिफति सलाह करि प्रभ का जैकारु ॥३५॥

देवस्य स्तुतिं जप, तस्य विजयस्य उत्सवं कुरु नानक। ||३५||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਸਭੇ ਜੀਅ ਸਮਾਲਿ ਅਪਣੀ ਮਿਹਰ ਕਰੁ ॥
सभे जीअ समालि अपणी मिहर करु ॥

दयया त्वं सर्वभूतानां प्राणिनां च पालनं करोषि ।

ਅੰਨੁ ਪਾਣੀ ਮੁਚੁ ਉਪਾਇ ਦੁਖ ਦਾਲਦੁ ਭੰਨਿ ਤਰੁ ॥
अंनु पाणी मुचु उपाइ दुख दालदु भंनि तरु ॥

त्वं प्रचुरं कुक्कुटं जलं च उत्पादयसि; त्वं दुःखं दारिद्र्यं च निवारयसि, सर्वभूतानि च पारं वहसि।

ਅਰਦਾਸਿ ਸੁਣੀ ਦਾਤਾਰਿ ਹੋਈ ਸਿਸਟਿ ਠਰੁ ॥
अरदासि सुणी दातारि होई सिसटि ठरु ॥

महादाता मम प्रार्थनां श्रुतवान्, जगत् शीतलं सान्त्वितं च अभवत् ।

ਲੇਵਹੁ ਕੰਠਿ ਲਗਾਇ ਅਪਦਾ ਸਭ ਹਰੁ ॥
लेवहु कंठि लगाइ अपदा सभ हरु ॥

आलिंगने मां नीत्वा मम दुःखं सर्वं हरतु।

ਨਾਨਕ ਨਾਮੁ ਧਿਆਇ ਪ੍ਰਭ ਕਾ ਸਫਲੁ ਘਰੁ ॥੧॥
नानक नामु धिआइ प्रभ का सफलु घरु ॥१॥

नानकः नाम भगवतः नाम ध्यायति; ईश्वरस्य गृहं फलप्रदं समृद्धं च अस्ति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਵੁਠੇ ਮੇਘ ਸੁਹਾਵਣੇ ਹੁਕਮੁ ਕੀਤਾ ਕਰਤਾਰਿ ॥
वुठे मेघ सुहावणे हुकमु कीता करतारि ॥

मेघाद् वर्षा पतति - एतावत् सुन्दरम् अस्ति! प्रजापतिः प्रभुः स्वस्य आदेशं निर्गतवान्।

ਰਿਜਕੁ ਉਪਾਇਓਨੁ ਅਗਲਾ ਠਾਂਢਿ ਪਈ ਸੰਸਾਰਿ ॥
रिजकु उपाइओनु अगला ठांढि पई संसारि ॥

धान्यं प्रचुरं उत्पादितम् अस्ति; जगत् शीतलं सान्त्वितं च भवति।

ਤਨੁ ਮਨੁ ਹਰਿਆ ਹੋਇਆ ਸਿਮਰਤ ਅਗਮ ਅਪਾਰ ॥
तनु मनु हरिआ होइआ सिमरत अगम अपार ॥

मनः शरीरं च कायाकल्पं भवति, दुर्गमं अनन्तं भगवतः स्मरणं ध्यायन्।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਆਪਣੀ ਸਚੇ ਸਿਰਜਣਹਾਰ ॥
करि किरपा प्रभ आपणी सचे सिरजणहार ॥

मम सच्चिदानन्द प्रजापते भगवन् मयि कृपा वर्षा ।

ਕੀਤਾ ਲੋੜਹਿ ਸੋ ਕਰਹਿ ਨਾਨਕ ਸਦ ਬਲਿਹਾਰ ॥੨॥
कीता लोड़हि सो करहि नानक सद बलिहार ॥२॥

स यत् इच्छति तत् करोति; नानकं तस्य सदा यज्ञः अस्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਵਡਾ ਆਪਿ ਅਗੰਮੁ ਹੈ ਵਡੀ ਵਡਿਆਈ ॥
वडा आपि अगंमु है वडी वडिआई ॥

महान् प्रभुः दुर्गमः अस्ति; तस्य गौरवपूर्णं महत्त्वं गौरवपूर्णम् अस्ति!

