ते तत्र तिष्ठन्ति, तेषु अनादरितेषु चितासु।
हे शेख, ईश्वरस्य समर्पणं कुरु; अद्य वा श्वः वा प्रस्थानं कर्तव्यं भविष्यति। ||९७||
फरीदः, मृत्युतीरः नदीतीरः इव दृश्यते, क्षीणः भवति।
परं ज्वलन्तं नरकं यस्मात् क्रन्दनं क्रन्दनं च श्रूयते।
केचन एतत् सम्यक् अवगच्छन्ति, अन्ये तु प्रमादेन परिभ्रमन्ति ।
यानि कर्माणि लोके क्रियन्ते, तानि भगवतः न्यायालये परीक्षितानि भविष्यन्ति। ||९८||
फरीदः क्रेनः नदीतीरे उपविशति, आनन्देन क्रीडति।
क्रीडन्ती सहसा श्येनः तस्य उपरि आक्रमणं करोति ।
यदा ईश्वरस्य श्येनः आक्रमणं करोति तदा लीलाक्रीडा विस्मृता भवति।
ईश्वरः यत् अप्रत्याशितम् अथवा विचारितम् अपि करोति तत् करोति। ||९९||
शरीरं जलेन धान्येन च पोषितं भवति।
मर्त्यः महतीं आशां कृत्वा जगति आगच्छति।
किन्तु मृत्युदूतस्य आगमनसमये सर्वद्वाराणि भङ्क्ते।
मर्त्यं बध्नाति, गगं च करोति, प्रियभ्रातृणां दृष्टेः पुरतः।
पश्य मर्त्य जीवः चतुर्णां स्कन्धेषु धृतः गच्छति।
फरीद, केवलं तानि सत्कर्माणि जगति कृतानि भगवतः न्यायालये किमपि उपयोगिनो भविष्यन्ति। ||१००||
फरीद, अहं तेषां पक्षिणां यज्ञः अस्मि ये वने निवसन्ति।
मूलं चोदन्ति भूमौ निवसन्ति, किन्तु भगवतः पार्श्वं न त्यजन्ति। ||१०१||
फरीदः, ऋतुः परिवर्तते, काननानि कम्पन्ते, वृक्षेभ्यः पत्राणि पतन्ति च।
चतुर्दिक्षु विसृष्टोऽस्मि तु विश्रामस्थानं कुत्रापि न लब्धम् । ||१०२||
फरीद, मया मम वस्त्राणि विदारितानि; इदानीं अहं केवलं रूक्षं कम्बलं धारयामि।
केवलं तानि वस्त्राणि धारयामि ये मम भगवन्तं मिलितुं नेष्यन्ति। ||१०३||
तृतीय मेहलः १.
किमर्थं त्वं सुवस्त्राणि विदारयसि, रूक्षकम्बलधारणं च करोषि ।
हे नानक, स्वगृहे उपविष्टोऽपि भगवन्तं मिलितुं शक्नोषि, यदि भवतः मनः सम्यक् स्थाने अस्ति। ||१०४||
पञ्चमः मेहलः १.
फरीद, ये स्वमहात्म्यं, धनं, यौवनं च अतीव गर्विताः,
पुनरागमिष्यन्ति रिक्तहस्ताः स्वेश्वरात् वर्षानन्तरं वालुकावरा इव। ||१०५||
फरीद, भगवतः नाम विस्मरितानां मुखानि घोराणि भवन्ति।
अत्र घोरं पीडां प्राप्नुवन्ति, अतः परं न विश्रामस्थानं शरणं वा लभन्ते । ||१०६||
फरीद, यदि त्वं प्रदोषात् पूर्वं प्रातःकाले न जागरिष्यसि तर्हि त्वं जीविते एव मृतः असि।
यद्यपि त्वं ईश्वरं विस्मृतवान् तथापि ईश्वरः त्वां न विस्मृतवान्। ||१०७||
पञ्चमः मेहलः १.
फरीद, मम पतिः प्रभुः आनन्दपूर्णः अस्ति; सः महान् आत्मनिर्भरः च अस्ति।
भगवता ईश्वरेण ओतप्रोतः भवितुम् - एषः एव सुन्दरतमः अलङ्कारः अस्ति। ||१०८||
पञ्चमः मेहलः १.
फरीद, सुखदुःखं समानं पश्यतु; हृदयात् भ्रष्टाचारं निर्मूलयतु।
यद् भगवन्तं प्रसीदति तत् भद्रम्; एतत् अवगच्छ, त्वं तस्य न्यायालयं प्राप्स्यसि। ||१०९||
पञ्चमः मेहलः १.
फरीद, जगत् नृत्यति यथा नृत्यति, त्वं च तेन सह नृत्यसि।
स आत्मा एव तेन सह न नृत्यति, यः भगवतः परिचर्याधीनः अस्ति। ||११०||
पञ्चमः मेहलः १.
फरीद, हृदयं अस्मिन् संसारे ओतप्रोतं, किन्तु जगतः तस्य किमपि प्रयोजनं नास्ति।