सन्तसङ्घे ईश्वरः प्रियः क्षमाकर्ता मनसः अन्तः निवसितुं आगच्छति।
स्वदेवं सेवितं स राजसम्राट् ||२||
कोटिशोधनशुद्धिस्नानपुण्यं जनयति ईश्वरस्य स्तुतिं महिमा च वक्तुं गायितुं च एषः समयः।
या जिह्वा एतानि स्तुतिं जपति सा योग्या; अस्य समं दानं नास्ति।
अस्मान् स्वस्य अनुग्रहदृष्ट्या आशीर्वादं दत्त्वा दयालुः दयालुः सर्वशक्तिमान् भगवान् मनसः शरीरस्य च अन्तः निवसितुं आगच्छति।
मम आत्मा शरीरं धनं च तस्य एव। सदा नित्यं तस्य यज्ञोऽस्मि । ||३||
यं प्रजापतिः मिलित्वा संयोजितः स पुनः कदापि न विरहति ।
सत्यः प्रजापतिः स्वदासस्य बन्धनानि भङ्गयति।
संशयितः पुनः मार्गे स्थापितः; तस्य गुणदोषाः न विचारिताः।
नानकः तस्य अभयारण्यम् अन्वेषयति यः प्रत्येकस्य हृदयस्य आश्रयः अस्ति। ||४||१८||८८||
सिरी राग, पञ्चम मेहल : १.
जिह्वाया सत्यं नाम पुनरुक्तं मनः शरीरं शुद्धं भवेत् ।
मातरं पिता च ते सर्वे बन्धुश्च-तद्विना न सन्ति सर्वथा।
यदि ईश्वरः स्वयमेव दयां ददाति तर्हि सः क्षणमात्रमपि न विस्मर्यते। ||१||
सच्चित्तं सेवस्व मनसि यावद् प्राणः प्राणः ।
सत्यं विना सर्वं मिथ्या; अन्ते सर्वे विनश्यन्ति। ||१||विराम||
मम प्रभुः गुरुः च निर्मलः शुद्धः च अस्ति; तस्य विना अहं जीवितुं अपि न शक्नोमि।
मम मनसः शरीरस्य च अन्तः एतादृशी महती क्षुधा अस्ति; यदि कश्चित् आगत्य मां तेन सह संयोजयिष्यति, हे मम मातः!
मया विश्वस्य चतुःकोणानि अन्वेषितानि-अस्माकं पतिं विना भगवन्तं नान्यथा विश्रामस्थानम्। ||२||
तस्मै प्रार्थनां समर्पयतु, यः त्वां प्रजापतिना सह संयोजयिष्यति।
सच्चो गुरुः नाम दाता; तस्य निधिः सिद्धः अतिप्रवाहितः च अस्ति।
सदा नित्यं स्तुवन्तु यस्य अन्तं वा सीमां नास्ति । ||३||
पोषकस्य पोषकस्य च ईश्वरस्य स्तुतिं कुरुत; तस्य आश्चर्यमार्गाः असीमिताः सन्ति।
नित्यं नित्यं तं भजस्व पूजय च; एषा अत्यन्तं अद्भुता प्रज्ञा अस्ति।
हे नानक, येषां ललाटेषु एतादृशं धन्यं दैवं लिखितं तेषां मनसि, शरीरे च ईश्वरस्य स्वादः मधुरः भवति। ||४||१९||८९||
सिरी राग, पञ्चम मेहल : १.
विनयशीलसन्तैः सह मिलन्तु, हे दैवभ्रातरः, सत्यनामस्य चिन्तनं कुर्वन्तु।
आत्मायाः यात्रायै तानि द्रव्याणि सङ्गृह्य ये त्वया सह इह परं गमिष्यन्ति।
एते सिद्धगुरुतः प्राप्यन्ते, यदा ईश्वरः स्वस्य कृपाकटाक्षं ददाति।
येभ्यः सः दयालुः, ते तस्य प्रसादं प्राप्नुयुः। ||१||
गुरवः परं न विद्यते मम मनः |
अन्यं स्थानं कल्पयितुं न शक्नोमि। गुरुः मां सत्येश्वरं मिलितुं नयति। ||१||विराम||
गुरुदर्शनार्थं गच्छन्ति ये सर्वे निधिं प्राप्नुवन्ति।
गुरुचरणसक्तचित्तो येषां ते महाभागाः मातः।
गुरुः दाता गुरुः सर्वशक्तिमान् | गुरुः सर्वव्यापी, सर्वेषु समाहितः।
गुरुः परमेश्वरः परमेश्वरः। गुरुः उत्थापयति, मज्जितान् तारयति च। ||२||
गुरुं कथं स्तुविष्यामि कारणकारणं सर्वशक्तिमान्।
येषां ललाटेषु गुरुः हस्तं स्थापितवान् ते स्थिराः स्थिराः च तिष्ठन्ति।
गुरुना मां भगवतः नाम नामस्य अम्ब्रोसियल अमृते पिबितुं नेतवान्; जन्ममरणचक्रात् तेन मां मुक्तवान्।
अहं गुरुं, पारमार्थिकं, भयनिवारकं, सेवयामि; मम दुःखं अपहृतम् अस्ति। ||३||