ਗੁਰਸਬਦੀ ਵੇਖਿ ਵਿਗਸਿਆ ਅੰਤਰਿ ਸਾਂਤਿ ਆਈ ॥
गुरसबदी वेखि विगसिआ अंतरि सांति आई ॥

गुरुस्य शाबादस्य वचनस्य माध्यमेन तं पश्यन् अहं आनन्देन प्रफुल्लितः अस्मि; मम अन्तःकरणं शान्तिः आगच्छति।

ਸਭੁ ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਆਪੇ ਹੈ ਭਾਈ ॥
सभु आपे आपि वरतदा आपे है भाई ॥

सर्वं स्वयमेव सः एव सर्वत्र व्याप्तः दैवभ्रातरः।

ਆਪਿ ਨਾਥੁ ਸਭ ਨਥੀਅਨੁ ਸਭ ਹੁਕਮਿ ਚਲਾਈ ॥
आपि नाथु सभ नथीअनु सभ हुकमि चलाई ॥

स एव सर्वेषां प्रभुः स्वामी च। सः सर्वान् वशीकृतवान्, सर्वे च तस्य आज्ञायाः हुकमस्य अधीनाः सन्ति।

ਨਾਨਕ ਹਰਿ ਭਾਵੈ ਸੋ ਕਰੇ ਸਭ ਚਲੈ ਰਜਾਈ ॥੩੬॥੧॥ ਸੁਧੁ ॥
नानक हरि भावै सो करे सभ चलै रजाई ॥३६॥१॥ सुधु ॥

नानक भगवान् यद् इष्टं करोति । सर्वे तस्य इच्छानुसारं चरन्ति। ||३६||१|| सुध||

ਰਾਗੁ ਸਾਰੰਗ ਬਾਣੀ ਭਗਤਾਂ ਕੀ ॥ ਕਬੀਰ ਜੀ ॥
रागु सारंग बाणी भगतां की ॥ कबीर जी ॥

राग सारंग, भक्तों का वचन। कबीर जी : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਹਾ ਨਰ ਗਰਬਸਿ ਥੋਰੀ ਬਾਤ ॥
कहा नर गरबसि थोरी बात ॥

किमर्थं त्वं मर्त्या लघुविषयेषु गर्वसे ।

ਮਨ ਦਸ ਨਾਜੁ ਟਕਾ ਚਾਰਿ ਗਾਂਠੀ ਐਂਡੌ ਟੇਢੌ ਜਾਤੁ ॥੧॥ ਰਹਾਉ ॥
मन दस नाजु टका चारि गांठी ऐंडौ टेढौ जातु ॥१॥ रहाउ ॥

कतिपयानि पौण्डानि धान्यानि, कतिपयानि मुद्राणि च जेबं कृत्वा भवन्तः सर्वथा गर्वेण प्रफुल्लिताः सन्ति । ||१||विराम||

ਬਹੁਤੁ ਪ੍ਰਤਾਪੁ ਗਾਂਉ ਸਉ ਪਾਏ ਦੁਇ ਲਖ ਟਕਾ ਬਰਾਤ ॥
बहुतु प्रतापु गांउ सउ पाए दुइ लख टका बरात ॥

महता धूमधामेन, भवन्तः शतं ग्रामान् नियन्त्रयन्ति, लक्षशः डॉलर-आयः भवति ।

ਦਿਵਸ ਚਾਰਿ ਕੀ ਕਰਹੁ ਸਾਹਿਬੀ ਜੈਸੇ ਬਨ ਹਰ ਪਾਤ ॥੧॥
दिवस चारि की करहु साहिबी जैसे बन हर पात ॥१॥

भवता प्रयुक्ता शक्तिः कतिपयान् दिनानि एव स्थास्यति, यथा वनस्य हरितपत्राणि । ||१||

ਨਾ ਕੋਊ ਲੈ ਆਇਓ ਇਹੁ ਧਨੁ ਨਾ ਕੋਊ ਲੈ ਜਾਤੁ ॥
ना कोऊ लै आइओ इहु धनु ना कोऊ लै जातु ॥

न कश्चित् एतत् धनम् आनयत्, न च गमनसमये कश्चित् सह नेष्यति ।

ਰਾਵਨ ਹੂੰ ਤੇ ਅਧਿਕ ਛਤ੍ਰਪਤਿ ਖਿਨ ਮਹਿ ਗਏ ਬਿਲਾਤ ॥੨॥
रावन हूं ते अधिक छत्रपति खिन महि गए बिलात ॥२॥

रावनात् अपि बृहत्तराः सम्राट् क्षणमात्रेण स्वर्गं गता । ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430