श्री गुरु ग्रन्थ साहिबः

पुटः - 1002


ਗੁਰਿ ਮੰਤ੍ਰੁ ਅਵਖਧੁ ਨਾਮੁ ਦੀਨਾ ਜਨ ਨਾਨਕ ਸੰਕਟ ਜੋਨਿ ਨ ਪਾਇ ॥੫॥੨॥
गुरि मंत्रु अवखधु नामु दीना जन नानक संकट जोनि न पाइ ॥५॥२॥

गुरमन्त्रोषधेन भगवन्नाम भृत्यनानकेन धन्यः स पुनर्जन्मस्य पीडां न भुङ्क्ते। ||५||२||

ਰੇ ਨਰ ਇਨ ਬਿਧਿ ਪਾਰਿ ਪਰਾਇ ॥
रे नर इन बिधि पारि पराइ ॥

एवं प्रकारेण परं लङ्घयिष्यसि पुरुष ।

ਧਿਆਇ ਹਰਿ ਜੀਉ ਹੋਇ ਮਿਰਤਕੁ ਤਿਆਗਿ ਦੂਜਾ ਭਾਉ ॥ ਰਹਾਉ ਦੂਜਾ ॥੨॥੧੧॥
धिआइ हरि जीउ होइ मिरतकु तिआगि दूजा भाउ ॥ रहाउ दूजा ॥२॥११॥

ध्याय स्वप्रियं प्रभुं, जगतः कृते मृतः भव; द्वैतप्रेमस्य त्यागं कुरुत। ||द्वितीय विराम||२||११||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਬਾਹਰਿ ਢੂਢਨ ਤੇ ਛੂਟਿ ਪਰੇ ਗੁਰਿ ਘਰ ਹੀ ਮਾਹਿ ਦਿਖਾਇਆ ਥਾ ॥
बाहरि ढूढन ते छूटि परे गुरि घर ही माहि दिखाइआ था ॥

मया बहिः अन्वेषणं त्यक्तम्; गुरुणा दर्शितं यत् ईश्वरः मम स्वस्य हृदयस्य गृहस्य अन्तः अस्ति।

ਅਨਭਉ ਅਚਰਜ ਰੂਪੁ ਪ੍ਰਭ ਪੇਖਿਆ ਮੇਰਾ ਮਨੁ ਛੋਡਿ ਨ ਕਤਹੂ ਜਾਇਆ ਥਾ ॥੧॥
अनभउ अचरज रूपु प्रभ पेखिआ मेरा मनु छोडि न कतहू जाइआ था ॥१॥

अहं ईश्वरं दृष्टवान्, निर्भयः, अद्भुतसौन्दर्यस्य; मम मनः तं कदापि अन्यत्र गन्तुं न त्यक्ष्यति। ||१||

ਮਾਨਕੁ ਪਾਇਓ ਰੇ ਪਾਇਓ ਹਰਿ ਪੂਰਾ ਪਾਇਆ ਥਾ ॥
मानकु पाइओ रे पाइओ हरि पूरा पाइआ था ॥

मया मणिः लब्धः; मया सिद्धः प्रभुः प्राप्तः।

ਮੋਲਿ ਅਮੋਲੁ ਨ ਪਾਇਆ ਜਾਈ ਕਰਿ ਕਿਰਪਾ ਗੁਰੂ ਦਿਵਾਇਆ ਥਾ ॥੧॥ ਰਹਾਉ ॥
मोलि अमोलु न पाइआ जाई करि किरपा गुरू दिवाइआ था ॥१॥ रहाउ ॥

अमूल्यं मूल्यं प्राप्तुं न शक्यते; दयने गुरुः तत् प्रयच्छति। ||१||विराम||

ਅਦਿਸਟੁ ਅਗੋਚਰੁ ਪਾਰਬ੍ਰਹਮੁ ਮਿਲਿ ਸਾਧੂ ਅਕਥੁ ਕਥਾਇਆ ਥਾ ॥
अदिसटु अगोचरु पारब्रहमु मिलि साधू अकथु कथाइआ था ॥

