श्री गुरु ग्रन्थ साहिबः

पुटः - 1383


ਗੋਰਾਂ ਸੇ ਨਿਮਾਣੀਆ ਬਹਸਨਿ ਰੂਹਾਂ ਮਲਿ ॥
गोरां से निमाणीआ बहसनि रूहां मलि ॥

ते तत्र तिष्ठन्ति, तेषु अनादरितेषु चितासु।

ਆਖੀਂ ਸੇਖਾ ਬੰਦਗੀ ਚਲਣੁ ਅਜੁ ਕਿ ਕਲਿ ॥੯੭॥
आखीं सेखा बंदगी चलणु अजु कि कलि ॥९७॥

हे शेख, ईश्वरस्य समर्पणं कुरु; अद्य वा श्वः वा प्रस्थानं कर्तव्यं भविष्यति। ||९७||

ਫਰੀਦਾ ਮਉਤੈ ਦਾ ਬੰਨਾ ਏਵੈ ਦਿਸੈ ਜਿਉ ਦਰੀਆਵੈ ਢਾਹਾ ॥
फरीदा मउतै दा बंना एवै दिसै जिउ दरीआवै ढाहा ॥

फरीदः, मृत्युतीरः नदीतीरः इव दृश्यते, क्षीणः भवति।

ਅਗੈ ਦੋਜਕੁ ਤਪਿਆ ਸੁਣੀਐ ਹੂਲ ਪਵੈ ਕਾਹਾਹਾ ॥
अगै दोजकु तपिआ सुणीऐ हूल पवै काहाहा ॥

परं ज्वलन्तं नरकं यस्मात् क्रन्दनं क्रन्दनं च श्रूयते।

ਇਕਨਾ ਨੋ ਸਭ ਸੋਝੀ ਆਈ ਇਕਿ ਫਿਰਦੇ ਵੇਪਰਵਾਹਾ ॥
इकना नो सभ सोझी आई इकि फिरदे वेपरवाहा ॥

केचन एतत् सम्यक् अवगच्छन्ति, अन्ये तु प्रमादेन परिभ्रमन्ति ।

ਅਮਲ ਜਿ ਕੀਤਿਆ ਦੁਨੀ ਵਿਚਿ ਸੇ ਦਰਗਹ ਓਗਾਹਾ ॥੯੮॥
अमल जि कीतिआ दुनी विचि से दरगह ओगाहा ॥९८॥

यानि कर्माणि लोके क्रियन्ते, तानि भगवतः न्यायालये परीक्षितानि भविष्यन्ति। ||९८||

ਫਰੀਦਾ ਦਰੀਆਵੈ ਕੰਨੑੈ ਬਗੁਲਾ ਬੈਠਾ ਕੇਲ ਕਰੇ ॥
फरीदा दरीआवै कंनै बगुला बैठा केल करे ॥

फरीदः क्रेनः नदीतीरे उपविशति, आनन्देन क्रीडति।

ਕੇਲ ਕਰੇਦੇ ਹੰਝ ਨੋ ਅਚਿੰਤੇ ਬਾਜ ਪਏ ॥
केल करेदे हंझ नो अचिंते बाज पए ॥

क्रीडन्ती सहसा श्येनः तस्य उपरि आक्रमणं करोति ।

ਬਾਜ ਪਏ ਤਿਸੁ ਰਬ ਦੇ ਕੇਲਾਂ ਵਿਸਰੀਆਂ ॥
बाज पए तिसु रब दे केलां विसरीआं ॥

यदा ईश्वरस्य श्येनः आक्रमणं करोति तदा लीलाक्रीडा विस्मृता भवति।

ਜੋ ਮਨਿ ਚਿਤਿ ਨ ਚੇਤੇ ਸਨਿ ਸੋ ਗਾਲੀ ਰਬ ਕੀਆਂ ॥੯੯॥
जो मनि चिति न चेते सनि सो गाली रब कीआं ॥९९॥

