श्री गुरु ग्रन्थ साहिबः

पुटः - 927


ਇਕ ਓਟ ਕੀਜੈ ਜੀਉ ਦੀਜੈ ਆਸ ਇਕ ਧਰਣੀਧਰੈ ॥
इक ओट कीजै जीउ दीजै आस इक धरणीधरै ॥

एकस्य भगवतः समर्थनं अन्विष्य तस्मै स्वात्मानं समर्पयतु; केवलं जगतः पालके एव आशाः स्थापयन्तु।

ਸਾਧਸੰਗੇ ਹਰਿ ਨਾਮ ਰੰਗੇ ਸੰਸਾਰੁ ਸਾਗਰੁ ਸਭੁ ਤਰੈ ॥
साधसंगे हरि नाम रंगे संसारु सागरु सभु तरै ॥

ये भगवतः नाम्ना ओतप्रोताः, साधसंगते, ते भयङ्करं विश्वसमुद्रं तरन्ति।

ਜਨਮ ਮਰਣ ਬਿਕਾਰ ਛੂਟੇ ਫਿਰਿ ਨ ਲਾਗੈ ਦਾਗੁ ਜੀਉ ॥
जनम मरण बिकार छूटे फिरि न लागै दागु जीउ ॥

जन्ममरणयोः भ्रष्टपापाः निर्मूलिताः भवन्ति, पुनः कदापि न कश्चित् कलङ्कः लसति ।

ਬਲਿ ਜਾਇ ਨਾਨਕੁ ਪੁਰਖ ਪੂਰਨ ਥਿਰੁ ਜਾ ਕਾ ਸੋਹਾਗੁ ਜੀਉ ॥੩॥
बलि जाइ नानकु पुरख पूरन थिरु जा का सोहागु जीउ ॥३॥

नानकः सिद्धप्रधानेश्वरस्य यज्ञः अस्ति; तस्य विवाहः शाश्वतः अस्ति। ||३||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਧਰਮ ਅਰਥ ਅਰੁ ਕਾਮ ਮੋਖ ਮੁਕਤਿ ਪਦਾਰਥ ਨਾਥ ॥
धरम अरथ अरु काम मोख मुकति पदारथ नाथ ॥

धर्मः श्रद्धा धनं कामसिद्धिः मोक्षः च; भगवान् एतान् चत्वारि आशीर्वादान् ददाति।

ਸਗਲ ਮਨੋਰਥ ਪੂਰਿਆ ਨਾਨਕ ਲਿਖਿਆ ਮਾਥ ॥੧॥
सगल मनोरथ पूरिआ नानक लिखिआ माथ ॥१॥

यस्य ललाटे एतादृशं पूर्वनिर्धारितं दैवं नानक, तस्य सर्वकामाः सिद्धाः। ||१||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਸਗਲ ਇਛ ਮੇਰੀ ਪੁੰਨੀਆ ਮਿਲਿਆ ਨਿਰੰਜਨ ਰਾਇ ਜੀਉ ॥
सगल इछ मेरी पुंनीआ मिलिआ निरंजन राइ जीउ ॥

मम सर्वे कामाः सिद्धाः, मम अमलस्य सार्वभौमस्य सह मिलित्वा।

ਅਨਦੁ ਭਇਆ ਵਡਭਾਗੀਹੋ ਗ੍ਰਿਹਿ ਪ੍ਰਗਟੇ ਪ੍ਰਭ ਆਇ ਜੀਉ ॥
अनदु भइआ वडभागीहो ग्रिहि प्रगटे प्रभ आइ जीउ ॥

अहं आनन्दे अस्मि, हे महाभागाः; मम स्वगृहे प्रियः प्रभुः प्रकटितः अभवत्।

ਗ੍ਰਿਹਿ ਲਾਲ ਆਏ ਪੁਰਬਿ ਕਮਾਏ ਤਾ ਕੀ ਉਪਮਾ ਕਿਆ ਗਣਾ ॥
ग्रिहि लाल आए पुरबि कमाए ता की उपमा किआ गणा ॥

मम प्रियः मम गृहम् आगतः, मम पूर्वकर्मणां कारणात्; कथं तस्य महिमाः गणयितुं शक्नोमि?

