श्री गुरु ग्रन्थ साहिबः

पुटः - 1258


ਜਿਸ ਤੇ ਹੋਆ ਤਿਸਹਿ ਸਮਾਣਾ ਚੂਕਿ ਗਇਆ ਪਾਸਾਰਾ ॥੪॥੧॥
जिस ते होआ तिसहि समाणा चूकि गइआ पासारा ॥४॥१॥

अन्ते यस्मात् आगतं तस्मिन् पुनः विलीयते, तस्य सर्वः विस्तारः अपि गतः भविष्यति । ||४||१||

ਮਲਾਰ ਮਹਲਾ ੩ ॥
मलार महला ३ ॥

मलार, तृतीय मेहल : १.

ਜਿਨੀ ਹੁਕਮੁ ਪਛਾਣਿਆ ਸੇ ਮੇਲੇ ਹਉਮੈ ਸਬਦਿ ਜਲਾਇ ॥
जिनी हुकमु पछाणिआ से मेले हउमै सबदि जलाइ ॥

ये भगवतः आज्ञायाः हुकमम् अवगच्छन्ति ते तस्य सह एकीकृताः भवन्ति; तस्य शबादस्य वचनस्य माध्यमेन तेषां अहङ्कारः दग्धः भवति।

ਸਚੀ ਭਗਤਿ ਕਰਹਿ ਦਿਨੁ ਰਾਤੀ ਸਚਿ ਰਹੇ ਲਿਵ ਲਾਇ ॥
सची भगति करहि दिनु राती सचि रहे लिव लाइ ॥

सत्यं भक्तिपूजां कुर्वन्ति दिवारात्रौ; ते सच्चिदानन्देन सह प्रेम्णा सङ्गताः तिष्ठन्ति।

ਸਦਾ ਸਚੁ ਹਰਿ ਵੇਖਦੇ ਗੁਰ ਕੈ ਸਬਦਿ ਸੁਭਾਇ ॥੧॥
सदा सचु हरि वेखदे गुर कै सबदि सुभाइ ॥१॥

ते स्वस्य सच्चिदानन्दं सदा, गुरुस्य शबादस्य वचनस्य माध्यमेन, प्रेम्णा सहजतया निरीक्षन्ते। ||१||

ਮਨ ਰੇ ਹੁਕਮੁ ਮੰਨਿ ਸੁਖੁ ਹੋਇ ॥
मन रे हुकमु मंनि सुखु होइ ॥

हे मर्त्य तस्य इच्छां स्वीकृत्य शान्तिं प्राप्नुहि।

ਪ੍ਰਭ ਭਾਣਾ ਅਪਣਾ ਭਾਵਦਾ ਜਿਸੁ ਬਖਸੇ ਤਿਸੁ ਬਿਘਨੁ ਨ ਕੋਇ ॥੧॥ ਰਹਾਉ ॥
प्रभ भाणा अपणा भावदा जिसु बखसे तिसु बिघनु न कोइ ॥१॥ रहाउ ॥

ईश्वरः स्वेच्छया प्रीत्या प्रसन्नः भवति। यं क्षमति तं मार्गे विघ्नान् न मिलति। ||१||विराम||

ਤ੍ਰੈ ਗੁਣ ਸਭਾ ਧਾਤੁ ਹੈ ਨਾ ਹਰਿ ਭਗਤਿ ਨ ਭਾਇ ॥
त्रै गुण सभा धातु है ना हरि भगति न भाइ ॥

गुणत्रयस्य स्वभावत्रयस्य प्रभावेण मनः सर्वत्र भ्रमति, भगवतः प्रेम न भक्तिं वा विना।

