अस्य लोकस्य समीपे पातालस्य च पातालप्रदेशानां समीपे अस्ति; तस्य स्थानं स्थायिनित्यं अविनाशी च। ||१२||
पापिनां शुद्धिकर्ता दुःखभयनाशनम् |
अहङ्कारस्य निराकरणं, आगमनगमनस्य उन्मूलनकर्ता।
भक्तिपूजनेन प्रसन्नः, नम्रेषु च दयालुः; अन्यैः गुणैः सः शान्तं कर्तुं न शक्नोति। ||१३||
निराकारः प्रभुः अवञ्चितः अविचलः च।
सः प्रकाशस्य मूर्तरूपः अस्ति; तस्य माध्यमेन सर्वं जगत् प्रफुल्लितं भवति।
स एव तेन सह संयोजयति, यं सः स्वयमेव संयोजयति। न कश्चित् स्वयमेव भगवन्तं प्राप्तुं शक्नोति। ||१४||
स्वयं क्षीरदासी स्वयं कृष्ण एव च।
स एव गां चरति वने ।
त्वमेव सृजसि, स्वयं च नाशयसि । न मलस्य कणोऽपि त्वयि लभते । ||१५||
एकजिह्वया तव कतमं गुणं जपेम्यहम् ।
सहस्रशीर्षोऽपि तव सीमां न जानाति ।
अहोरात्रौ नवनामानि जपेत्, तथापि देव, तव गौरवगुणानाम् एकमपि वर्णनं कर्तुं न शक्नोति। ||१६||
अहं समर्थनं गृहीत्वा, जगतः पितुः भगवतः अभयारण्यं प्रविष्टवान्।
मृत्योः दूतः भयंकरः घोरः, मायासमुद्रः दुर्गमः ।
कृपालु भूत्वा मां त्राहि यदि तव इच्छा; कृपया मां साधसंगतस्य पवित्रसङ्घस्य सह सम्मिलितुं नेतुम्। ||१७||
दृष्टं सर्वं माया एव।
इदमेकं दानं याचयामि सन्तपादरजः जगत्पते |
ललाटे प्रयोजयित्वा परमं पदं प्राप्नोमि; स एव लभते, यस्मै त्वं ददासि। ||१८||
येषां प्रयच्छति प्रसादं प्रयच्छति शान्तिप्रदः ।
पवित्रस्य पादौ गृहीत्वा तेषां हृदयेषु बुनतु।
ते नाम भगवतः नाम सर्वसम्पदं लभन्ते; शबदस्य अप्रहृतः शब्दप्रवाहः तेषां मनसि स्पन्दते, प्रतिध्वनितुं च गच्छति। ||१९||
जिह्वाया त्वयि दत्तानि नामानि जपेम् ।
सत् नाम' इति तव सिद्ध, आदिम नाम।
नानकः वदति तव भक्ताः तव अभयारण्यं प्रविष्टाः। कृपया अपने दर्शन के धन्य दर्शन प्रदान करें; तेषां मनः त्वयि प्रेम्णा पूरितम् अस्ति। ||२०||
त्वमेव तव स्थितिं विस्तारं च जानासि।
त्वमेव वदसि स्वयं च कथयसि ।
नानकं तव दासदासं कुरु भगवन्; यथा भवतः इच्छा रोचते तथा तं स्वदासैः सह स्थापयतु। ||२१||२||११||
मारू, पंचम मेहलः १.
हे दुर्गम भगवान् अल्लाहस्य दास,
लौकिकं उलझनानां विचारान् त्यजन्तु।
विनयशीलनकलीनां पादरजः भूत्वा अस्मिन् यात्रायां पथिकं मन्यताम्। भगवतः प्राङ्गणे अनुमोदितः भवसि साधो दरवेश। ||१||
सत्यं भवतः प्रार्थना भवतु, श्रद्धा च भवतः प्रार्थना-चटाई।
कामान् वशं कुरु, आशां च जित्वा।
तव शरीरं मस्जिदं भवतु, तव मनः पुरोहितः भवतु। सच्चा शुद्धता भवतः कृते परमेश्वरस्य वचनं भवतु। ||२||
भवतः अभ्यासः आध्यात्मिकजीवनं जीवितुं भवतु।
भवतः आध्यात्मिकशुद्धिः जगतः त्यागं कृत्वा ईश्वरं अन्वेष्टुं भवतु।
मनसः नियन्त्रणं तव आध्यात्मिकं प्रज्ञा भवतु, हे पवित्र; ईश्वरेण सह मिलित्वा त्वं पुनः कदापि न म्रियसे। ||३||
कुरानस्य बाइबिलस्य च शिक्षां स्वहृदयस्य अन्तः अभ्यासं कुरुत;
दश इन्द्रियाणाम् अशुभं भ्रष्टं निवारयतु।
श्रद्धया दानेन सन्तोषेण च पंचकामसुरान् बद्ध्वा ग्राह्यः भविष्यसि । ||४||
करुणा ते मक्का भवतु, पवित्रस्य पादस्य रजः भवतः उपवासः भवतु।
स्वर्गः भवतः नबी-वचनस्य अभ्यासः भवतु।
ईश्वरः सौन्दर्यं प्रकाशं गन्धं च। अल्लाहस्य ध्यानं एकान्तध्यानकक्षम् अस्ति। ||५||