श्री गुरु ग्रन्थ साहिबः

पुटः - 49


ਸੰਤਾ ਸੰਗਤਿ ਮਨਿ ਵਸੈ ਪ੍ਰਭੁ ਪ੍ਰੀਤਮੁ ਬਖਸਿੰਦੁ ॥
संता संगति मनि वसै प्रभु प्रीतमु बखसिंदु ॥

सन्तसङ्घे ईश्वरः प्रियः क्षमाकर्ता मनसः अन्तः निवसितुं आगच्छति।

ਜਿਨਿ ਸੇਵਿਆ ਪ੍ਰਭੁ ਆਪਣਾ ਸੋਈ ਰਾਜ ਨਰਿੰਦੁ ॥੨॥
जिनि सेविआ प्रभु आपणा सोई राज नरिंदु ॥२॥

स्वदेवं सेवितं स राजसम्राट् ||२||

ਅਉਸਰਿ ਹਰਿ ਜਸੁ ਗੁਣ ਰਮਣ ਜਿਤੁ ਕੋਟਿ ਮਜਨ ਇਸਨਾਨੁ ॥
अउसरि हरि जसु गुण रमण जितु कोटि मजन इसनानु ॥

कोटिशोधनशुद्धिस्नानपुण्यं जनयति ईश्वरस्य स्तुतिं महिमा च वक्तुं गायितुं च एषः समयः।

ਰਸਨਾ ਉਚਰੈ ਗੁਣਵਤੀ ਕੋਇ ਨ ਪੁਜੈ ਦਾਨੁ ॥
रसना उचरै गुणवती कोइ न पुजै दानु ॥

या जिह्वा एतानि स्तुतिं जपति सा योग्या; अस्य समं दानं नास्ति।

ਦ੍ਰਿਸਟਿ ਧਾਰਿ ਮਨਿ ਤਨਿ ਵਸੈ ਦਇਆਲ ਪੁਰਖੁ ਮਿਹਰਵਾਨੁ ॥
द्रिसटि धारि मनि तनि वसै दइआल पुरखु मिहरवानु ॥

अस्मान् स्वस्य अनुग्रहदृष्ट्या आशीर्वादं दत्त्वा दयालुः दयालुः सर्वशक्तिमान् भगवान् मनसः शरीरस्य च अन्तः निवसितुं आगच्छति।

ਜੀਉ ਪਿੰਡੁ ਧਨੁ ਤਿਸ ਦਾ ਹਉ ਸਦਾ ਸਦਾ ਕੁਰਬਾਨੁ ॥੩॥
जीउ पिंडु धनु तिस दा हउ सदा सदा कुरबानु ॥३॥

मम आत्मा शरीरं धनं च तस्य एव। सदा नित्यं तस्य यज्ञोऽस्मि । ||३||

ਮਿਲਿਆ ਕਦੇ ਨ ਵਿਛੁੜੈ ਜੋ ਮੇਲਿਆ ਕਰਤਾਰਿ ॥
मिलिआ कदे न विछुड़ै जो मेलिआ करतारि ॥

यं प्रजापतिः मिलित्वा संयोजितः स पुनः कदापि न विरहति ।

ਦਾਸਾ ਕੇ ਬੰਧਨ ਕਟਿਆ ਸਾਚੈ ਸਿਰਜਣਹਾਰਿ ॥
दासा के बंधन कटिआ साचै सिरजणहारि ॥

सत्यः प्रजापतिः स्वदासस्य बन्धनानि भङ्गयति।

ਭੂਲਾ ਮਾਰਗਿ ਪਾਇਓਨੁ ਗੁਣ ਅਵਗੁਣ ਨ ਬੀਚਾਰਿ ॥
भूला मारगि पाइओनु गुण अवगुण न बीचारि ॥

संशयितः पुनः मार्गे स्थापितः; तस्य गुणदोषाः न विचारिताः।

ਨਾਨਕ ਤਿਸੁ ਸਰਣਾਗਤੀ ਜਿ ਸਗਲ ਘਟਾ ਆਧਾਰੁ ॥੪॥੧੮॥੮੮॥
नानक तिसु सरणागती जि सगल घटा आधारु ॥४॥१८॥८८॥