ਗਤਿ ਮੁਕਤਿ ਕਦੇ ਨ ਹੋਵਈ ਹਉਮੈ ਕਰਮ ਕਮਾਹਿ ॥
गति मुकति कदे न होवई हउमै करम कमाहि ॥

न कश्चित् कदापि त्रायते मोच्यते वा, अहंकारेण कर्म कृत्वा।

ਸਾਹਿਬ ਭਾਵੈ ਸੋ ਥੀਐ ਪਇਐ ਕਿਰਤਿ ਫਿਰਾਹਿ ॥੨॥
साहिब भावै सो थीऐ पइऐ किरति फिराहि ॥२॥

यत् अस्माकं प्रभुः गुरुः च इच्छति, तत् भवति। जनाः पूर्वकर्मानुसारं भ्रमन्ति। ||२||

ਸਤਿਗੁਰ ਭੇਟਿਐ ਮਨੁ ਮਰਿ ਰਹੈ ਹਰਿ ਨਾਮੁ ਵਸੈ ਮਨਿ ਆਇ ॥
सतिगुर भेटिऐ मनु मरि रहै हरि नामु वसै मनि आइ ॥

सच्चे गुरुणा सह मिलित्वा मनः अभिभूतं भवति; भगवतः नाम मनसि स्थातुं आगच्छति।

ਤਿਸ ਕੀ ਕੀਮਤਿ ਨਾ ਪਵੈ ਕਹਣਾ ਕਿਛੂ ਨ ਜਾਇ ॥
तिस की कीमति ना पवै कहणा किछू न जाइ ॥

तादृशस्य व्यक्तिस्य मूल्यं अनुमानितुं न शक्यते; तस्य विषये किमपि वक्तुं न शक्यते।

ਚਉਥੈ ਪਦਿ ਵਾਸਾ ਹੋਇਆ ਸਚੈ ਰਹੈ ਸਮਾਇ ॥੩॥
चउथै पदि वासा होइआ सचै रहै समाइ ॥३॥

चतुर्थावस्थायां निवसितुं आगच्छति; स सत्येश्वरे विलीनः तिष्ठति। ||३||

ਮੇਰਾ ਹਰਿ ਪ੍ਰਭੁ ਅਗਮੁ ਅਗੋਚਰੁ ਹੈ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਇ ॥
मेरा हरि प्रभु अगमु अगोचरु है कीमति कहणु न जाइ ॥

मम भगवान् ईश्वरः दुर्गमः अगाहः च अस्ति। तस्य मूल्यं व्यक्तं कर्तुं न शक्यते।

ਗੁਰਪਰਸਾਦੀ ਬੁਝੀਐ ਸਬਦੇ ਕਾਰ ਕਮਾਇ ॥
गुरपरसादी बुझीऐ सबदे कार कमाइ ॥

गुरुप्रसादेन सः अवगन्तुं आगच्छति, शाबादं च जीवति।

ਨਾਨਕ ਨਾਮੁ ਸਲਾਹਿ ਤੂ ਹਰਿ ਹਰਿ ਦਰਿ ਸੋਭਾ ਪਾਇ ॥੪॥੨॥
नानक नामु सलाहि तू हरि हरि दरि सोभा पाइ ॥४॥२॥

हे नानक स्तुत्वा नाम भगवतः नाम हर हर; त्वं भगवतः प्राङ्गणे सम्मानितः भविष्यसि। ||४||२||

ਮਲਾਰ ਮਹਲਾ ੩ ॥
मलार महला ३ ॥

मलार, तृतीय मेहल : १.

