श्री गुरु ग्रन्थ साहिबः

पुटः - 1083


ਮਿਰਤ ਲੋਕ ਪਇਆਲ ਸਮੀਪਤ ਅਸਥਿਰ ਥਾਨੁ ਜਿਸੁ ਹੈ ਅਭਗਾ ॥੧੨॥
मिरत लोक पइआल समीपत असथिर थानु जिसु है अभगा ॥१२॥

अस्य लोकस्य समीपे पातालस्य च पातालप्रदेशानां समीपे अस्ति; तस्य स्थानं स्थायिनित्यं अविनाशी च। ||१२||

ਪਤਿਤ ਪਾਵਨ ਦੁਖ ਭੈ ਭੰਜਨੁ ॥
पतित पावन दुख भै भंजनु ॥

पापिनां शुद्धिकर्ता दुःखभयनाशनम् |

ਅਹੰਕਾਰ ਨਿਵਾਰਣੁ ਹੈ ਭਵ ਖੰਡਨੁ ॥
अहंकार निवारणु है भव खंडनु ॥

अहङ्कारस्य निराकरणं, आगमनगमनस्य उन्मूलनकर्ता।

ਭਗਤੀ ਤੋਖਿਤ ਦੀਨ ਕ੍ਰਿਪਾਲਾ ਗੁਣੇ ਨ ਕਿਤ ਹੀ ਹੈ ਭਿਗਾ ॥੧੩॥
भगती तोखित दीन क्रिपाला गुणे न कित ही है भिगा ॥१३॥

भक्तिपूजनेन प्रसन्नः, नम्रेषु च दयालुः; अन्यैः गुणैः सः शान्तं कर्तुं न शक्नोति। ||१३||

ਨਿਰੰਕਾਰੁ ਅਛਲ ਅਡੋਲੋ ॥
निरंकारु अछल अडोलो ॥

निराकारः प्रभुः अवञ्चितः अविचलः च।

ਜੋਤਿ ਸਰੂਪੀ ਸਭੁ ਜਗੁ ਮਉਲੋ ॥
जोति सरूपी सभु जगु मउलो ॥

सः प्रकाशस्य मूर्तरूपः अस्ति; तस्य माध्यमेन सर्वं जगत् प्रफुल्लितं भवति।

ਸੋ ਮਿਲੈ ਜਿਸੁ ਆਪਿ ਮਿਲਾਏ ਆਪਹੁ ਕੋਇ ਨ ਪਾਵੈਗਾ ॥੧੪॥
सो मिलै जिसु आपि मिलाए आपहु कोइ न पावैगा ॥१४॥

स एव तेन सह संयोजयति, यं सः स्वयमेव संयोजयति। न कश्चित् स्वयमेव भगवन्तं प्राप्तुं शक्नोति। ||१४||

ਆਪੇ ਗੋਪੀ ਆਪੇ ਕਾਨਾ ॥
आपे गोपी आपे काना ॥

स्वयं क्षीरदासी स्वयं कृष्ण एव च।

ਆਪੇ ਗਊ ਚਰਾਵੈ ਬਾਨਾ ॥
आपे गऊ चरावै बाना ॥

स एव गां चरति वने ।

ਆਪਿ ਉਪਾਵਹਿ ਆਪਿ ਖਪਾਵਹਿ ਤੁਧੁ ਲੇਪੁ ਨਹੀ ਇਕੁ ਤਿਲੁ ਰੰਗਾ ॥੧੫॥
आपि उपावहि आपि खपावहि तुधु लेपु नही इकु तिलु रंगा ॥१५॥