नानकः तस्य अभयारण्यम् अन्वेषयति यः प्रत्येकस्य हृदयस्य आश्रयः अस्ति। ||४||१८||८८||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਰਸਨਾ ਸਚਾ ਸਿਮਰੀਐ ਮਨੁ ਤਨੁ ਨਿਰਮਲੁ ਹੋਇ ॥
रसना सचा सिमरीऐ मनु तनु निरमलु होइ ॥

जिह्वाया सत्यं नाम पुनरुक्तं मनः शरीरं शुद्धं भवेत् ।

ਮਾਤ ਪਿਤਾ ਸਾਕ ਅਗਲੇ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
मात पिता साक अगले तिसु बिनु अवरु न कोइ ॥

मातरं पिता च ते सर्वे बन्धुश्च-तद्विना न सन्ति सर्वथा।

ਮਿਹਰ ਕਰੇ ਜੇ ਆਪਣੀ ਚਸਾ ਨ ਵਿਸਰੈ ਸੋਇ ॥੧॥
मिहर करे जे आपणी चसा न विसरै सोइ ॥१॥

यदि ईश्वरः स्वयमेव दयां ददाति तर्हि सः क्षणमात्रमपि न विस्मर्यते। ||१||

ਮਨ ਮੇਰੇ ਸਾਚਾ ਸੇਵਿ ਜਿਚਰੁ ਸਾਸੁ ॥
मन मेरे साचा सेवि जिचरु सासु ॥

सच्चित्तं सेवस्व मनसि यावद् प्राणः प्राणः ।

ਬਿਨੁ ਸਚੇ ਸਭ ਕੂੜੁ ਹੈ ਅੰਤੇ ਹੋਇ ਬਿਨਾਸੁ ॥੧॥ ਰਹਾਉ ॥
बिनु सचे सभ कूड़ु है अंते होइ बिनासु ॥१॥ रहाउ ॥

सत्यं विना सर्वं मिथ्या; अन्ते सर्वे विनश्यन्ति। ||१||विराम||

ਸਾਹਿਬੁ ਮੇਰਾ ਨਿਰਮਲਾ ਤਿਸੁ ਬਿਨੁ ਰਹਣੁ ਨ ਜਾਇ ॥
साहिबु मेरा निरमला तिसु बिनु रहणु न जाइ ॥

मम प्रभुः गुरुः च निर्मलः शुद्धः च अस्ति; तस्य विना अहं जीवितुं अपि न शक्नोमि।

ਮੇਰੈ ਮਨਿ ਤਨਿ ਭੁਖ ਅਤਿ ਅਗਲੀ ਕੋਈ ਆਣਿ ਮਿਲਾਵੈ ਮਾਇ ॥
मेरै मनि तनि भुख अति अगली कोई आणि मिलावै माइ ॥

मम मनसः शरीरस्य च अन्तः एतादृशी महती क्षुधा अस्ति; यदि कश्चित् आगत्य मां तेन सह संयोजयिष्यति, हे मम मातः!

ਚਾਰੇ ਕੁੰਡਾ ਭਾਲੀਆ ਸਹ ਬਿਨੁ ਅਵਰੁ ਨ ਜਾਇ ॥੨॥
चारे कुंडा भालीआ सह बिनु अवरु न जाइ ॥२॥

मया विश्वस्य चतुःकोणानि अन्वेषितानि-अस्माकं पतिं विना भगवन्तं नान्यथा विश्रामस्थानम्। ||२||

