सनकः सनन्दनः नारदश्च मुनिः त्वां सेवन्ते; रात्रौ दिवा च तव नाम जपन्ति वनेश ।
दासः प्रह्लादः तव अभयारण्यम् अन्विषत्, त्वं च तस्य गौरवं रक्षितवान्। ||२||
एकः अदृष्टः अमलः सर्वत्र व्याप्तः यथा भगवतः प्रकाशः।
सर्वे याचकाः, त्वमेव महादाता। हस्तौ प्रसार्य त्वां याचयामः । ||३||
विनयभक्तानां वाक् उदात्तं भवति; ते नित्यं अद्भुतं, भगवतः अवाच्यवाक्यं गायन्ति।
तेषां जीवनं फलप्रदं भवति; ते स्वं, सर्वान् वंशान् च तारयन्ति। ||४||
स्वेच्छा मनमुखाः द्वन्द्वदुर्बुद्धौ निमग्नाः भवन्ति; तेषु अन्तः आसक्तिः अन्धकारः अस्ति।
ते विनयशीलसन्तप्रवचनं न प्रेम्णा भवन्ति, ते च कुटुम्बैः सह मग्नाः भवन्ति। ||५||
निन्दनेन निन्दकः अन्येभ्यः मलिनतां प्रक्षालयति; मलभक्षकः, मायापूजकः च।
सः विनयशीलसन्तानाम् निन्दायां प्रवर्तते; स न अस्मिन् तीरे, न परे तीरे। ||६||
एतत् सर्वं लौकिकं नाटकं प्रजापतिना प्रचालितं भवति; तेन सर्वेषु विभुं बलं प्रविष्टम्।
एकस्य भगवतः सूत्रं जगति धावति; यदा सः एतत् सूत्रं बहिः आकर्षयति तदा एकः एव प्रजापतिः एव तिष्ठति। ||७||
जिह्वाभिः भगवतः महिमा स्तुतिं गायन्ति, तान् आस्वादयन्ति च। जिह्वायां भगवतः उदात्ततत्त्वं स्थापयन्ति, तस्य आस्वादयन्ति च।
भगवतः परं नानक नान्यत् याचयामि; अहं भगवतः उदात्ततत्त्वस्य प्रेम्णा प्रेम्णा अस्मि। ||८||१||७||
गूजरी, पञ्चम मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
नृपेषु त्वं राजा उच्यते । भूमिस्वामीषु त्वं भूमिस्वामी असि ।
स्वामिषु त्वं स्वामी असि । गोत्रेषु तव परं गोत्रम् । ||१||
मम पिता धनिकः, गहनः, गहनः च अस्ति।
कानि स्तुतिं जपेन् प्रजापति भगवन् | त्वां पश्यन् अहं आश्चर्यचकितः अस्मि। ||१||विराम||
शान्तानां मध्ये त्वं शान्त इति उच्यते । दातृषु त्वं महान् दाता असि ।
महिमानानां मध्ये त्वं परममहिमा उच्यते। आनन्दकर्तृषु त्वं मन्दिनी असि । ||२||
योद्धानां मध्ये त्वं योद्धा उच्यते । अनुग्रहकर्तृषु त्वं अनुग्रही असि ।
गृहस्थेषु त्वं महान् गृहस्थः । योगिनां त्वमेव योगी । ||३||
प्रजापतिषु त्वं प्रजापति इति उच्यते । संस्कृतेषु त्वं संस्कृतः असि ।
बैंककानां मध्ये त्वं सच्चा बैंकरः असि। वणिक्षु त्वमेव वणिक् । ||४||
न्यायालयेषु भवतः न्यायालयः अस्ति। तव अभयारण्यानां परम उदात्तः अस्ति।
तव धनस्य व्याप्तिः न निर्धारयितुं शक्यते । भवतः मुद्राः गणयितुं न शक्यन्ते। ||५||
नामानां मध्ये तव नाम देवः सर्वाधिक आदरणीयः अस्ति। ज्ञानिनां मध्ये त्वमेव पण्डिततमः ।
मार्गेषु भवतः ईश्वरः उत्तमः मार्गः अस्ति। स्नानशुद्धिषु तव परमशोधनम् । ||६||
अध्यात्मशक्तीनां मध्ये तव देव आध्यात्मिकशक्तयः। कर्मसु तव कर्माणि महत्तमानि सन्ति।
इच्छानां मध्ये तव इच्छा देवः परमा इच्छा अस्ति। आज्ञानां, तव परमो आज्ञा। ||७||