श्री गुरु ग्रन्थ साहिबः

पुटः - 507


ਸਨਕ ਸਨੰਦਨ ਨਾਰਦ ਮੁਨਿ ਸੇਵਹਿ ਅਨਦਿਨੁ ਜਪਤ ਰਹਹਿ ਬਨਵਾਰੀ ॥
सनक सनंदन नारद मुनि सेवहि अनदिनु जपत रहहि बनवारी ॥

सनकः सनन्दनः नारदश्च मुनिः त्वां सेवन्ते; रात्रौ दिवा च तव नाम जपन्ति वनेश ।

ਸਰਣਾਗਤਿ ਪ੍ਰਹਲਾਦ ਜਨ ਆਏ ਤਿਨ ਕੀ ਪੈਜ ਸਵਾਰੀ ॥੨॥
सरणागति प्रहलाद जन आए तिन की पैज सवारी ॥२॥

दासः प्रह्लादः तव अभयारण्यम् अन्विषत्, त्वं च तस्य गौरवं रक्षितवान्। ||२||

ਅਲਖ ਨਿਰੰਜਨੁ ਏਕੋ ਵਰਤੈ ਏਕਾ ਜੋਤਿ ਮੁਰਾਰੀ ॥
अलख निरंजनु एको वरतै एका जोति मुरारी ॥

एकः अदृष्टः अमलः सर्वत्र व्याप्तः यथा भगवतः प्रकाशः।

ਸਭਿ ਜਾਚਿਕ ਤੂ ਏਕੋ ਦਾਤਾ ਮਾਗਹਿ ਹਾਥ ਪਸਾਰੀ ॥੩॥
सभि जाचिक तू एको दाता मागहि हाथ पसारी ॥३॥

सर्वे याचकाः, त्वमेव महादाता। हस्तौ प्रसार्य त्वां याचयामः । ||३||

ਭਗਤ ਜਨਾ ਕੀ ਊਤਮ ਬਾਣੀ ਗਾਵਹਿ ਅਕਥ ਕਥਾ ਨਿਤ ਨਿਆਰੀ ॥
भगत जना की ऊतम बाणी गावहि अकथ कथा नित निआरी ॥

विनयभक्तानां वाक् उदात्तं भवति; ते नित्यं अद्भुतं, भगवतः अवाच्यवाक्यं गायन्ति।

ਸਫਲ ਜਨਮੁ ਭਇਆ ਤਿਨ ਕੇਰਾ ਆਪਿ ਤਰੇ ਕੁਲ ਤਾਰੀ ॥੪॥
सफल जनमु भइआ तिन केरा आपि तरे कुल तारी ॥४॥

तेषां जीवनं फलप्रदं भवति; ते स्वं, सर्वान् वंशान् च तारयन्ति। ||४||

ਮਨਮੁਖ ਦੁਬਿਧਾ ਦੁਰਮਤਿ ਬਿਆਪੇ ਜਿਨ ਅੰਤਰਿ ਮੋਹ ਗੁਬਾਰੀ ॥
मनमुख दुबिधा दुरमति बिआपे जिन अंतरि मोह गुबारी ॥

स्वेच्छा मनमुखाः द्वन्द्वदुर्बुद्धौ निमग्नाः भवन्ति; तेषु अन्तः आसक्तिः अन्धकारः अस्ति।

ਸੰਤ ਜਨਾ ਕੀ ਕਥਾ ਨ ਭਾਵੈ ਓਇ ਡੂਬੇ ਸਣੁ ਪਰਵਾਰੀ ॥੫॥
संत जना की कथा न भावै ओइ डूबे सणु परवारी ॥५॥

ते विनयशीलसन्तप्रवचनं न प्रेम्णा भवन्ति, ते च कुटुम्बैः सह मग्नाः भवन्ति। ||५||

ਨਿੰਦਕੁ ਨਿੰਦਾ ਕਰਿ ਮਲੁ ਧੋਵੈ ਓਹੁ ਮਲਭਖੁ ਮਾਇਆਧਾਰੀ ॥
निंदकु निंदा करि मलु धोवै ओहु मलभखु माइआधारी ॥

निन्दनेन निन्दकः अन्येभ्यः मलिनतां प्रक्षालयति; मलभक्षकः, मायापूजकः च।

ਸੰਤ ਜਨਾ ਕੀ ਨਿੰਦਾ ਵਿਆਪੇ ਨਾ ਉਰਵਾਰਿ ਨ ਪਾਰੀ ॥੬॥
संत जना की निंदा विआपे ना उरवारि न पारी ॥६॥

