श्री गुरु ग्रन्थ साहिबः

पुटः - 234


ਸਬਦਿ ਰਤੇ ਸੇ ਨਿਰਮਲੇ ਚਲਹਿ ਸਤਿਗੁਰ ਭਾਇ ॥੭॥
सबदि रते से निरमले चलहि सतिगुर भाइ ॥७॥

शब्दानुरूपाः ये निर्मलाः शुद्धाः च भवन्ति। सत्यगुरुस्य इच्छानुसारं चरन्ति। ||७||

ਹਰਿ ਪ੍ਰਭ ਦਾਤਾ ਏਕੁ ਤੂੰ ਤੂੰ ਆਪੇ ਬਖਸਿ ਮਿਲਾਇ ॥
हरि प्रभ दाता एकु तूं तूं आपे बखसि मिलाइ ॥

हे भगवन् देव, त्वमेव एकमात्रं दाता; त्वं अस्मान् क्षमसि, अस्मान् स्वेन सह संयोजय च।

ਜਨੁ ਨਾਨਕੁ ਸਰਣਾਗਤੀ ਜਿਉ ਭਾਵੈ ਤਿਵੈ ਛਡਾਇ ॥੮॥੧॥੯॥
जनु नानकु सरणागती जिउ भावै तिवै छडाइ ॥८॥१॥९॥

सेवकः नानकः तव अभयारण्यम् अन्वेषयति; यदि भवतः इच्छा अस्ति तर्हि तं तारयन्तु! ||८||१||९||

ਰਾਗੁ ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੪ ਕਰਹਲੇ ॥
रागु गउड़ी पूरबी महला ४ करहले ॥

राग गौरी पूरबी, चौथा मेहल, करहलाय : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਰਹਲੇ ਮਨ ਪਰਦੇਸੀਆ ਕਿਉ ਮਿਲੀਐ ਹਰਿ ਮਾਇ ॥
करहले मन परदेसीआ किउ मिलीऐ हरि माइ ॥

उष्ट्रसदृशोऽसि मे भ्रमितचित्त - कथं मातरं भगवन्तं मिलिष्यसि ।

ਗੁਰੁ ਭਾਗਿ ਪੂਰੈ ਪਾਇਆ ਗਲਿ ਮਿਲਿਆ ਪਿਆਰਾ ਆਇ ॥੧॥
गुरु भागि पूरै पाइआ गलि मिलिआ पिआरा आइ ॥१॥

यदा अहं गुरुं प्राप्य सम्यक् सौभाग्येन मम प्रियः आगत्य मां आलिंगितवान्। ||१||

ਮਨ ਕਰਹਲਾ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਧਿਆਇ ॥੧॥ ਰਹਾਉ ॥
मन करहला सतिगुरु पुरखु धिआइ ॥१॥ रहाउ ॥

उष्ट्ररूपचित्ते सत्यगुरुं आदिभूतं ध्याय। ||१||विराम||

ਮਨ ਕਰਹਲਾ ਵੀਚਾਰੀਆ ਹਰਿ ਰਾਮ ਨਾਮ ਧਿਆਇ ॥
मन करहला वीचारीआ हरि राम नाम धिआइ ॥

उष्ट्रमते भगवन्तं चिन्तय, भगवतः नाम ध्याय च।

ਜਿਥੈ ਲੇਖਾ ਮੰਗੀਐ ਹਰਿ ਆਪੇ ਲਏ ਛਡਾਇ ॥੨॥
जिथै लेखा मंगीऐ हरि आपे लए छडाइ ॥२॥

यदा त्वं वृत्तान्तस्य उत्तरं दातुं आहूताः सन् भगवान् एव त्वां मुञ्चति । ||२||

ਮਨ ਕਰਹਲਾ ਅਤਿ ਨਿਰਮਲਾ ਮਲੁ ਲਾਗੀ ਹਉਮੈ ਆਇ ॥
मन करहला अति निरमला मलु लागी हउमै आइ ॥

हे उष्ट्रसदृशे मनसि, त्वं कदाचित् अतीव शुद्धः आसीः; अहङ्कारस्य मलः इदानीं त्वयि सक्तः अस्ति।

ਪਰਤਖਿ ਪਿਰੁ ਘਰਿ ਨਾਲਿ ਪਿਆਰਾ ਵਿਛੁੜਿ ਚੋਟਾ ਖਾਇ ॥੩॥
परतखि पिरु घरि नालि पिआरा विछुड़ि चोटा खाइ ॥३॥

भवतः प्रियः पतिः इदानीं भवतः समक्षं भवतः स्वगृहे प्रकटितः अस्ति, परन्तु भवतः तस्मात् विरक्तः अस्ति, भवतः तादृशं दुःखं भवति! ||३||

ਮਨ ਕਰਹਲਾ ਮੇਰੇ ਪ੍ਰੀਤਮਾ ਹਰਿ ਰਿਦੈ ਭਾਲਿ ਭਾਲਾਇ ॥
मन करहला मेरे प्रीतमा हरि रिदै भालि भालाइ ॥