ਤਿਸੁ ਆਗੈ ਅਰਦਾਸਿ ਕਰਿ ਜੋ ਮੇਲੇ ਕਰਤਾਰੁ ॥
तिसु आगै अरदासि करि जो मेले करतारु ॥

तस्मै प्रार्थनां समर्पयतु, यः त्वां प्रजापतिना सह संयोजयिष्यति।

ਸਤਿਗੁਰੁ ਦਾਤਾ ਨਾਮ ਕਾ ਪੂਰਾ ਜਿਸੁ ਭੰਡਾਰੁ ॥
सतिगुरु दाता नाम का पूरा जिसु भंडारु ॥

सच्चो गुरुः नाम दाता; तस्य निधिः सिद्धः अतिप्रवाहितः च अस्ति।

ਸਦਾ ਸਦਾ ਸਾਲਾਹੀਐ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥੩॥
सदा सदा सालाहीऐ अंतु न पारावारु ॥३॥

सदा नित्यं स्तुवन्तु यस्य अन्तं वा सीमां नास्ति । ||३||

ਪਰਵਦਗਾਰੁ ਸਾਲਾਹੀਐ ਜਿਸ ਦੇ ਚਲਤ ਅਨੇਕ ॥
परवदगारु सालाहीऐ जिस दे चलत अनेक ॥

पोषकस्य पोषकस्य च ईश्वरस्य स्तुतिं कुरुत; तस्य आश्चर्यमार्गाः असीमिताः सन्ति।

ਸਦਾ ਸਦਾ ਆਰਾਧੀਐ ਏਹਾ ਮਤਿ ਵਿਸੇਖ ॥
सदा सदा आराधीऐ एहा मति विसेख ॥

नित्यं नित्यं तं भजस्व पूजय च; एषा अत्यन्तं अद्भुता प्रज्ञा अस्ति।

ਮਨਿ ਤਨਿ ਮਿਠਾ ਤਿਸੁ ਲਗੈ ਜਿਸੁ ਮਸਤਕਿ ਨਾਨਕ ਲੇਖ ॥੪॥੧੯॥੮੯॥
मनि तनि मिठा तिसु लगै जिसु मसतकि नानक लेख ॥४॥१९॥८९॥

हे नानक, येषां ललाटेषु एतादृशं धन्यं दैवं लिखितं तेषां मनसि, शरीरे च ईश्वरस्य स्वादः मधुरः भवति। ||४||१९||८९||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੫ ॥
सिरीरागु महला ५ ॥

सिरी राग, पञ्चम मेहल : १.

ਸੰਤ ਜਨਹੁ ਮਿਲਿ ਭਾਈਹੋ ਸਚਾ ਨਾਮੁ ਸਮਾਲਿ ॥
संत जनहु मिलि भाईहो सचा नामु समालि ॥

विनयशीलसन्तैः सह मिलन्तु, हे दैवभ्रातरः, सत्यनामस्य चिन्तनं कुर्वन्तु।

ਤੋਸਾ ਬੰਧਹੁ ਜੀਅ ਕਾ ਐਥੈ ਓਥੈ ਨਾਲਿ ॥
तोसा बंधहु जीअ का ऐथै ओथै नालि ॥

आत्मायाः यात्रायै तानि द्रव्याणि सङ्गृह्य ये त्वया सह इह परं गमिष्यन्ति।

ਗੁਰ ਪੂਰੇ ਤੇ ਪਾਈਐ ਅਪਣੀ ਨਦਰਿ ਨਿਹਾਲਿ ॥
गुर पूरे ते पाईऐ अपणी नदरि निहालि ॥

एते सिद्धगुरुतः प्राप्यन्ते, यदा ईश्वरः स्वस्य कृपाकटाक्षं ददाति।

ਕਰਮਿ ਪਰਾਪਤਿ ਤਿਸੁ ਹੋਵੈ ਜਿਸ ਨੋ ਹੋਇ ਦਇਆਲੁ ॥੧॥
करमि परापति तिसु होवै जिस नो होइ दइआलु ॥१॥