ਬੇਅੰਤ ਪੂਰਨ ਸੁਖ ਸਹਜ ਦਾਤਾ ਕਵਨ ਰਸਨਾ ਗੁਣ ਭਣਾ ॥
बेअंत पूरन सुख सहज दाता कवन रसना गुण भणा ॥

शान्ति-अन्तर्ज्ञान-दाता भगवान् अनन्तः सिद्धः च अस्ति; केन जिह्वाना तस्य गौरवगुणान् वर्णयामि ।

ਆਪੇ ਮਿਲਾਏ ਗਹਿ ਕੰਠਿ ਲਾਏ ਤਿਸੁ ਬਿਨਾ ਨਹੀ ਜਾਇ ਜੀਉ ॥
आपे मिलाए गहि कंठि लाए तिसु बिना नही जाइ जीउ ॥

सः मां स्वस्य आलिंगने निकटतया आलिंगयति, मां च स्वस्य अन्तः विलीयते; तस्मात् परं विश्रामस्थानं नास्ति।

ਬਲਿ ਜਾਇ ਨਾਨਕੁ ਸਦਾ ਕਰਤੇ ਸਭ ਮਹਿ ਰਹਿਆ ਸਮਾਇ ਜੀਉ ॥੪॥੪॥
बलि जाइ नानकु सदा करते सभ महि रहिआ समाइ जीउ ॥४॥४॥

नानकः सदा यज्ञः प्रजापतिः सर्वेषु समाहितस्य सर्वव्याप्तस्य च। ||४||४||

ਰਾਗੁ ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रागु रामकली महला ५ ॥

राग रामकली, पंचम मेहलः १.

ਰਣ ਝੁੰਝਨੜਾ ਗਾਉ ਸਖੀ ਹਰਿ ਏਕੁ ਧਿਆਵਹੁ ॥
रण झुंझनड़ा गाउ सखी हरि एकु धिआवहु ॥

सुरागं गायध्वं सहचराः एकेश्वरं ध्यायन्तु।

ਸਤਿਗੁਰੁ ਤੁਮ ਸੇਵਿ ਸਖੀ ਮਨਿ ਚਿੰਦਿਅੜਾ ਫਲੁ ਪਾਵਹੁ ॥
सतिगुरु तुम सेवि सखी मनि चिंदिअड़ा फलु पावहु ॥

सेवस्व सत्यगुरुं मे सहचराः, मनःकामफलं प्राप्स्यथ।

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ਰੁਤੀ ਸਲੋਕੁ ॥
रामकली महला ५ रुती सलोकु ॥

रामकली, पंचम मेहल, रुति ~ द ऋतव। सलोक् : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਰਿ ਬੰਦਨ ਪ੍ਰਭ ਪਾਰਬ੍ਰਹਮ ਬਾਛਉ ਸਾਧਹ ਧੂਰਿ ॥
करि बंदन प्रभ पारब्रहम बाछउ साधह धूरि ॥

परमेश्वरं नमस्कृत्य पवित्रस्य पादरजः अन्वेष्यताम्।

ਆਪੁ ਨਿਵਾਰਿ ਹਰਿ ਹਰਿ ਭਜਉ ਨਾਨਕ ਪ੍ਰਭ ਭਰਪੂਰਿ ॥੧॥
आपु निवारि हरि हरि भजउ नानक प्रभ भरपूरि ॥१॥

स्वाभिमानं निक्षिप्य स्पन्दस्व ध्याय भगवन्तं हर हर। हे नानक, ईश्वरः सर्वव्यापी अस्ति। ||१||

ਕਿਲਵਿਖ ਕਾਟਣ ਭੈ ਹਰਣ ਸੁਖ ਸਾਗਰ ਹਰਿ ਰਾਇ ॥
किलविख काटण भै हरण सुख सागर हरि राइ ॥

पापनाशकः भयनाशनः शान्तिसागरः सार्वभौमराजः।

ਦੀਨ ਦਇਆਲ ਦੁਖ ਭੰਜਨੋ ਨਾਨਕ ਨੀਤ ਧਿਆਇ ॥੨॥
दीन दइआल दुख भंजनो नानक नीत धिआइ ॥२॥

नम्रेषु दयालुः दुःखनाशनः- नानक तं ध्याय सदा। ||२||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਜਸੁ ਗਾਵਹੁ ਵਡਭਾਗੀਹੋ ਕਰਿ ਕਿਰਪਾ ਭਗਵੰਤ ਜੀਉ ॥
जसु गावहु वडभागीहो करि किरपा भगवंत जीउ ॥

तस्य स्तुतिं गायन्तु हे महाभागाः, प्रियेश्वरः ईश्वरः भवन्तं स्वस्य दयायाः आशीर्वादं दास्यति।

ਰੁਤੀ ਮਾਹ ਮੂਰਤ ਘੜੀ ਗੁਣ ਉਚਰਤ ਸੋਭਾਵੰਤ ਜੀਉ ॥
रुती माह मूरत घड़ी गुण उचरत सोभावंत जीउ ॥

धन्यः शुभः स ऋतुः स मासः स मुहूर्तः सा प्रहरः यदा त्वं भगवतः महिमा स्तुतिं जपसि।

ਗੁਣ ਰੰਗਿ ਰਾਤੇ ਧੰਨਿ ਤੇ ਜਨ ਜਿਨੀ ਇਕ ਮਨਿ ਧਿਆਇਆ ॥
गुण रंगि राते धंनि ते जन जिनी इक मनि धिआइआ ॥