उष्ट्रसदृशे मम प्रिये हृदये भगवन्तं अन्वेष्यताम् ।

ਉਪਾਇ ਕਿਤੈ ਨ ਲਭਈ ਗੁਰੁ ਹਿਰਦੈ ਹਰਿ ਦੇਖਾਇ ॥੪॥
उपाइ कितै न लभई गुरु हिरदै हरि देखाइ ॥४॥

सः केनचित् यन्त्रेण न लभ्यते; गुरुः भवतः हृदयस्य अन्तः भगवन्तं दर्शयिष्यति। ||४||

ਮਨ ਕਰਹਲਾ ਮੇਰੇ ਪ੍ਰੀਤਮਾ ਦਿਨੁ ਰੈਣਿ ਹਰਿ ਲਿਵ ਲਾਇ ॥
मन करहला मेरे प्रीतमा दिनु रैणि हरि लिव लाइ ॥

हे मम प्रिय उष्ट्रमते दिवारात्रौ प्रेम्णा भगवतः अनुकूलतां कुरु।

ਘਰੁ ਜਾਇ ਪਾਵਹਿ ਰੰਗ ਮਹਲੀ ਗੁਰੁ ਮੇਲੇ ਹਰਿ ਮੇਲਾਇ ॥੫॥
घरु जाइ पावहि रंग महली गुरु मेले हरि मेलाइ ॥५॥

स्वगृहं गत्वा प्रेमप्रासादं अन्वेष्यताम्; गुरुं मिलित्वा भगवन्तं मिलित्वा। ||५||

ਮਨ ਕਰਹਲਾ ਤੂੰ ਮੀਤੁ ਮੇਰਾ ਪਾਖੰਡੁ ਲੋਭੁ ਤਜਾਇ ॥
मन करहला तूं मीतु मेरा पाखंडु लोभु तजाइ ॥

हे उष्ट्रसदृशे मनसि, त्वं मम मित्रम्; पाखण्डं लोभं च त्यजन्तु।

ਪਾਖੰਡਿ ਲੋਭੀ ਮਾਰੀਐ ਜਮ ਡੰਡੁ ਦੇਇ ਸਜਾਇ ॥੬॥
पाखंडि लोभी मारीऐ जम डंडु देइ सजाइ ॥६॥

पाखण्डिनः लोभी च प्रहृताः भवन्ति; मृत्युदूतः तान् गदया दण्डयति। ||६||

ਮਨ ਕਰਹਲਾ ਮੇਰੇ ਪ੍ਰਾਨ ਤੂੰ ਮੈਲੁ ਪਾਖੰਡੁ ਭਰਮੁ ਗਵਾਇ ॥
मन करहला मेरे प्रान तूं मैलु पाखंडु भरमु गवाइ ॥

हे उष्ट्रसदृशचित्त त्वं मम प्राणः प्राणः; पाखण्डसंशयप्रदूषणात् मुक्तः ।

ਹਰਿ ਅੰਮ੍ਰਿਤ ਸਰੁ ਗੁਰਿ ਪੂਰਿਆ ਮਿਲਿ ਸੰਗਤੀ ਮਲੁ ਲਹਿ ਜਾਇ ॥੭॥
हरि अंम्रित सरु गुरि पूरिआ मिलि संगती मलु लहि जाइ ॥७॥

सिद्धगुरुः भगवतः अमृतस्य अम्ब्रोसियलकुण्डः अस्ति; पवित्रसङ्घं सम्मिलितं कुर्वन्तु, एतत् प्रदूषणं च प्रक्षाल्यताम्। ||७||

ਮਨ ਕਰਹਲਾ ਮੇਰੇ ਪਿਆਰਿਆ ਇਕ ਗੁਰ ਕੀ ਸਿਖ ਸੁਣਾਇ ॥
मन करहला मेरे पिआरिआ इक गुर की सिख सुणाइ ॥

हे मम प्रिये उष्ट्रसदृशचित्त, केवलं गुरुशिक्षां शृणु।

ਇਹੁ ਮੋਹੁ ਮਾਇਆ ਪਸਰਿਆ ਅੰਤਿ ਸਾਥਿ ਨ ਕੋਈ ਜਾਇ ॥੮॥
इहु मोहु माइआ पसरिआ अंति साथि न कोई जाइ ॥८॥

माया प्रति एषः भावात्मकः आसक्तिः एतावत् व्यापकः अस्ति। अन्ते किमपि कस्यचित् सह न गमिष्यति। ||८||

ਮਨ ਕਰਹਲਾ ਮੇਰੇ ਸਾਜਨਾ ਹਰਿ ਖਰਚੁ ਲੀਆ ਪਤਿ ਪਾਇ ॥
मन करहला मेरे साजना हरि खरचु लीआ पति पाइ ॥

