मम मनः भगवतः नाम स्पृहया पूरितम् अस्ति।
अहं सर्वथा शान्ति-आनन्द-पूरितः अस्मि; अन्तः प्रज्वलितः कामः शमितः अस्ति। ||विरामः||
सन्तमार्गे गच्छन् कोटिकोटि मर्त्यपापिनः उद्धारिताः।
विनयस्य पादरजः ललाटे प्रयोजयति, सः शुद्धः भवति, असंख्यपुण्यतीर्थेषु स्नातः इव। ||१||
अन्तः गभीरं तस्य पादकमलस्य ध्यानं कृत्वा एकैकं हृदये भगवन्तं गुरुं च साक्षात्करोति ।
दिव्यस्य अनन्तेश्वरस्य अभयारण्ये नानकः पुनः कदापि मृत्युदूतेन पीडितः न भविष्यति। ||२||७||१५||
कायदारा छन्त, पंचम मेहल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
कृपया मां मिलतु प्रिये प्रिये । ||विरामः||
सः सर्वेषां मध्ये सर्वव्यापी अस्ति, दैवस्य शिल्पकारः।
भगवता ईश्वरेण स्वमार्गः निर्मितः यः सन्तसमाजे प्रसिद्धः अस्ति।
दैवस्य शिल्पकारः प्रजापतिः प्रभुः सन्तसङ्घे प्रसिद्धः अस्ति; भवन्तः एकैकं हृदये दृश्यन्ते।
यः स्वअभयारण्यम् आगच्छति, सः निरपेक्षं शान्तिं प्राप्नोति; न तस्य किञ्चित् कार्यं अपि अप्रत्यक्षं गच्छति।
यः भगवतः गुणनिधिं महिमा स्तुतिं गायति सः सहजतया स्वाभाविकतया दिव्यप्रेमस्य परमस्य उदात्ततत्त्वस्य मत्तः भवति।
दास नानकः तव अभयारण्यम् अन्वेषयति; त्वं सिद्धः प्रजापतिः प्रभुः दैवस्य शिल्पकारः। ||१||
भगवतः विनयशीलः सेवकः तस्य प्रेमभक्त्या विदारितः भवति; अन्यत्र कुत्र गन्तुं शक्नोति ?
मत्स्यः विरहं न सहते, जलं विना म्रियते ।
भगवन्तं विना कथं जीविष्यामि ? कथं दुःखं सहिष्यामि ? अहं वर्षा-पक्षिवत् वर्षा-बिन्दु-तृष्णा |
"कदा रात्रौ गमिष्यति?" इति चकविपक्षी पृच्छति। यदा सूर्यकिरणाः मयि प्रकाशन्ते तदा एव शान्तिं प्राप्स्यामि।
भगवद्दर्शने मम मनः सक्तम् अस्ति। धन्याः रात्रिदिनानि, यदा अहं भगवतः महिमा स्तुतिं गायामि।
दास नानकः एतां प्रार्थनां उच्चारयति; भगवन्तं विना कथं जीवनस्य प्राणः मयि प्रवहति? ||२||
निःश्वासं विना शरीरं कथं वैभवं कीर्तिं च प्राप्नुयात् ।
भगवतः दर्शनस्य धन्यदृष्टिं विना विनयशीलः पवित्रः पुरुषः क्षणमात्रमपि शान्तिं न प्राप्नोति।
ये भगवता विना सन्ति ते नरके दुःखं प्राप्नुवन्ति; मम मनः भगवतः पादैः विद्धम् अस्ति।
प्रभुः कामुकः अपि च असक्तः च अस्ति; भगवतः नाम नाम प्रेम्णा अनुकूलतां कुरुत। न कश्चित् कदापि तं निराकर्तुं शक्नोति।
गत्वा भगवता सह मिलित्वा पवित्रस्य सङ्घस्य साधसंगते निवसन्तु; न कश्चित् स्वसत्त्वे तां शान्तिं धारयितुं शक्नोति।
कृपां कुरु मे नानकगुरो यथा अहं त्वयि विलीनः भवेयम् । ||३||
अन्वेष्य अन्वेष्य अहं मम भगवन् ईश्वरेण सह मिलितवान् यः मां स्वस्य दयायाः वर्षणं कृतवान्।
अयोग्योऽहं नीचः अनाथः, किन्तु सः मम दोषान् अपि न मन्यते।
सः मम दोषान् न मन्यते; सः मां सम्यक् शान्तिं दत्तवान्। अस्मान् शुद्धयितुं तस्य मार्गः इति उच्यते।
तस्य भक्तप्रेम इति श्रुत्वा मया तस्य वस्त्रस्य पार्श्वभागः गृहीतः । सः एकैकं हृदयं सर्वथा व्याप्तः अस्ति।
मया शान्तिसागरं भगवन्तं सहजतया सहजतया लब्धम्; जन्ममरणयोः वेदनाः गता:।
तं हस्तेन गृहीत्वा भगवता नानकं दासं तारितवान्; स्वनाममाला हृदि विणितवती । ||४||१||