त्वमेव सृजसि, स्वयं च नाशयसि । न मलस्य कणोऽपि त्वयि लभते । ||१५||

ਏਕ ਜੀਹ ਗੁਣ ਕਵਨ ਬਖਾਨੈ ॥
एक जीह गुण कवन बखानै ॥

एकजिह्वया तव कतमं गुणं जपेम्यहम् ।

ਸਹਸ ਫਨੀ ਸੇਖ ਅੰਤੁ ਨ ਜਾਨੈ ॥
सहस फनी सेख अंतु न जानै ॥

सहस्रशीर्षोऽपि तव सीमां न जानाति ।

ਨਵਤਨ ਨਾਮ ਜਪੈ ਦਿਨੁ ਰਾਤੀ ਇਕੁ ਗੁਣੁ ਨਾਹੀ ਪ੍ਰਭ ਕਹਿ ਸੰਗਾ ॥੧੬॥
नवतन नाम जपै दिनु राती इकु गुणु नाही प्रभ कहि संगा ॥१६॥

अहोरात्रौ नवनामानि जपेत्, तथापि देव, तव गौरवगुणानाम् एकमपि वर्णनं कर्तुं न शक्नोति। ||१६||

ਓਟ ਗਹੀ ਜਗਤ ਪਿਤ ਸਰਣਾਇਆ ॥
ओट गही जगत पित सरणाइआ ॥

अहं समर्थनं गृहीत्वा, जगतः पितुः भगवतः अभयारण्यं प्रविष्टवान्।

ਭੈ ਭਇਆਨਕ ਜਮਦੂਤ ਦੁਤਰ ਹੈ ਮਾਇਆ ॥
भै भइआनक जमदूत दुतर है माइआ ॥

मृत्योः दूतः भयंकरः घोरः, मायासमुद्रः दुर्गमः ।

ਹੋਹੁ ਕ੍ਰਿਪਾਲ ਇਛਾ ਕਰਿ ਰਾਖਹੁ ਸਾਧ ਸੰਤਨ ਕੈ ਸੰਗਿ ਸੰਗਾ ॥੧੭॥
होहु क्रिपाल इछा करि राखहु साध संतन कै संगि संगा ॥१७॥

कृपालु भूत्वा मां त्राहि यदि तव इच्छा; कृपया मां साधसंगतस्य पवित्रसङ्घस्य सह सम्मिलितुं नेतुम्। ||१७||

ਦ੍ਰਿਸਟਿਮਾਨ ਹੈ ਸਗਲ ਮਿਥੇਨਾ ॥
द्रिसटिमान है सगल मिथेना ॥

दृष्टं सर्वं माया एव।

ਇਕੁ ਮਾਗਉ ਦਾਨੁ ਗੋਬਿਦ ਸੰਤ ਰੇਨਾ ॥
इकु मागउ दानु गोबिद संत रेना ॥

इदमेकं दानं याचयामि सन्तपादरजः जगत्पते |

ਮਸਤਕਿ ਲਾਇ ਪਰਮ ਪਦੁ ਪਾਵਉ ਜਿਸੁ ਪ੍ਰਾਪਤਿ ਸੋ ਪਾਵੈਗਾ ॥੧੮॥
मसतकि लाइ परम पदु पावउ जिसु प्रापति सो पावैगा ॥१८॥

ललाटे प्रयोजयित्वा परमं पदं प्राप्नोमि; स एव लभते, यस्मै त्वं ददासि। ||१८||

ਜਿਨ ਕਉ ਕ੍ਰਿਪਾ ਕਰੀ ਸੁਖਦਾਤੇ ॥
जिन कउ क्रिपा करी सुखदाते ॥

येषां प्रयच्छति प्रसादं प्रयच्छति शान्तिप्रदः ।

ਤਿਨ ਸਾਧੂ ਚਰਣ ਲੈ ਰਿਦੈ ਪਰਾਤੇ ॥
तिन साधू चरण लै रिदै पराते ॥

पवित्रस्य पादौ गृहीत्वा तेषां हृदयेषु बुनतु।

ਸਗਲ ਨਾਮ ਨਿਧਾਨੁ ਤਿਨ ਪਾਇਆ ਅਨਹਦ ਸਬਦ ਮਨਿ ਵਾਜੰਗਾ ॥੧੯॥
सगल नाम निधानु तिन पाइआ अनहद सबद मनि वाजंगा ॥१९॥

