श्री गुरु ग्रन्थ साहिबः

पुटः - 1122


ਹਰਿ ਕੇ ਨਾਮ ਕੀ ਮਨ ਰੁਚੈ ॥
हरि के नाम की मन रुचै ॥

मम मनः भगवतः नाम स्पृहया पूरितम् अस्ति।

ਕੋਟਿ ਸਾਂਤਿ ਅਨੰਦ ਪੂਰਨ ਜਲਤ ਛਾਤੀ ਬੁਝੈ ॥ ਰਹਾਉ ॥
कोटि सांति अनंद पूरन जलत छाती बुझै ॥ रहाउ ॥

अहं सर्वथा शान्ति-आनन्द-पूरितः अस्मि; अन्तः प्रज्वलितः कामः शमितः अस्ति। ||विरामः||

ਸੰਤ ਮਾਰਗਿ ਚਲਤ ਪ੍ਰਾਨੀ ਪਤਿਤ ਉਧਰੇ ਮੁਚੈ ॥
संत मारगि चलत प्रानी पतित उधरे मुचै ॥

सन्तमार्गे गच्छन् कोटिकोटि मर्त्यपापिनः उद्धारिताः।

ਰੇਨੁ ਜਨ ਕੀ ਲਗੀ ਮਸਤਕਿ ਅਨਿਕ ਤੀਰਥ ਸੁਚੈ ॥੧॥
रेनु जन की लगी मसतकि अनिक तीरथ सुचै ॥१॥

विनयस्य पादरजः ललाटे प्रयोजयति, सः शुद्धः भवति, असंख्यपुण्यतीर्थेषु स्नातः इव। ||१||

ਚਰਨ ਕਮਲ ਧਿਆਨ ਭੀਤਰਿ ਘਟਿ ਘਟਹਿ ਸੁਆਮੀ ਸੁਝੈ ॥
चरन कमल धिआन भीतरि घटि घटहि सुआमी सुझै ॥

अन्तः गभीरं तस्य पादकमलस्य ध्यानं कृत्वा एकैकं हृदये भगवन्तं गुरुं च साक्षात्करोति ।

ਸਰਨਿ ਦੇਵ ਅਪਾਰ ਨਾਨਕ ਬਹੁਰਿ ਜਮੁ ਨਹੀ ਲੁਝੈ ॥੨॥੭॥੧੫॥
सरनि देव अपार नानक बहुरि जमु नही लुझै ॥२॥७॥१५॥

दिव्यस्य अनन्तेश्वरस्य अभयारण्ये नानकः पुनः कदापि मृत्युदूतेन पीडितः न भविष्यति। ||२||७||१५||

ਕੇਦਾਰਾ ਛੰਤ ਮਹਲਾ ੫ ॥
केदारा छंत महला ५ ॥

कायदारा छन्त, पंचम मेहल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮਿਲੁ ਮੇਰੇ ਪ੍ਰੀਤਮ ਪਿਆਰਿਆ ॥ ਰਹਾਉ ॥
मिलु मेरे प्रीतम पिआरिआ ॥ रहाउ ॥

कृपया मां मिलतु प्रिये प्रिये । ||विरामः||

ਪੂਰਿ ਰਹਿਆ ਸਰਬਤ੍ਰ ਮੈ ਸੋ ਪੁਰਖੁ ਬਿਧਾਤਾ ॥
पूरि रहिआ सरबत्र मै सो पुरखु बिधाता ॥

सः सर्वेषां मध्ये सर्वव्यापी अस्ति, दैवस्य शिल्पकारः।

ਮਾਰਗੁ ਪ੍ਰਭ ਕਾ ਹਰਿ ਕੀਆ ਸੰਤਨ ਸੰਗਿ ਜਾਤਾ ॥
मारगु प्रभ का हरि कीआ संतन संगि जाता ॥

भगवता ईश्वरेण स्वमार्गः निर्मितः यः सन्तसमाजे प्रसिद्धः अस्ति।

ਸੰਤਨ ਸੰਗਿ ਜਾਤਾ ਪੁਰਖੁ ਬਿਧਾਤਾ ਘਟਿ ਘਟਿ ਨਦਰਿ ਨਿਹਾਲਿਆ ॥
संतन संगि जाता पुरखु बिधाता घटि घटि नदरि निहालिआ ॥

दैवस्य शिल्पकारः प्रजापतिः प्रभुः सन्तसङ्घे प्रसिद्धः अस्ति; भवन्तः एकैकं हृदये दृश्यन्ते।

ਜੋ ਸਰਨੀ ਆਵੈ ਸਰਬ ਸੁਖ ਪਾਵੈ ਤਿਲੁ ਨਹੀ ਭੰਨੈ ਘਾਲਿਆ ॥
जो सरनी आवै सरब सुख पावै तिलु नही भंनै घालिआ ॥

यः स्वअभयारण्यम् आगच्छति, सः निरपेक्षं शान्तिं प्राप्नोति; न तस्य किञ्चित् कार्यं अपि अप्रत्यक्षं गच्छति।