सः विनयशीलसन्तानाम् निन्दायां प्रवर्तते; स न अस्मिन् तीरे, न परे तीरे। ||६||

ਏਹੁ ਪਰਪੰਚੁ ਖੇਲੁ ਕੀਆ ਸਭੁ ਕਰਤੈ ਹਰਿ ਕਰਤੈ ਸਭ ਕਲ ਧਾਰੀ ॥
एहु परपंचु खेलु कीआ सभु करतै हरि करतै सभ कल धारी ॥

एतत् सर्वं लौकिकं नाटकं प्रजापतिना प्रचालितं भवति; तेन सर्वेषु विभुं बलं प्रविष्टम्।

ਹਰਿ ਏਕੋ ਸੂਤੁ ਵਰਤੈ ਜੁਗ ਅੰਤਰਿ ਸੂਤੁ ਖਿੰਚੈ ਏਕੰਕਾਰੀ ॥੭॥
हरि एको सूतु वरतै जुग अंतरि सूतु खिंचै एकंकारी ॥७॥

एकस्य भगवतः सूत्रं जगति धावति; यदा सः एतत् सूत्रं बहिः आकर्षयति तदा एकः एव प्रजापतिः एव तिष्ठति। ||७||

ਰਸਨਿ ਰਸਨਿ ਰਸਿ ਗਾਵਹਿ ਹਰਿ ਗੁਣ ਰਸਨਾ ਹਰਿ ਰਸੁ ਧਾਰੀ ॥
रसनि रसनि रसि गावहि हरि गुण रसना हरि रसु धारी ॥

जिह्वाभिः भगवतः महिमा स्तुतिं गायन्ति, तान् आस्वादयन्ति च। जिह्वायां भगवतः उदात्ततत्त्वं स्थापयन्ति, तस्य आस्वादयन्ति च।

ਨਾਨਕ ਹਰਿ ਬਿਨੁ ਅਵਰੁ ਨ ਮਾਗਉ ਹਰਿ ਰਸ ਪ੍ਰੀਤਿ ਪਿਆਰੀ ॥੮॥੧॥੭॥
नानक हरि बिनु अवरु न मागउ हरि रस प्रीति पिआरी ॥८॥१॥७॥

भगवतः परं नानक नान्यत् याचयामि; अहं भगवतः उदात्ततत्त्वस्य प्रेम्णा प्रेम्णा अस्मि। ||८||१||७||

ਗੂਜਰੀ ਮਹਲਾ ੫ ਘਰੁ ੨ ॥
गूजरी महला ५ घरु २ ॥

गूजरी, पञ्चम मेहल, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਜਨ ਮਹਿ ਤੂੰ ਰਾਜਾ ਕਹੀਅਹਿ ਭੂਮਨ ਮਹਿ ਭੂਮਾ ॥
राजन महि तूं राजा कहीअहि भूमन महि भूमा ॥

नृपेषु त्वं राजा उच्यते । भूमिस्वामीषु त्वं भूमिस्वामी असि ।

ਠਾਕੁਰ ਮਹਿ ਠਕੁਰਾਈ ਤੇਰੀ ਕੋਮਨ ਸਿਰਿ ਕੋਮਾ ॥੧॥
ठाकुर महि ठकुराई तेरी कोमन सिरि कोमा ॥१॥

स्वामिषु त्वं स्वामी असि । गोत्रेषु तव परं गोत्रम् । ||१||

ਪਿਤਾ ਮੇਰੋ ਬਡੋ ਧਨੀ ਅਗਮਾ ॥
पिता मेरो बडो धनी अगमा ॥

मम पिता धनिकः, गहनः, गहनः च अस्ति।

ਉਸਤਤਿ ਕਵਨ ਕਰੀਜੈ ਕਰਤੇ ਪੇਖਿ ਰਹੇ ਬਿਸਮਾ ॥੧॥ ਰਹਾਉ ॥
उसतति कवन करीजै करते पेखि रहे बिसमा ॥१॥ रहाउ ॥

कानि स्तुतिं जपेन् प्रजापति भगवन् | त्वां पश्यन् अहं आश्चर्यचकितः अस्मि। ||१||विराम||

ਸੁਖੀਅਨ ਮਹਿ ਸੁਖੀਆ ਤੂੰ ਕਹੀਅਹਿ ਦਾਤਨ ਸਿਰਿ ਦਾਤਾ ॥
सुखीअन महि सुखीआ तूं कहीअहि दातन सिरि दाता ॥

शान्तानां मध्ये त्वं शान्त इति उच्यते । दातृषु त्वं महान् दाता असि ।

ਤੇਜਨ ਮਹਿ ਤੇਜਵੰਸੀ ਕਹੀਅਹਿ ਰਸੀਅਨ ਮਹਿ ਰਾਤਾ ॥੨॥
तेजन महि तेजवंसी कहीअहि रसीअन महि राता ॥२॥

