शब्दानुरूपाः ये निर्मलाः शुद्धाः च भवन्ति। सत्यगुरुस्य इच्छानुसारं चरन्ति। ||७||
हे भगवन् देव, त्वमेव एकमात्रं दाता; त्वं अस्मान् क्षमसि, अस्मान् स्वेन सह संयोजय च।
सेवकः नानकः तव अभयारण्यम् अन्वेषयति; यदि भवतः इच्छा अस्ति तर्हि तं तारयन्तु! ||८||१||९||
राग गौरी पूरबी, चौथा मेहल, करहलाय : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
उष्ट्रसदृशोऽसि मे भ्रमितचित्त - कथं मातरं भगवन्तं मिलिष्यसि ।
यदा अहं गुरुं प्राप्य सम्यक् सौभाग्येन मम प्रियः आगत्य मां आलिंगितवान्। ||१||
उष्ट्ररूपचित्ते सत्यगुरुं आदिभूतं ध्याय। ||१||विराम||
उष्ट्रमते भगवन्तं चिन्तय, भगवतः नाम ध्याय च।
यदा त्वं वृत्तान्तस्य उत्तरं दातुं आहूताः सन् भगवान् एव त्वां मुञ्चति । ||२||
हे उष्ट्रसदृशे मनसि, त्वं कदाचित् अतीव शुद्धः आसीः; अहङ्कारस्य मलः इदानीं त्वयि सक्तः अस्ति।
भवतः प्रियः पतिः इदानीं भवतः समक्षं भवतः स्वगृहे प्रकटितः अस्ति, परन्तु भवतः तस्मात् विरक्तः अस्ति, भवतः तादृशं दुःखं भवति! ||३||
उष्ट्रसदृशे मम प्रिये हृदये भगवन्तं अन्वेष्यताम् ।
सः केनचित् यन्त्रेण न लभ्यते; गुरुः भवतः हृदयस्य अन्तः भगवन्तं दर्शयिष्यति। ||४||
हे मम प्रिय उष्ट्रमते दिवारात्रौ प्रेम्णा भगवतः अनुकूलतां कुरु।
स्वगृहं गत्वा प्रेमप्रासादं अन्वेष्यताम्; गुरुं मिलित्वा भगवन्तं मिलित्वा। ||५||
हे उष्ट्रसदृशे मनसि, त्वं मम मित्रम्; पाखण्डं लोभं च त्यजन्तु।
पाखण्डिनः लोभी च प्रहृताः भवन्ति; मृत्युदूतः तान् गदया दण्डयति। ||६||
हे उष्ट्रसदृशचित्त त्वं मम प्राणः प्राणः; पाखण्डसंशयप्रदूषणात् मुक्तः ।
सिद्धगुरुः भगवतः अमृतस्य अम्ब्रोसियलकुण्डः अस्ति; पवित्रसङ्घं सम्मिलितं कुर्वन्तु, एतत् प्रदूषणं च प्रक्षाल्यताम्। ||७||
हे मम प्रिये उष्ट्रसदृशचित्त, केवलं गुरुशिक्षां शृणु।
माया प्रति एषः भावात्मकः आसक्तिः एतावत् व्यापकः अस्ति। अन्ते किमपि कस्यचित् सह न गमिष्यति। ||८||
उष्ट्रमते सुहृद् भगवन्नामसामग्रीमादाय गौरवं प्राप्नुहि।
भगवतः प्राङ्गणे गौरववस्त्रं भवसि, भगवान् एव त्वां आलिंगयिष्यति । ||९||
हे उष्ट्रसदृशचित्त, यः गुरुं समर्पयति सः गुरमुखः भवति, भगवतः कार्यं करोति।
गुरुं प्रति प्रार्थनां समर्पयन्तु; भृत्य नानक त्वां भगवता सह संयोजयिष्यति | ||१०||१||
गौरी, चतुर्थ मेहल : १.
चिन्तनशील उष्ट्रसदृशे मनसि चिन्तय पश्य च सम्यक्।
वनवासिनः वनेषु भ्रमन्तः क्लान्ताः अभवन्; गुरुशिक्षां अनुसृत्य पतिं स्वहृदयस्य अन्तः पश्यतु। ||१||
उष्ट्रमते गुरुं विश्वेश्वरं च निवससि। ||१||विराम||
हे उष्ट्रसदृशचिन्तनचित्ते स्वेच्छा मनमुखाः महाजाले गृह्यन्ते।
गुरमुखः भवति मर्त्यः हर् हर हर इति नाम्नि वसन् विमुच्यते । ||२||
हे मम प्रिये उष्ट्ररूपचित्त, सत्संगतं, सत्यसङ्घं, सत्यगुरुं च अन्वेष्यताम्।
सत्संगतसन्निह्य भगवन्तं ध्याय हर, हर, तेन सह गमिष्यति प्रभुः। ||३||
भगवतः एकेन प्रसादकटाक्षेण अतिभाग्ये उष्ट्ररूपचित्तेन त्वं मुग्धः भविष्यसि।