ते नाम भगवतः नाम सर्वसम्पदं लभन्ते; शबदस्य अप्रहृतः शब्दप्रवाहः तेषां मनसि स्पन्दते, प्रतिध्वनितुं च गच्छति। ||१९||

ਕਿਰਤਮ ਨਾਮ ਕਥੇ ਤੇਰੇ ਜਿਹਬਾ ॥
किरतम नाम कथे तेरे जिहबा ॥

जिह्वाया त्वयि दत्तानि नामानि जपेम् ।

ਸਤਿ ਨਾਮੁ ਤੇਰਾ ਪਰਾ ਪੂਰਬਲਾ ॥
सति नामु तेरा परा पूरबला ॥

सत् नाम' इति तव सिद्ध, आदिम नाम।

ਕਹੁ ਨਾਨਕ ਭਗਤ ਪਏ ਸਰਣਾਈ ਦੇਹੁ ਦਰਸੁ ਮਨਿ ਰੰਗੁ ਲਗਾ ॥੨੦॥
कहु नानक भगत पए सरणाई देहु दरसु मनि रंगु लगा ॥२०॥

नानकः वदति तव भक्ताः तव अभयारण्यं प्रविष्टाः। कृपया अपने दर्शन के धन्य दर्शन प्रदान करें; तेषां मनः त्वयि प्रेम्णा पूरितम् अस्ति। ||२०||

ਤੇਰੀ ਗਤਿ ਮਿਤਿ ਤੂਹੈ ਜਾਣਹਿ ॥
तेरी गति मिति तूहै जाणहि ॥

त्वमेव तव स्थितिं विस्तारं च जानासि।

ਤੂ ਆਪੇ ਕਥਹਿ ਤੈ ਆਪਿ ਵਖਾਣਹਿ ॥
तू आपे कथहि तै आपि वखाणहि ॥

त्वमेव वदसि स्वयं च कथयसि ।

ਨਾਨਕ ਦਾਸੁ ਦਾਸਨ ਕੋ ਕਰੀਅਹੁ ਹਰਿ ਭਾਵੈ ਦਾਸਾ ਰਾਖੁ ਸੰਗਾ ॥੨੧॥੨॥੧੧॥
नानक दासु दासन को करीअहु हरि भावै दासा राखु संगा ॥२१॥२॥११॥

नानकं तव दासदासं कुरु भगवन्; यथा भवतः इच्छा रोचते तथा तं स्वदासैः सह स्थापयतु। ||२१||२||११||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਅਲਹ ਅਗਮ ਖੁਦਾਈ ਬੰਦੇ ॥
अलह अगम खुदाई बंदे ॥

हे दुर्गम भगवान् अल्लाहस्य दास,

ਛੋਡਿ ਖਿਆਲ ਦੁਨੀਆ ਕੇ ਧੰਧੇ ॥
छोडि खिआल दुनीआ के धंधे ॥

लौकिकं उलझनानां विचारान् त्यजन्तु।

ਹੋਇ ਪੈ ਖਾਕ ਫਕੀਰ ਮੁਸਾਫਰੁ ਇਹੁ ਦਰਵੇਸੁ ਕਬੂਲੁ ਦਰਾ ॥੧॥
होइ पै खाक फकीर मुसाफरु इहु दरवेसु कबूलु दरा ॥१॥

विनयशीलनकलीनां पादरजः भूत्वा अस्मिन् यात्रायां पथिकं मन्यताम्। भगवतः प्राङ्गणे अनुमोदितः भवसि साधो दरवेश। ||१||

ਸਚੁ ਨਿਵਾਜ ਯਕੀਨ ਮੁਸਲਾ ॥
सचु निवाज यकीन मुसला ॥

सत्यं भवतः प्रार्थना भवतु, श्रद्धा च भवतः प्रार्थना-चटाई।

ਮਨਸਾ ਮਾਰਿ ਨਿਵਾਰਿਹੁ ਆਸਾ ॥
मनसा मारि निवारिहु आसा ॥

कामान् वशं कुरु, आशां च जित्वा।

ਦੇਹ ਮਸੀਤਿ ਮਨੁ ਮਉਲਾਣਾ ਕਲਮ ਖੁਦਾਈ ਪਾਕੁ ਖਰਾ ॥੨॥
देह मसीति मनु मउलाणा कलम खुदाई पाकु खरा ॥२॥