महिमानानां मध्ये त्वं परममहिमा उच्यते। आनन्दकर्तृषु त्वं मन्दिनी असि । ||२||

ਸੂਰਨ ਮਹਿ ਸੂਰਾ ਤੂੰ ਕਹੀਅਹਿ ਭੋਗਨ ਮਹਿ ਭੋਗੀ ॥
सूरन महि सूरा तूं कहीअहि भोगन महि भोगी ॥

योद्धानां मध्ये त्वं योद्धा उच्यते । अनुग्रहकर्तृषु त्वं अनुग्रही असि ।

ਗ੍ਰਸਤਨ ਮਹਿ ਤੂੰ ਬਡੋ ਗ੍ਰਿਹਸਤੀ ਜੋਗਨ ਮਹਿ ਜੋਗੀ ॥੩॥
ग्रसतन महि तूं बडो ग्रिहसती जोगन महि जोगी ॥३॥

गृहस्थेषु त्वं महान् गृहस्थः । योगिनां त्वमेव योगी । ||३||

ਕਰਤਨ ਮਹਿ ਤੂੰ ਕਰਤਾ ਕਹੀਅਹਿ ਆਚਾਰਨ ਮਹਿ ਆਚਾਰੀ ॥
करतन महि तूं करता कहीअहि आचारन महि आचारी ॥

प्रजापतिषु त्वं प्रजापति इति उच्यते । संस्कृतेषु त्वं संस्कृतः असि ।

ਸਾਹਨ ਮਹਿ ਤੂੰ ਸਾਚਾ ਸਾਹਾ ਵਾਪਾਰਨ ਮਹਿ ਵਾਪਾਰੀ ॥੪॥
साहन महि तूं साचा साहा वापारन महि वापारी ॥४॥

बैंककानां मध्ये त्वं सच्चा बैंकरः असि। वणिक्षु त्वमेव वणिक् । ||४||

ਦਰਬਾਰਨ ਮਹਿ ਤੇਰੋ ਦਰਬਾਰਾ ਸਰਨ ਪਾਲਨ ਟੀਕਾ ॥
दरबारन महि तेरो दरबारा सरन पालन टीका ॥

न्यायालयेषु भवतः न्यायालयः अस्ति। तव अभयारण्यानां परम उदात्तः अस्ति।

ਲਖਿਮੀ ਕੇਤਕ ਗਨੀ ਨ ਜਾਈਐ ਗਨਿ ਨ ਸਕਉ ਸੀਕਾ ॥੫॥
लखिमी केतक गनी न जाईऐ गनि न सकउ सीका ॥५॥

तव धनस्य व्याप्तिः न निर्धारयितुं शक्यते । भवतः मुद्राः गणयितुं न शक्यन्ते। ||५||

ਨਾਮਨ ਮਹਿ ਤੇਰੋ ਪ੍ਰਭ ਨਾਮਾ ਗਿਆਨਨ ਮਹਿ ਗਿਆਨੀ ॥
नामन महि तेरो प्रभ नामा गिआनन महि गिआनी ॥

नामानां मध्ये तव नाम देवः सर्वाधिक आदरणीयः अस्ति। ज्ञानिनां मध्ये त्वमेव पण्डिततमः ।

ਜੁਗਤਨ ਮਹਿ ਤੇਰੀ ਪ੍ਰਭ ਜੁਗਤਾ ਇਸਨਾਨਨ ਮਹਿ ਇਸਨਾਨੀ ॥੬॥
जुगतन महि तेरी प्रभ जुगता इसनानन महि इसनानी ॥६॥

मार्गेषु भवतः ईश्वरः उत्तमः मार्गः अस्ति। स्नानशुद्धिषु तव परमशोधनम् । ||६||

ਸਿਧਨ ਮਹਿ ਤੇਰੀ ਪ੍ਰਭ ਸਿਧਾ ਕਰਮਨ ਸਿਰਿ ਕਰਮਾ ॥
सिधन महि तेरी प्रभ सिधा करमन सिरि करमा ॥

अध्यात्मशक्तीनां मध्ये तव देव आध्यात्मिकशक्तयः। कर्मसु तव कर्माणि महत्तमानि सन्ति।

ਆਗਿਆ ਮਹਿ ਤੇਰੀ ਪ੍ਰਭ ਆਗਿਆ ਹੁਕਮਨ ਸਿਰਿ ਹੁਕਮਾ ॥੭॥
आगिआ महि तेरी प्रभ आगिआ हुकमन सिरि हुकमा ॥७॥

इच्छानां मध्ये तव इच्छा देवः परमा इच्छा अस्ति। आज्ञानां, तव परमो आज्ञा। ||७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430