अन्ते यस्मात् आगतं तस्मिन् पुनः विलीयते, तस्य सर्वः विस्तारः अपि गतः भविष्यति । ||४||१||
मलार, तृतीय मेहल : १.
ये भगवतः आज्ञायाः हुकमम् अवगच्छन्ति ते तस्य सह एकीकृताः भवन्ति; तस्य शबादस्य वचनस्य माध्यमेन तेषां अहङ्कारः दग्धः भवति।
सत्यं भक्तिपूजां कुर्वन्ति दिवारात्रौ; ते सच्चिदानन्देन सह प्रेम्णा सङ्गताः तिष्ठन्ति।
ते स्वस्य सच्चिदानन्दं सदा, गुरुस्य शबादस्य वचनस्य माध्यमेन, प्रेम्णा सहजतया निरीक्षन्ते। ||१||
हे मर्त्य तस्य इच्छां स्वीकृत्य शान्तिं प्राप्नुहि।
ईश्वरः स्वेच्छया प्रीत्या प्रसन्नः भवति। यं क्षमति तं मार्गे विघ्नान् न मिलति। ||१||विराम||
गुणत्रयस्य स्वभावत्रयस्य प्रभावेण मनः सर्वत्र भ्रमति, भगवतः प्रेम न भक्तिं वा विना।
न कश्चित् कदापि त्रायते मोच्यते वा, अहंकारेण कर्म कृत्वा।
यत् अस्माकं प्रभुः गुरुः च इच्छति, तत् भवति। जनाः पूर्वकर्मानुसारं भ्रमन्ति। ||२||
सच्चे गुरुणा सह मिलित्वा मनः अभिभूतं भवति; भगवतः नाम मनसि स्थातुं आगच्छति।
तादृशस्य व्यक्तिस्य मूल्यं अनुमानितुं न शक्यते; तस्य विषये किमपि वक्तुं न शक्यते।
चतुर्थावस्थायां निवसितुं आगच्छति; स सत्येश्वरे विलीनः तिष्ठति। ||३||
मम भगवान् ईश्वरः दुर्गमः अगाहः च अस्ति। तस्य मूल्यं व्यक्तं कर्तुं न शक्यते।
गुरुप्रसादेन सः अवगन्तुं आगच्छति, शाबादं च जीवति।
हे नानक स्तुत्वा नाम भगवतः नाम हर हर; त्वं भगवतः प्राङ्गणे सम्मानितः भविष्यसि। ||४||२||
मलार, तृतीय मेहल : १.
दुर्लभः सः व्यक्तिः यः गुरमुखत्वेन अवगच्छति; भगवता स्वस्य अनुग्रहदृष्टिः दत्ता।
गुरुं विहाय दाता नास्ति। सः स्वस्य अनुग्रहं प्रयच्छति, क्षमति च।
गुरुं मिलित्वा शान्तिः शान्तिः च सुष्ठु भवति; नाम भगवतः नाम जप अहोरात्रम् | ||१||
हे मम मनसि भगवतः अम्ब्रोसियलं नाम ध्याय।
सत्यगुरुप्रथमसत्त्वेन सह मिलित्वा नाम लभ्यते, भगवन्नाम्नि सदा लीनः तिष्ठति। ||१||विराम||
स्वेच्छा मनमुखाः सदा भगवतः विरक्ताः भवन्ति; तेषां सह कोऽपि नास्ति।
अहङ्कारस्य महारोगेण प्रहृताः भवन्ति; ते मृत्युदूतेन शिरसि प्रहृताः भवन्ति।
ये गुरुशिक्षां अनुसरन्ति ते सत्संगतात् सत्यसङ्घात् कदापि विरक्ताः न भवन्ति। नामे निवसन्ति रात्रौ दिवा च। ||२||
त्वमेव सर्वेषां प्रजापतिः एकमात्रः । त्वं निरन्तरं सृजसि, पश्यसि, चिन्तयसि च।
केचन गुरमुखाः - त्वं तान् स्वयमेव संयोजयसि। त्वं तदा भक्तिनिधिना आशीर्वादं ददासि।
त्वं स्वयमेव सर्वं जानासि। कस्मै अहं शिकायतुं शक्नोमि? ||३||
हर, हर इति भगवतः नाम अम्ब्रोसियल अमृतम्। भगवत्प्रसादेन लभ्यते ।
भगवान् नाम हर हर, रात्रि दिन जपने गुरु के सहज शान्ति, संयम प्राप्त होता है।
हे नानक, नाम महत्तमं निधिम्। नामे एव चैतन्यं केन्द्रीकुरुत। ||४||३||
मलार, तृतीय मेहल : १.
शान्तिप्रदं गुरुं स्तुवामि सदा | सः सत्यमेव भगवान् ईश्वरः अस्ति।
गुरुप्रसादेन परमं पदं मया प्राप्तम् | तस्य गौरवपूर्णं महत्त्वं गौरवपूर्णम् अस्ति!
सत्येश्वरस्य महिमा स्तुतिं गायति सच्चे भगवते विलीयते। ||१||
हे मर्त्य गुरुवचनं हृदये चिन्तय।
मिथ्याकुलं विषं अहङ्कारं कामं च परित्यज; हृदये स्मर्यतां यत् भवता गन्तव्यं भविष्यति। ||१||विराम||