एकस्य भगवतः समर्थनं अन्विष्य तस्मै स्वात्मानं समर्पयतु; केवलं जगतः पालके एव आशाः स्थापयन्तु।
ये भगवतः नाम्ना ओतप्रोताः, साधसंगते, ते भयङ्करं विश्वसमुद्रं तरन्ति।
जन्ममरणयोः भ्रष्टपापाः निर्मूलिताः भवन्ति, पुनः कदापि न कश्चित् कलङ्कः लसति ।
नानकः सिद्धप्रधानेश्वरस्य यज्ञः अस्ति; तस्य विवाहः शाश्वतः अस्ति। ||३||
सलोक् : १.
धर्मः श्रद्धा धनं कामसिद्धिः मोक्षः च; भगवान् एतान् चत्वारि आशीर्वादान् ददाति।
यस्य ललाटे एतादृशं पूर्वनिर्धारितं दैवं नानक, तस्य सर्वकामाः सिद्धाः। ||१||
छन्त: १.
मम सर्वे कामाः सिद्धाः, मम अमलस्य सार्वभौमस्य सह मिलित्वा।
अहं आनन्दे अस्मि, हे महाभागाः; मम स्वगृहे प्रियः प्रभुः प्रकटितः अभवत्।
मम प्रियः मम गृहम् आगतः, मम पूर्वकर्मणां कारणात्; कथं तस्य महिमाः गणयितुं शक्नोमि?
शान्ति-अन्तर्ज्ञान-दाता भगवान् अनन्तः सिद्धः च अस्ति; केन जिह्वाना तस्य गौरवगुणान् वर्णयामि ।
सः मां स्वस्य आलिंगने निकटतया आलिंगयति, मां च स्वस्य अन्तः विलीयते; तस्मात् परं विश्रामस्थानं नास्ति।
नानकः सदा यज्ञः प्रजापतिः सर्वेषु समाहितस्य सर्वव्याप्तस्य च। ||४||४||
राग रामकली, पंचम मेहलः १.
सुरागं गायध्वं सहचराः एकेश्वरं ध्यायन्तु।
सेवस्व सत्यगुरुं मे सहचराः, मनःकामफलं प्राप्स्यथ।
रामकली, पंचम मेहल, रुति ~ द ऋतव। सलोक् : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
परमेश्वरं नमस्कृत्य पवित्रस्य पादरजः अन्वेष्यताम्।
स्वाभिमानं निक्षिप्य स्पन्दस्व ध्याय भगवन्तं हर हर। हे नानक, ईश्वरः सर्वव्यापी अस्ति। ||१||
पापनाशकः भयनाशनः शान्तिसागरः सार्वभौमराजः।
नम्रेषु दयालुः दुःखनाशनः- नानक तं ध्याय सदा। ||२||
छन्त: १.
तस्य स्तुतिं गायन्तु हे महाभागाः, प्रियेश्वरः ईश्वरः भवन्तं स्वस्य दयायाः आशीर्वादं दास्यति।
धन्यः शुभः स ऋतुः स मासः स मुहूर्तः सा प्रहरः यदा त्वं भगवतः महिमा स्तुतिं जपसि।
धन्याः ते विनयशीलाः सत्त्वाः तस्य स्तुतिप्रेमयुक्ताः एकचित्ताः ध्यायन्ते।
तेषां जीवनं फलप्रदं भवति, ते च तं भगवन्तं परमेश्वरं प्राप्नुवन्ति।
दानं दानधर्मेषु च सर्वपापनाशनं भगवतः ध्यानेन समं न भवति ।
प्रार्थयति नानकं तस्य स्मरणं ध्यायन् जीवामि; जन्ममरणं च मम कृते समाप्तम्। ||१||
सलोक् : १.
दुर्गमं दुर्गमं भगवन्तं प्रयतस्व, तस्य चरणकमलं विनयेन प्रणम्य च।
नानक, स एव प्रवचनं भवतः प्रियं भगवन्, यत् अस्मान् नामस्य समर्थनं ग्रहीतुं प्रेरयति। ||१||
सन्तानाम् अभयारण्यम् अन्वेष्यताम् मित्राणि; अनन्तं भगवन्तं गुरुं च स्मरणं ध्याय।
शुष्कशाखा पुनः हरितायां प्रफुल्लिता नानक भगवन्तं ध्यायन्। ||२||
छन्त: १.
वसन्तस्य ऋतुः मनोहरः भवति; चयत-बैसाखी-मासाः सुखदतमाः मासाः भवन्ति ।
लब्धं प्रियेश्वरं पतित्वेन मम मनः शरीरं प्राणाः च प्रफुल्लिताः ।
सनातनः अविचलः प्रभुः मम गृहे मम पतित्वेन आगतः, हे मम सहचराः; तस्य चरणकमलेषु निवसन् आनन्देन प्रफुल्लामि।