परमेश्वरः अगोचरः अगाह्यः च अस्ति; पवित्रं साधुं मिलित्वा अहं अवाच्यभाषणं वदामि।

ਅਨਹਦ ਸਬਦੁ ਦਸਮ ਦੁਆਰਿ ਵਜਿਓ ਤਹ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਚੁਆਇਆ ਥਾ ॥੨॥
अनहद सबदु दसम दुआरि वजिओ तह अंम्रित नामु चुआइआ था ॥२॥

शबदस्य अप्रहृतः ध्वनिप्रवाहः दशमद्वारे स्पन्दते, प्रतिध्वनितुं च गच्छति; अम्ब्रोसियल नाम तत्र अधः स्रवति। ||२||

ਤੋਟਿ ਨਾਹੀ ਮਨਿ ਤ੍ਰਿਸਨਾ ਬੂਝੀ ਅਖੁਟ ਭੰਡਾਰ ਸਮਾਇਆ ਥਾ ॥
तोटि नाही मनि त्रिसना बूझी अखुट भंडार समाइआ था ॥

मम किमपि अभावः नास्ति; मम मनसः तृषिताः कामाः तृप्ताः भवन्ति। अक्षयः निधिः मम सत्तां प्रविष्टः अस्ति।

ਚਰਣ ਚਰਣ ਚਰਣ ਗੁਰ ਸੇਵੇ ਅਘੜੁ ਘੜਿਓ ਰਸੁ ਪਾਇਆ ਥਾ ॥੩॥
चरण चरण चरण गुर सेवे अघड़ु घड़िओ रसु पाइआ था ॥३॥

गुरोः पादपादपादं सेवयामि, अप्रबन्ध्यं च प्रबन्धयामि। मया लब्धः रसः, उदात्ततत्त्वम्। ||३||

ਸਹਜੇ ਆਵਾ ਸਹਜੇ ਜਾਵਾ ਸਹਜੇ ਮਨੁ ਖੇਲਾਇਆ ਥਾ ॥
सहजे आवा सहजे जावा सहजे मनु खेलाइआ था ॥

सहजतया अहम् आगच्छामि, सहजतया च गच्छामि; मम मनः सहजतया क्रीडति।

ਕਹੁ ਨਾਨਕ ਭਰਮੁ ਗੁਰਿ ਖੋਇਆ ਤਾ ਹਰਿ ਮਹਲੀ ਮਹਲੁ ਪਾਇਆ ਥਾ ॥੪॥੩॥੧੨॥
कहु नानक भरमु गुरि खोइआ ता हरि महली महलु पाइआ था ॥४॥३॥१२॥

नानकः वदति यदा गुरुः संशयं निष्कासयति तदा आत्मा वधूः भगवतः सान्निध्यस्य भवनं प्रविशति। ||४||३||१२||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਜਿਸਹਿ ਸਾਜਿ ਨਿਵਾਜਿਆ ਤਿਸਹਿ ਸਿਉ ਰੁਚ ਨਾਹਿ ॥
जिसहि साजि निवाजिआ तिसहि सिउ रुच नाहि ॥

यः त्वां सृष्ट्वा अलङ्कृतवान् तस्य प्रति भवतः प्रेम न भवति ।

ਆਨ ਰੂਤੀ ਆਨ ਬੋਈਐ ਫਲੁ ਨ ਫੂਲੈ ਤਾਹਿ ॥੧॥
आन रूती आन बोईऐ फलु न फूलै ताहि ॥१॥

ऋतुतः बहिः रोपितं बीजं न प्ररोहति; न पुष्पं फलं वा जनयति। ||१||

ਰੇ ਮਨ ਵਤ੍ਰ ਬੀਜਣ ਨਾਉ ॥
रे मन वत्र बीजण नाउ ॥

नाम बीजं रोपयितुं समयोऽयं मनसि ।

ਬੋਇ ਖੇਤੀ ਲਾਇ ਮਨੂਆ ਭਲੋ ਸਮਉ ਸੁਆਉ ॥੧॥ ਰਹਾਉ ॥
बोइ खेती लाइ मनूआ भलो समउ सुआउ ॥१॥ रहाउ ॥

मनः केन्द्रीक्रियताम्, एतत् सस्यं च संवर्धयतु; यथासमये एतत् भवतः प्रयोजनं कुरुत। ||१||विराम||