येभ्यः सः दयालुः, ते तस्य प्रसादं प्राप्नुयुः। ||१||

ਮੇਰੇ ਮਨ ਗੁਰ ਜੇਵਡੁ ਅਵਰੁ ਨ ਕੋਇ ॥
मेरे मन गुर जेवडु अवरु न कोइ ॥

गुरवः परं न विद्यते मम मनः |

ਦੂਜਾ ਥਾਉ ਨ ਕੋ ਸੁਝੈ ਗੁਰ ਮੇਲੇ ਸਚੁ ਸੋਇ ॥੧॥ ਰਹਾਉ ॥
दूजा थाउ न को सुझै गुर मेले सचु सोइ ॥१॥ रहाउ ॥

अन्यं स्थानं कल्पयितुं न शक्नोमि। गुरुः मां सत्येश्वरं मिलितुं नयति। ||१||विराम||

ਸਗਲ ਪਦਾਰਥ ਤਿਸੁ ਮਿਲੇ ਜਿਨਿ ਗੁਰੁ ਡਿਠਾ ਜਾਇ ॥
सगल पदारथ तिसु मिले जिनि गुरु डिठा जाइ ॥

गुरुदर्शनार्थं गच्छन्ति ये सर्वे निधिं प्राप्नुवन्ति।

ਗੁਰ ਚਰਣੀ ਜਿਨ ਮਨੁ ਲਗਾ ਸੇ ਵਡਭਾਗੀ ਮਾਇ ॥
गुर चरणी जिन मनु लगा से वडभागी माइ ॥

गुरुचरणसक्तचित्तो येषां ते महाभागाः मातः।

ਗੁਰੁ ਦਾਤਾ ਸਮਰਥੁ ਗੁਰੁ ਗੁਰੁ ਸਭ ਮਹਿ ਰਹਿਆ ਸਮਾਇ ॥
गुरु दाता समरथु गुरु गुरु सभ महि रहिआ समाइ ॥

गुरुः दाता गुरुः सर्वशक्तिमान् | गुरुः सर्वव्यापी, सर्वेषु समाहितः।

ਗੁਰੁ ਪਰਮੇਸਰੁ ਪਾਰਬ੍ਰਹਮੁ ਗੁਰੁ ਡੁਬਦਾ ਲਏ ਤਰਾਇ ॥੨॥
गुरु परमेसरु पारब्रहमु गुरु डुबदा लए तराइ ॥२॥

गुरुः परमेश्वरः परमेश्वरः। गुरुः उत्थापयति, मज्जितान् तारयति च। ||२||

ਕਿਤੁ ਮੁਖਿ ਗੁਰੁ ਸਾਲਾਹੀਐ ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ॥
कितु मुखि गुरु सालाहीऐ करण कारण समरथु ॥

गुरुं कथं स्तुविष्यामि कारणकारणं सर्वशक्तिमान्।

ਸੇ ਮਥੇ ਨਿਹਚਲ ਰਹੇ ਜਿਨ ਗੁਰਿ ਧਾਰਿਆ ਹਥੁ ॥
से मथे निहचल रहे जिन गुरि धारिआ हथु ॥

येषां ललाटेषु गुरुः हस्तं स्थापितवान् ते स्थिराः स्थिराः च तिष्ठन्ति।

ਗੁਰਿ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਪੀਆਲਿਆ ਜਨਮ ਮਰਨ ਕਾ ਪਥੁ ॥
गुरि अंम्रित नामु पीआलिआ जनम मरन का पथु ॥

गुरुना मां भगवतः नाम नामस्य अम्ब्रोसियल अमृते पिबितुं नेतवान्; जन्ममरणचक्रात् तेन मां मुक्तवान्।

ਗੁਰੁ ਪਰਮੇਸਰੁ ਸੇਵਿਆ ਭੈ ਭੰਜਨੁ ਦੁਖ ਲਥੁ ॥੩॥
गुरु परमेसरु सेविआ भै भंजनु दुख लथु ॥३॥

अहं गुरुं, पारमार्थिकं, भयनिवारकं, सेवयामि; मम दुःखं अपहृतम् अस्ति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430