ਗੁਰਮੁਖਿ ਕੋਈ ਵਿਰਲਾ ਬੂਝੈ ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇਇ ॥
गुरमुखि कोई विरला बूझै जिस नो नदरि करेइ ॥

दुर्लभः सः व्यक्तिः यः गुरमुखत्वेन अवगच्छति; भगवता स्वस्य अनुग्रहदृष्टिः दत्ता।

ਗੁਰ ਬਿਨੁ ਦਾਤਾ ਕੋਈ ਨਾਹੀ ਬਖਸੇ ਨਦਰਿ ਕਰੇਇ ॥
गुर बिनु दाता कोई नाही बखसे नदरि करेइ ॥

गुरुं विहाय दाता नास्ति। सः स्वस्य अनुग्रहं प्रयच्छति, क्षमति च।

ਗੁਰ ਮਿਲਿਐ ਸਾਂਤਿ ਊਪਜੈ ਅਨਦਿਨੁ ਨਾਮੁ ਲਏਇ ॥੧॥
गुर मिलिऐ सांति ऊपजै अनदिनु नामु लएइ ॥१॥

गुरुं मिलित्वा शान्तिः शान्तिः च सुष्ठु भवति; नाम भगवतः नाम जप अहोरात्रम् | ||१||

ਮੇਰੇ ਮਨ ਹਰਿ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਧਿਆਇ ॥
मेरे मन हरि अंम्रित नामु धिआइ ॥

हे मम मनसि भगवतः अम्ब्रोसियलं नाम ध्याय।

ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਮਿਲੈ ਨਾਉ ਪਾਈਐ ਹਰਿ ਨਾਮੇ ਸਦਾ ਸਮਾਇ ॥੧॥ ਰਹਾਉ ॥
सतिगुरु पुरखु मिलै नाउ पाईऐ हरि नामे सदा समाइ ॥१॥ रहाउ ॥

सत्यगुरुप्रथमसत्त्वेन सह मिलित्वा नाम लभ्यते, भगवन्नाम्नि सदा लीनः तिष्ठति। ||१||विराम||

ਮਨਮੁਖ ਸਦਾ ਵਿਛੁੜੇ ਫਿਰਹਿ ਕੋਇ ਨ ਕਿਸ ਹੀ ਨਾਲਿ ॥
मनमुख सदा विछुड़े फिरहि कोइ न किस ही नालि ॥

स्वेच्छा मनमुखाः सदा भगवतः विरक्ताः भवन्ति; तेषां सह कोऽपि नास्ति।

ਹਉਮੈ ਵਡਾ ਰੋਗੁ ਹੈ ਸਿਰਿ ਮਾਰੇ ਜਮਕਾਲਿ ॥
हउमै वडा रोगु है सिरि मारे जमकालि ॥

अहङ्कारस्य महारोगेण प्रहृताः भवन्ति; ते मृत्युदूतेन शिरसि प्रहृताः भवन्ति।

ਗੁਰਮਤਿ ਸਤਸੰਗਤਿ ਨ ਵਿਛੁੜਹਿ ਅਨਦਿਨੁ ਨਾਮੁ ਸਮੑਾਲਿ ॥੨॥
गुरमति सतसंगति न विछुड़हि अनदिनु नामु समालि ॥२॥

ये गुरुशिक्षां अनुसरन्ति ते सत्संगतात् सत्यसङ्घात् कदापि विरक्ताः न भवन्ति। नामे निवसन्ति रात्रौ दिवा च। ||२||

ਸਭਨਾ ਕਰਤਾ ਏਕੁ ਤੂ ਨਿਤ ਕਰਿ ਦੇਖਹਿ ਵੀਚਾਰੁ ॥
सभना करता एकु तू नित करि देखहि वीचारु ॥

त्वमेव सर्वेषां प्रजापतिः एकमात्रः । त्वं निरन्तरं सृजसि, पश्यसि, चिन्तयसि च।

ਇਕਿ ਗੁਰਮੁਖਿ ਆਪਿ ਮਿਲਾਇਆ ਬਖਸੇ ਭਗਤਿ ਭੰਡਾਰ ॥
इकि गुरमुखि आपि मिलाइआ बखसे भगति भंडार ॥

केचन गुरमुखाः - त्वं तान् स्वयमेव संयोजयसि। त्वं तदा भक्तिनिधिना आशीर्वादं ददासि।