ਹਰਿ ਗੁਣ ਨਿਧਿ ਗਾਏ ਸਹਜ ਸੁਭਾਏ ਪ੍ਰੇਮ ਮਹਾ ਰਸ ਮਾਤਾ ॥
हरि गुण निधि गाए सहज सुभाए प्रेम महा रस माता ॥

यः भगवतः गुणनिधिं महिमा स्तुतिं गायति सः सहजतया स्वाभाविकतया दिव्यप्रेमस्य परमस्य उदात्ततत्त्वस्य मत्तः भवति।

ਨਾਨਕ ਦਾਸ ਤੇਰੀ ਸਰਣਾਈ ਤੂ ਪੂਰਨ ਪੁਰਖੁ ਬਿਧਾਤਾ ॥੧॥
नानक दास तेरी सरणाई तू पूरन पुरखु बिधाता ॥१॥

दास नानकः तव अभयारण्यम् अन्वेषयति; त्वं सिद्धः प्रजापतिः प्रभुः दैवस्य शिल्पकारः। ||१||

ਹਰਿ ਪ੍ਰੇਮ ਭਗਤਿ ਜਨ ਬੇਧਿਆ ਸੇ ਆਨ ਕਤ ਜਾਹੀ ॥
हरि प्रेम भगति जन बेधिआ से आन कत जाही ॥

भगवतः विनयशीलः सेवकः तस्य प्रेमभक्त्या विदारितः भवति; अन्यत्र कुत्र गन्तुं शक्नोति ?

ਮੀਨੁ ਬਿਛੋਹਾ ਨਾ ਸਹੈ ਜਲ ਬਿਨੁ ਮਰਿ ਪਾਹੀ ॥
मीनु बिछोहा ना सहै जल बिनु मरि पाही ॥

मत्स्यः विरहं न सहते, जलं विना म्रियते ।

ਹਰਿ ਬਿਨੁ ਕਿਉ ਰਹੀਐ ਦੂਖ ਕਿਨਿ ਸਹੀਐ ਚਾਤ੍ਰਿਕ ਬੂੰਦ ਪਿਆਸਿਆ ॥
हरि बिनु किउ रहीऐ दूख किनि सहीऐ चात्रिक बूंद पिआसिआ ॥

भगवन्तं विना कथं जीविष्यामि ? कथं दुःखं सहिष्यामि ? अहं वर्षा-पक्षिवत् वर्षा-बिन्दु-तृष्णा |

ਕਬ ਰੈਨਿ ਬਿਹਾਵੈ ਚਕਵੀ ਸੁਖੁ ਪਾਵੈ ਸੂਰਜ ਕਿਰਣਿ ਪ੍ਰਗਾਸਿਆ ॥
कब रैनि बिहावै चकवी सुखु पावै सूरज किरणि प्रगासिआ ॥

"कदा रात्रौ गमिष्यति?" इति चकविपक्षी पृच्छति। यदा सूर्यकिरणाः मयि प्रकाशन्ते तदा एव शान्तिं प्राप्स्यामि।

ਹਰਿ ਦਰਸਿ ਮਨੁ ਲਾਗਾ ਦਿਨਸੁ ਸਭਾਗਾ ਅਨਦਿਨੁ ਹਰਿ ਗੁਣ ਗਾਹੀ ॥
हरि दरसि मनु लागा दिनसु सभागा अनदिनु हरि गुण गाही ॥

भगवद्दर्शने मम मनः सक्तम् अस्ति। धन्याः रात्रिदिनानि, यदा अहं भगवतः महिमा स्तुतिं गायामि।

ਨਾਨਕ ਦਾਸੁ ਕਹੈ ਬੇਨੰਤੀ ਕਤ ਹਰਿ ਬਿਨੁ ਪ੍ਰਾਣ ਟਿਕਾਹੀ ॥੨॥
नानक दासु कहै बेनंती कत हरि बिनु प्राण टिकाही ॥२॥

दास नानकः एतां प्रार्थनां उच्चारयति; भगवन्तं विना कथं जीवनस्य प्राणः मयि प्रवहति? ||२||

ਸਾਸ ਬਿਨਾ ਜਿਉ ਦੇਹੁਰੀ ਕਤ ਸੋਭਾ ਪਾਵੈ ॥
सास बिना जिउ देहुरी कत सोभा पावै ॥

निःश्वासं विना शरीरं कथं वैभवं कीर्तिं च प्राप्नुयात् ।

ਦਰਸ ਬਿਹੂਨਾ ਸਾਧ ਜਨੁ ਖਿਨੁ ਟਿਕਣੁ ਨ ਆਵੈ ॥
दरस बिहूना साध जनु खिनु टिकणु न आवै ॥

भगवतः दर्शनस्य धन्यदृष्टिं विना विनयशीलः पवित्रः पुरुषः क्षणमात्रमपि शान्तिं न प्राप्नोति।