ईश्वरः यत् अप्रत्याशितम् अथवा विचारितम् अपि करोति तत् करोति। ||९९||

ਸਾਢੇ ਤ੍ਰੈ ਮਣ ਦੇਹੁਰੀ ਚਲੈ ਪਾਣੀ ਅੰਨਿ ॥
साढे त्रै मण देहुरी चलै पाणी अंनि ॥

शरीरं जलेन धान्येन च पोषितं भवति।

ਆਇਓ ਬੰਦਾ ਦੁਨੀ ਵਿਚਿ ਵਤਿ ਆਸੂਣੀ ਬੰਨਿੑ ॥
आइओ बंदा दुनी विचि वति आसूणी बंनि ॥

मर्त्यः महतीं आशां कृत्वा जगति आगच्छति।

ਮਲਕਲ ਮਉਤ ਜਾਂ ਆਵਸੀ ਸਭ ਦਰਵਾਜੇ ਭੰਨਿ ॥
मलकल मउत जां आवसी सभ दरवाजे भंनि ॥

किन्तु मृत्युदूतस्य आगमनसमये सर्वद्वाराणि भङ्क्ते।

ਤਿਨੑਾ ਪਿਆਰਿਆ ਭਾਈਆਂ ਅਗੈ ਦਿਤਾ ਬੰਨਿੑ ॥
तिना पिआरिआ भाईआं अगै दिता बंनि ॥

मर्त्यं बध्नाति, गगं च करोति, प्रियभ्रातृणां दृष्टेः पुरतः।

ਵੇਖਹੁ ਬੰਦਾ ਚਲਿਆ ਚਹੁ ਜਣਿਆ ਦੈ ਕੰਨਿੑ ॥
वेखहु बंदा चलिआ चहु जणिआ दै कंनि ॥

पश्य मर्त्य जीवः चतुर्णां स्कन्धेषु धृतः गच्छति।

ਫਰੀਦਾ ਅਮਲ ਜਿ ਕੀਤੇ ਦੁਨੀ ਵਿਚਿ ਦਰਗਹ ਆਏ ਕੰਮਿ ॥੧੦੦॥
फरीदा अमल जि कीते दुनी विचि दरगह आए कंमि ॥१००॥

फरीद, केवलं तानि सत्कर्माणि जगति कृतानि भगवतः न्यायालये किमपि उपयोगिनो भविष्यन्ति। ||१००||

ਫਰੀਦਾ ਹਉ ਬਲਿਹਾਰੀ ਤਿਨੑ ਪੰਖੀਆ ਜੰਗਲਿ ਜਿੰਨੑਾ ਵਾਸੁ ॥
फरीदा हउ बलिहारी तिन पंखीआ जंगलि जिंना वासु ॥

फरीद, अहं तेषां पक्षिणां यज्ञः अस्मि ये वने निवसन्ति।

ਕਕਰੁ ਚੁਗਨਿ ਥਲਿ ਵਸਨਿ ਰਬ ਨ ਛੋਡਨਿ ਪਾਸੁ ॥੧੦੧॥
ककरु चुगनि थलि वसनि रब न छोडनि पासु ॥१०१॥

मूलं चोदन्ति भूमौ निवसन्ति, किन्तु भगवतः पार्श्वं न त्यजन्ति। ||१०१||

ਫਰੀਦਾ ਰੁਤਿ ਫਿਰੀ ਵਣੁ ਕੰਬਿਆ ਪਤ ਝੜੇ ਝੜਿ ਪਾਹਿ ॥
फरीदा रुति फिरी वणु कंबिआ पत झड़े झड़ि पाहि ॥

फरीदः, ऋतुः परिवर्तते, काननानि कम्पन्ते, वृक्षेभ्यः पत्राणि पतन्ति च।

ਚਾਰੇ ਕੁੰਡਾ ਢੂੰਢੀਆਂ ਰਹਣੁ ਕਿਥਾਊ ਨਾਹਿ ॥੧੦੨॥
चारे कुंडा ढूंढीआं रहणु किथाऊ नाहि ॥१०२॥

चतुर्दिक्षु विसृष्टोऽस्मि तु विश्रामस्थानं कुत्रापि न लब्धम् । ||१०२||

ਫਰੀਦਾ ਪਾੜਿ ਪਟੋਲਾ ਧਜ ਕਰੀ ਕੰਬਲੜੀ ਪਹਿਰੇਉ ॥
फरीदा पाड़ि पटोला धज करी कंबलड़ी पहिरेउ ॥

फरीद, मया मम वस्त्राणि विदारितानि; इदानीं अहं केवलं रूक्षं कम्बलं धारयामि।

ਜਿਨੑੀ ਵੇਸੀ ਸਹੁ ਮਿਲੈ ਸੇਈ ਵੇਸ ਕਰੇਉ ॥੧੦੩॥
जिनी वेसी सहु मिलै सेई वेस करेउ ॥१०३॥

केवलं तानि वस्त्राणि धारयामि ये मम भगवन्तं मिलितुं नेष्यन्ति। ||१०३||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਕਾਇ ਪਟੋਲਾ ਪਾੜਤੀ ਕੰਬਲੜੀ ਪਹਿਰੇਇ ॥
काइ पटोला पाड़ती कंबलड़ी पहिरेइ ॥

किमर्थं त्वं सुवस्त्राणि विदारयसि, रूक्षकम्बलधारणं च करोषि ।

ਨਾਨਕ ਘਰ ਹੀ ਬੈਠਿਆ ਸਹੁ ਮਿਲੈ ਜੇ ਨੀਅਤਿ ਰਾਸਿ ਕਰੇਇ ॥੧੦੪॥
नानक घर ही बैठिआ सहु मिलै जे नीअति रासि करेइ ॥१०४॥

हे नानक, स्वगृहे उपविष्टोऽपि भगवन्तं मिलितुं शक्नोषि, यदि भवतः मनः सम्यक् स्थाने अस्ति। ||१०४||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਫਰੀਦਾ ਗਰਬੁ ਜਿਨੑਾ ਵਡਿਆਈਆ ਧਨਿ ਜੋਬਨਿ ਆਗਾਹ ॥
फरीदा गरबु जिना वडिआईआ धनि जोबनि आगाह ॥