ਤੂ ਆਪੇ ਸਭੁ ਕਿਛੁ ਜਾਣਦਾ ਕਿਸੁ ਆਗੈ ਕਰੀ ਪੂਕਾਰ ॥੩॥
तू आपे सभु किछु जाणदा किसु आगै करी पूकार ॥३॥

त्वं स्वयमेव सर्वं जानासि। कस्मै अहं शिकायतुं शक्नोमि? ||३||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਅੰਮ੍ਰਿਤੁ ਹੈ ਨਦਰੀ ਪਾਇਆ ਜਾਇ ॥
हरि हरि नामु अंम्रितु है नदरी पाइआ जाइ ॥

हर, हर इति भगवतः नाम अम्ब्रोसियल अमृतम्। भगवत्प्रसादेन लभ्यते ।

ਅਨਦਿਨੁ ਹਰਿ ਹਰਿ ਉਚਰੈ ਗੁਰ ਕੈ ਸਹਜਿ ਸੁਭਾਇ ॥
अनदिनु हरि हरि उचरै गुर कै सहजि सुभाइ ॥

भगवान् नाम हर हर, रात्रि दिन जपने गुरु के सहज शान्ति, संयम प्राप्त होता है।

ਨਾਨਕ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਨਾਮੇ ਹੀ ਚਿਤੁ ਲਾਇ ॥੪॥੩॥
नानक नामु निधानु है नामे ही चितु लाइ ॥४॥३॥

हे नानक, नाम महत्तमं निधिम्। नामे एव चैतन्यं केन्द्रीकुरुत। ||४||३||

ਮਲਾਰ ਮਹਲਾ ੩ ॥
मलार महला ३ ॥

मलार, तृतीय मेहल : १.

ਗੁਰੁ ਸਾਲਾਹੀ ਸਦਾ ਸੁਖਦਾਤਾ ਪ੍ਰਭੁ ਨਾਰਾਇਣੁ ਸੋਈ ॥
गुरु सालाही सदा सुखदाता प्रभु नाराइणु सोई ॥

शान्तिप्रदं गुरुं स्तुवामि सदा | सः सत्यमेव भगवान् ईश्वरः अस्ति।

ਗੁਰਪਰਸਾਦਿ ਪਰਮ ਪਦੁ ਪਾਇਆ ਵਡੀ ਵਡਿਆਈ ਹੋਈ ॥
गुरपरसादि परम पदु पाइआ वडी वडिआई होई ॥

गुरुप्रसादेन परमं पदं मया प्राप्तम् | तस्य गौरवपूर्णं महत्त्वं गौरवपूर्णम् अस्ति!

ਅਨਦਿਨੁ ਗੁਣ ਗਾਵੈ ਨਿਤ ਸਾਚੇ ਸਚਿ ਸਮਾਵੈ ਸੋਈ ॥੧॥
अनदिनु गुण गावै नित साचे सचि समावै सोई ॥१॥

सत्येश्वरस्य महिमा स्तुतिं गायति सच्चे भगवते विलीयते। ||१||

ਮਨ ਰੇ ਗੁਰਮੁਖਿ ਰਿਦੈ ਵੀਚਾਰਿ ॥
मन रे गुरमुखि रिदै वीचारि ॥

हे मर्त्य गुरुवचनं हृदये चिन्तय।

ਤਜਿ ਕੂੜੁ ਕੁਟੰਬੁ ਹਉਮੈ ਬਿਖੁ ਤ੍ਰਿਸਨਾ ਚਲਣੁ ਰਿਦੈ ਸਮੑਾਲਿ ॥੧॥ ਰਹਾਉ ॥
तजि कूड़ु कुटंबु हउमै बिखु त्रिसना चलणु रिदै समालि ॥१॥ रहाउ ॥

मिथ्याकुलं विषं अहङ्कारं कामं च परित्यज; हृदये स्मर्यतां यत् भवता गन्तव्यं भविष्यति। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430