ਹਰਿ ਬਿਨੁ ਜੋ ਰਹਣਾ ਨਰਕੁ ਸੋ ਸਹਣਾ ਚਰਨ ਕਮਲ ਮਨੁ ਬੇਧਿਆ ॥
हरि बिनु जो रहणा नरकु सो सहणा चरन कमल मनु बेधिआ ॥

ये भगवता विना सन्ति ते नरके दुःखं प्राप्नुवन्ति; मम मनः भगवतः पादैः विद्धम् अस्ति।

ਹਰਿ ਰਸਿਕ ਬੈਰਾਗੀ ਨਾਮਿ ਲਿਵ ਲਾਗੀ ਕਤਹੁ ਨ ਜਾਇ ਨਿਖੇਧਿਆ ॥
हरि रसिक बैरागी नामि लिव लागी कतहु न जाइ निखेधिआ ॥

प्रभुः कामुकः अपि च असक्तः च अस्ति; भगवतः नाम नाम प्रेम्णा अनुकूलतां कुरुत। न कश्चित् कदापि तं निराकर्तुं शक्नोति।

ਹਰਿ ਸਿਉ ਜਾਇ ਮਿਲਣਾ ਸਾਧਸੰਗਿ ਰਹਣਾ ਸੋ ਸੁਖੁ ਅੰਕਿ ਨ ਮਾਵੈ ॥
हरि सिउ जाइ मिलणा साधसंगि रहणा सो सुखु अंकि न मावै ॥

गत्वा भगवता सह मिलित्वा पवित्रस्य सङ्घस्य साधसंगते निवसन्तु; न कश्चित् स्वसत्त्वे तां शान्तिं धारयितुं शक्नोति।

ਹੋਹੁ ਕ੍ਰਿਪਾਲ ਨਾਨਕ ਕੇ ਸੁਆਮੀ ਹਰਿ ਚਰਨਹ ਸੰਗਿ ਸਮਾਵੈ ॥੩॥
होहु क्रिपाल नानक के सुआमी हरि चरनह संगि समावै ॥३॥

कृपां कुरु मे नानकगुरो यथा अहं त्वयि विलीनः भवेयम् । ||३||

ਖੋਜਤ ਖੋਜਤ ਪ੍ਰਭ ਮਿਲੇ ਹਰਿ ਕਰੁਣਾ ਧਾਰੇ ॥
खोजत खोजत प्रभ मिले हरि करुणा धारे ॥

अन्वेष्य अन्वेष्य अहं मम भगवन् ईश्वरेण सह मिलितवान् यः मां स्वस्य दयायाः वर्षणं कृतवान्।

ਨਿਰਗੁਣੁ ਨੀਚੁ ਅਨਾਥੁ ਮੈ ਨਹੀ ਦੋਖ ਬੀਚਾਰੇ ॥
निरगुणु नीचु अनाथु मै नही दोख बीचारे ॥

अयोग्योऽहं नीचः अनाथः, किन्तु सः मम दोषान् अपि न मन्यते।

ਨਹੀ ਦੋਖ ਬੀਚਾਰੇ ਪੂਰਨ ਸੁਖ ਸਾਰੇ ਪਾਵਨ ਬਿਰਦੁ ਬਖਾਨਿਆ ॥
नही दोख बीचारे पूरन सुख सारे पावन बिरदु बखानिआ ॥

सः मम दोषान् न मन्यते; सः मां सम्यक् शान्तिं दत्तवान्। अस्मान् शुद्धयितुं तस्य मार्गः इति उच्यते।

ਭਗਤਿ ਵਛਲੁ ਸੁਨਿ ਅੰਚਲੁੋ ਗਹਿਆ ਘਟਿ ਘਟਿ ਪੂਰ ਸਮਾਨਿਆ ॥
भगति वछलु सुनि अंचलुो गहिआ घटि घटि पूर समानिआ ॥

तस्य भक्तप्रेम इति श्रुत्वा मया तस्य वस्त्रस्य पार्श्वभागः गृहीतः । सः एकैकं हृदयं सर्वथा व्याप्तः अस्ति।

ਸੁਖ ਸਾਗਰੁੋ ਪਾਇਆ ਸਹਜ ਸੁਭਾਇਆ ਜਨਮ ਮਰਨ ਦੁਖ ਹਾਰੇ ॥
सुख सागरुो पाइआ सहज सुभाइआ जनम मरन दुख हारे ॥

मया शान्तिसागरं भगवन्तं सहजतया सहजतया लब्धम्; जन्ममरणयोः वेदनाः गता:।

ਕਰੁ ਗਹਿ ਲੀਨੇ ਨਾਨਕ ਦਾਸ ਅਪਨੇ ਰਾਮ ਨਾਮ ਉਰਿ ਹਾਰੇ ॥੪॥੧॥
करु गहि लीने नानक दास अपने राम नाम उरि हारे ॥४॥१॥

तं हस्तेन गृहीत्वा भगवता नानकं दासं तारितवान्; स्वनाममाला हृदि विणितवती । ||४||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430