उष्ट्रमते सुहृद् भगवन्नामसामग्रीमादाय गौरवं प्राप्नुहि।

ਹਰਿ ਦਰਗਹ ਪੈਨਾਇਆ ਹਰਿ ਆਪਿ ਲਇਆ ਗਲਿ ਲਾਇ ॥੯॥
हरि दरगह पैनाइआ हरि आपि लइआ गलि लाइ ॥९॥

भगवतः प्राङ्गणे गौरववस्त्रं भवसि, भगवान् एव त्वां आलिंगयिष्यति । ||९||

ਮਨ ਕਰਹਲਾ ਗੁਰਿ ਮੰਨਿਆ ਗੁਰਮੁਖਿ ਕਾਰ ਕਮਾਇ ॥
मन करहला गुरि मंनिआ गुरमुखि कार कमाइ ॥

हे उष्ट्रसदृशचित्त, यः गुरुं समर्पयति सः गुरमुखः भवति, भगवतः कार्यं करोति।

ਗੁਰ ਆਗੈ ਕਰਿ ਜੋਦੜੀ ਜਨ ਨਾਨਕ ਹਰਿ ਮੇਲਾਇ ॥੧੦॥੧॥
गुर आगै करि जोदड़ी जन नानक हरि मेलाइ ॥१०॥१॥

गुरुं प्रति प्रार्थनां समर्पयन्तु; भृत्य नानक त्वां भगवता सह संयोजयिष्यति | ||१०||१||

ਗਉੜੀ ਮਹਲਾ ੪ ॥
गउड़ी महला ४ ॥

गौरी, चतुर्थ मेहल : १.

ਮਨ ਕਰਹਲਾ ਵੀਚਾਰੀਆ ਵੀਚਾਰਿ ਦੇਖੁ ਸਮਾਲਿ ॥
मन करहला वीचारीआ वीचारि देखु समालि ॥

चिन्तनशील उष्ट्रसदृशे मनसि चिन्तय पश्य च सम्यक्।

ਬਨ ਫਿਰਿ ਥਕੇ ਬਨ ਵਾਸੀਆ ਪਿਰੁ ਗੁਰਮਤਿ ਰਿਦੈ ਨਿਹਾਲਿ ॥੧॥
बन फिरि थके बन वासीआ पिरु गुरमति रिदै निहालि ॥१॥

वनवासिनः वनेषु भ्रमन्तः क्लान्ताः अभवन्; गुरुशिक्षां अनुसृत्य पतिं स्वहृदयस्य अन्तः पश्यतु। ||१||

ਮਨ ਕਰਹਲਾ ਗੁਰ ਗੋਵਿੰਦੁ ਸਮਾਲਿ ॥੧॥ ਰਹਾਉ ॥
मन करहला गुर गोविंदु समालि ॥१॥ रहाउ ॥

उष्ट्रमते गुरुं विश्वेश्वरं च निवससि। ||१||विराम||

ਮਨ ਕਰਹਲਾ ਵੀਚਾਰੀਆ ਮਨਮੁਖ ਫਾਥਿਆ ਮਹਾ ਜਾਲਿ ॥
मन करहला वीचारीआ मनमुख फाथिआ महा जालि ॥

हे उष्ट्रसदृशचिन्तनचित्ते स्वेच्छा मनमुखाः महाजाले गृह्यन्ते।

ਗੁਰਮੁਖਿ ਪ੍ਰਾਣੀ ਮੁਕਤੁ ਹੈ ਹਰਿ ਹਰਿ ਨਾਮੁ ਸਮਾਲਿ ॥੨॥
गुरमुखि प्राणी मुकतु है हरि हरि नामु समालि ॥२॥

गुरमुखः भवति मर्त्यः हर् हर हर इति नाम्नि वसन् विमुच्यते । ||२||

ਮਨ ਕਰਹਲਾ ਮੇਰੇ ਪਿਆਰਿਆ ਸਤਸੰਗਤਿ ਸਤਿਗੁਰੁ ਭਾਲਿ ॥
मन करहला मेरे पिआरिआ सतसंगति सतिगुरु भालि ॥

हे मम प्रिये उष्ट्ररूपचित्त, सत्संगतं, सत्यसङ्घं, सत्यगुरुं च अन्वेष्यताम्।

ਸਤਸੰਗਤਿ ਲਗਿ ਹਰਿ ਧਿਆਈਐ ਹਰਿ ਹਰਿ ਚਲੈ ਤੇਰੈ ਨਾਲਿ ॥੩॥
सतसंगति लगि हरि धिआईऐ हरि हरि चलै तेरै नालि ॥३॥

सत्संगतसन्निह्य भगवन्तं ध्याय हर, हर, तेन सह गमिष्यति प्रभुः। ||३||

ਮਨ ਕਰਹਲਾ ਵਡਭਾਗੀਆ ਹਰਿ ਏਕ ਨਦਰਿ ਨਿਹਾਲਿ ॥
मन करहला वडभागीआ हरि एक नदरि निहालि ॥

भगवतः एकेन प्रसादकटाक्षेण अतिभाग्ये उष्ट्ररूपचित्तेन त्वं मुग्धः भविष्यसि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430