तव शरीरं मस्जिदं भवतु, तव मनः पुरोहितः भवतु। सच्चा शुद्धता भवतः कृते परमेश्वरस्य वचनं भवतु। ||२||

ਸਰਾ ਸਰੀਅਤਿ ਲੇ ਕੰਮਾਵਹੁ ॥
सरा सरीअति ले कंमावहु ॥

भवतः अभ्यासः आध्यात्मिकजीवनं जीवितुं भवतु।

ਤਰੀਕਤਿ ਤਰਕ ਖੋਜਿ ਟੋਲਾਵਹੁ ॥
तरीकति तरक खोजि टोलावहु ॥

भवतः आध्यात्मिकशुद्धिः जगतः त्यागं कृत्वा ईश्वरं अन्वेष्टुं भवतु।

ਮਾਰਫਤਿ ਮਨੁ ਮਾਰਹੁ ਅਬਦਾਲਾ ਮਿਲਹੁ ਹਕੀਕਤਿ ਜਿਤੁ ਫਿਰਿ ਨ ਮਰਾ ॥੩॥
मारफति मनु मारहु अबदाला मिलहु हकीकति जितु फिरि न मरा ॥३॥

मनसः नियन्त्रणं तव आध्यात्मिकं प्रज्ञा भवतु, हे पवित्र; ईश्वरेण सह मिलित्वा त्वं पुनः कदापि न म्रियसे। ||३||

ਕੁਰਾਣੁ ਕਤੇਬ ਦਿਲ ਮਾਹਿ ਕਮਾਹੀ ॥
कुराणु कतेब दिल माहि कमाही ॥

कुरानस्य बाइबिलस्य च शिक्षां स्वहृदयस्य अन्तः अभ्यासं कुरुत;

ਦਸ ਅਉਰਾਤ ਰਖਹੁ ਬਦ ਰਾਹੀ ॥
दस अउरात रखहु बद राही ॥

दश इन्द्रियाणाम् अशुभं भ्रष्टं निवारयतु।

ਪੰਚ ਮਰਦ ਸਿਦਕਿ ਲੇ ਬਾਧਹੁ ਖੈਰਿ ਸਬੂਰੀ ਕਬੂਲ ਪਰਾ ॥੪॥
पंच मरद सिदकि ले बाधहु खैरि सबूरी कबूल परा ॥४॥

श्रद्धया दानेन सन्तोषेण च पंचकामसुरान् बद्ध्वा ग्राह्यः भविष्यसि । ||४||

ਮਕਾ ਮਿਹਰ ਰੋਜਾ ਪੈ ਖਾਕਾ ॥
मका मिहर रोजा पै खाका ॥

करुणा ते मक्का भवतु, पवित्रस्य पादस्य रजः भवतः उपवासः भवतु।

ਭਿਸਤੁ ਪੀਰ ਲਫਜ ਕਮਾਇ ਅੰਦਾਜਾ ॥
भिसतु पीर लफज कमाइ अंदाजा ॥

स्वर्गः भवतः नबी-वचनस्य अभ्यासः भवतु।

ਹੂਰ ਨੂਰ ਮੁਸਕੁ ਖੁਦਾਇਆ ਬੰਦਗੀ ਅਲਹ ਆਲਾ ਹੁਜਰਾ ॥੫॥
हूर नूर मुसकु खुदाइआ बंदगी अलह आला हुजरा ॥५॥

ईश्वरः सौन्दर्यं प्रकाशं गन्धं च। अल्लाहस्य ध्यानं एकान्तध्यानकक्षम् अस्ति। ||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430