फरीद, ये स्वमहात्म्यं, धनं, यौवनं च अतीव गर्विताः,

ਖਾਲੀ ਚਲੇ ਧਣੀ ਸਿਉ ਟਿਬੇ ਜਿਉ ਮੀਹਾਹੁ ॥੧੦੫॥
खाली चले धणी सिउ टिबे जिउ मीहाहु ॥१०५॥

पुनरागमिष्यन्ति रिक्तहस्ताः स्वेश्वरात् वर्षानन्तरं वालुकावरा इव। ||१०५||

ਫਰੀਦਾ ਤਿਨਾ ਮੁਖ ਡਰਾਵਣੇ ਜਿਨਾ ਵਿਸਾਰਿਓਨੁ ਨਾਉ ॥
फरीदा तिना मुख डरावणे जिना विसारिओनु नाउ ॥

फरीद, भगवतः नाम विस्मरितानां मुखानि घोराणि भवन्ति।

ਐਥੈ ਦੁਖ ਘਣੇਰਿਆ ਅਗੈ ਠਉਰ ਨ ਠਾਉ ॥੧੦੬॥
ऐथै दुख घणेरिआ अगै ठउर न ठाउ ॥१०६॥

अत्र घोरं पीडां प्राप्नुवन्ति, अतः परं न विश्रामस्थानं शरणं वा लभन्ते । ||१०६||

ਫਰੀਦਾ ਪਿਛਲ ਰਾਤਿ ਨ ਜਾਗਿਓਹਿ ਜੀਵਦੜੋ ਮੁਇਓਹਿ ॥
फरीदा पिछल राति न जागिओहि जीवदड़ो मुइओहि ॥

फरीद, यदि त्वं प्रदोषात् पूर्वं प्रातःकाले न जागरिष्यसि तर्हि त्वं जीविते एव मृतः असि।

ਜੇ ਤੈ ਰਬੁ ਵਿਸਾਰਿਆ ਤ ਰਬਿ ਨ ਵਿਸਰਿਓਹਿ ॥੧੦੭॥
जे तै रबु विसारिआ त रबि न विसरिओहि ॥१०७॥

यद्यपि त्वं ईश्वरं विस्मृतवान् तथापि ईश्वरः त्वां न विस्मृतवान्। ||१०७||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਫਰੀਦਾ ਕੰਤੁ ਰੰਗਾਵਲਾ ਵਡਾ ਵੇਮੁਹਤਾਜੁ ॥
फरीदा कंतु रंगावला वडा वेमुहताजु ॥

फरीद, मम पतिः प्रभुः आनन्दपूर्णः अस्ति; सः महान् आत्मनिर्भरः च अस्ति।

ਅਲਹ ਸੇਤੀ ਰਤਿਆ ਏਹੁ ਸਚਾਵਾਂ ਸਾਜੁ ॥੧੦੮॥
अलह सेती रतिआ एहु सचावां साजु ॥१०८॥

भगवता ईश्वरेण ओतप्रोतः भवितुम् - एषः एव सुन्दरतमः अलङ्कारः अस्ति। ||१०८||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਫਰੀਦਾ ਦੁਖੁ ਸੁਖੁ ਇਕੁ ਕਰਿ ਦਿਲ ਤੇ ਲਾਹਿ ਵਿਕਾਰੁ ॥
फरीदा दुखु सुखु इकु करि दिल ते लाहि विकारु ॥

फरीद, सुखदुःखं समानं पश्यतु; हृदयात् भ्रष्टाचारं निर्मूलयतु।

ਅਲਹ ਭਾਵੈ ਸੋ ਭਲਾ ਤਾਂ ਲਭੀ ਦਰਬਾਰੁ ॥੧੦੯॥
अलह भावै सो भला तां लभी दरबारु ॥१०९॥

यद् भगवन्तं प्रसीदति तत् भद्रम्; एतत् अवगच्छ, त्वं तस्य न्यायालयं प्राप्स्यसि। ||१०९||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਫਰੀਦਾ ਦੁਨੀ ਵਜਾਈ ਵਜਦੀ ਤੂੰ ਭੀ ਵਜਹਿ ਨਾਲਿ ॥
फरीदा दुनी वजाई वजदी तूं भी वजहि नालि ॥

फरीद, जगत् नृत्यति यथा नृत्यति, त्वं च तेन सह नृत्यसि।

ਸੋਈ ਜੀਉ ਨ ਵਜਦਾ ਜਿਸੁ ਅਲਹੁ ਕਰਦਾ ਸਾਰ ॥੧੧੦॥
सोई जीउ न वजदा जिसु अलहु करदा सार ॥११०॥

स आत्मा एव तेन सह न नृत्यति, यः भगवतः परिचर्याधीनः अस्ति। ||११०||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਫਰੀਦਾ ਦਿਲੁ ਰਤਾ ਇਸੁ ਦੁਨੀ ਸਿਉ ਦੁਨੀ ਨ ਕਿਤੈ ਕੰਮਿ ॥
फरीदा दिलु रता इसु दुनी सिउ दुनी न कितै कंमि ॥

फरीद, हृदयं अस्मिन् संसारे ओतप्रोतं, किन्तु जगतः तस्य किमपि प्रयोजनं नास्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430