धन्याः ते विनयशीलाः सत्त्वाः तस्य स्तुतिप्रेमयुक्ताः एकचित्ताः ध्यायन्ते।

ਸਫਲ ਜਨਮੁ ਭਇਆ ਤਿਨ ਕਾ ਜਿਨੀ ਸੋ ਪ੍ਰਭੁ ਪਾਇਆ ॥
सफल जनमु भइआ तिन का जिनी सो प्रभु पाइआ ॥

तेषां जीवनं फलप्रदं भवति, ते च तं भगवन्तं परमेश्वरं प्राप्नुवन्ति।

ਪੁੰਨ ਦਾਨ ਨ ਤੁਲਿ ਕਿਰਿਆ ਹਰਿ ਸਰਬ ਪਾਪਾ ਹੰਤ ਜੀਉ ॥
पुंन दान न तुलि किरिआ हरि सरब पापा हंत जीउ ॥

दानं दानधर्मेषु च सर्वपापनाशनं भगवतः ध्यानेन समं न भवति ।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸਿਮਰਿ ਜੀਵਾ ਜਨਮ ਮਰਣ ਰਹੰਤ ਜੀਉ ॥੧॥
बिनवंति नानक सिमरि जीवा जनम मरण रहंत जीउ ॥१॥

प्रार्थयति नानकं तस्य स्मरणं ध्यायन् जीवामि; जन्ममरणं च मम कृते समाप्तम्। ||१||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਉਦਮੁ ਅਗਮੁ ਅਗੋਚਰੋ ਚਰਨ ਕਮਲ ਨਮਸਕਾਰ ॥
उदमु अगमु अगोचरो चरन कमल नमसकार ॥

दुर्गमं दुर्गमं भगवन्तं प्रयतस्व, तस्य चरणकमलं विनयेन प्रणम्य च।

ਕਥਨੀ ਸਾ ਤੁਧੁ ਭਾਵਸੀ ਨਾਨਕ ਨਾਮ ਅਧਾਰ ॥੧॥
कथनी सा तुधु भावसी नानक नाम अधार ॥१॥

नानक, स एव प्रवचनं भवतः प्रियं भगवन्, यत् अस्मान् नामस्य समर्थनं ग्रहीतुं प्रेरयति। ||१||

ਸੰਤ ਸਰਣਿ ਸਾਜਨ ਪਰਹੁ ਸੁਆਮੀ ਸਿਮਰਿ ਅਨੰਤ ॥
संत सरणि साजन परहु सुआमी सिमरि अनंत ॥

सन्तानाम् अभयारण्यम् अन्वेष्यताम् मित्राणि; अनन्तं भगवन्तं गुरुं च स्मरणं ध्याय।

ਸੂਕੇ ਤੇ ਹਰਿਆ ਥੀਆ ਨਾਨਕ ਜਪਿ ਭਗਵੰਤ ॥੨॥
सूके ते हरिआ थीआ नानक जपि भगवंत ॥२॥

शुष्कशाखा पुनः हरितायां प्रफुल्लिता नानक भगवन्तं ध्यायन्। ||२||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਰੁਤਿ ਸਰਸ ਬਸੰਤ ਮਾਹ ਚੇਤੁ ਵੈਸਾਖ ਸੁਖ ਮਾਸੁ ਜੀਉ ॥
रुति सरस बसंत माह चेतु वैसाख सुख मासु जीउ ॥

वसन्तस्य ऋतुः मनोहरः भवति; चयत-बैसाखी-मासाः सुखदतमाः मासाः भवन्ति ।

ਹਰਿ ਜੀਉ ਨਾਹੁ ਮਿਲਿਆ ਮਉਲਿਆ ਮਨੁ ਤਨੁ ਸਾਸੁ ਜੀਉ ॥
हरि जीउ नाहु मिलिआ मउलिआ मनु तनु सासु जीउ ॥

लब्धं प्रियेश्वरं पतित्वेन मम मनः शरीरं प्राणाः च प्रफुल्लिताः ।

ਘਰਿ ਨਾਹੁ ਨਿਹਚਲੁ ਅਨਦੁ ਸਖੀਏ ਚਰਨ ਕਮਲ ਪ੍ਰਫੁਲਿਆ ॥
घरि नाहु निहचलु अनदु सखीए चरन कमल प्रफुलिआ ॥

सनातनः अविचलः प्रभुः मम गृहे मम पतित्वेन आगतः, हे मम सहचराः; तस्य चरणकमलेषु निवसन् आनन्देन प्रफुल्लामि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430