ਖੋਇ ਖਹੜਾ ਭਰਮੁ ਮਨ ਕਾ ਸਤਿਗੁਰ ਸਰਣੀ ਜਾਇ ॥
खोइ खहड़ा भरमु मन का सतिगुर सरणी जाइ ॥

मनसः हठं संशयं च निर्मूल्य सच्चिगुरुस्य अभयारण्यं गच्छतु।

ਕਰਮੁ ਜਿਸ ਕਉ ਧੁਰਹੁ ਲਿਖਿਆ ਸੋਈ ਕਾਰ ਕਮਾਇ ॥੨॥
करमु जिस कउ धुरहु लिखिआ सोई कार कमाइ ॥२॥

स एव तादृशं कर्म करोति, यस्य तादृशं पूर्वनिर्धारितं कर्म वर्तते। ||२||

ਭਾਉ ਲਾਗਾ ਗੋਬਿਦ ਸਿਉ ਘਾਲ ਪਾਈ ਥਾਇ ॥
भाउ लागा गोबिद सिउ घाल पाई थाइ ॥

सः जगत्पतिं प्रेम्णा पतति, तस्य प्रयत्नाः अनुमोदिताः भवन्ति ।

ਖੇਤਿ ਮੇਰੈ ਜੰਮਿਆ ਨਿਖੁਟਿ ਨ ਕਬਹੂ ਜਾਇ ॥੩॥
खेति मेरै जंमिआ निखुटि न कबहू जाइ ॥३॥

प्ररोहितं मम सस्यं न प्रयोज्यते कदाचन । ||३||

ਪਾਇਆ ਅਮੋਲੁ ਪਦਾਰਥੋ ਛੋਡਿ ਨ ਕਤਹੂ ਜਾਇ ॥
पाइआ अमोलु पदारथो छोडि न कतहू जाइ ॥

अमूल्यं धनं मया लब्धं यत् मां न त्यक्ष्यति न च कुत्रापि गमिष्यति ।

ਕਹੁ ਨਾਨਕ ਸੁਖੁ ਪਾਇਆ ਤ੍ਰਿਪਤਿ ਰਹੇ ਆਘਾਇ ॥੪॥੪॥੧੩॥
कहु नानक सुखु पाइआ त्रिपति रहे आघाइ ॥४॥४॥१३॥

नानकः वदति, मया शान्तिः प्राप्ता; अहं तुष्टः पूर्णः च अस्मि। ||४||४||१३||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਫੂਟੋ ਆਂਡਾ ਭਰਮ ਕਾ ਮਨਹਿ ਭਇਓ ਪਰਗਾਸੁ ॥
फूटो आंडा भरम का मनहि भइओ परगासु ॥

संशयस्य अण्डं स्फुटितम् अस्ति; मम मनः प्रबुद्धम् अस्ति।

ਕਾਟੀ ਬੇਰੀ ਪਗਹ ਤੇ ਗੁਰਿ ਕੀਨੀ ਬੰਦਿ ਖਲਾਸੁ ॥੧॥
काटी बेरी पगह ते गुरि कीनी बंदि खलासु ॥१॥

गुरवे मम पादयोः शृङ्खलाः विच्छिन्नाः, मुक्ताः च मां। ||१||

ਆਵਣ ਜਾਣੁ ਰਹਿਓ ॥
आवण जाणु रहिओ ॥

पुनर्जन्मनि मम आगमनं च समाप्तम्।

ਤਪਤ ਕੜਾਹਾ ਬੁਝਿ ਗਇਆ ਗੁਰਿ ਸੀਤਲ ਨਾਮੁ ਦੀਓ ॥੧॥ ਰਹਾਉ ॥
तपत कड़ाहा बुझि गइआ गुरि सीतल नामु दीओ ॥१॥ रहाउ ॥

क्वथमानः कड़ाही शीतलः अभवत्; गुरुणा शीतकरणं शान्तं नाम भगवतः नाम मम आशीर्वादं दत्तवान्। ||१||विराम||

ਜਬ ਤੇ ਸਾਧੂ ਸੰਗੁ ਭਇਆ ਤਉ ਛੋਡਿ ਗਏ ਨਿਗਹਾਰ ॥
जब ते साधू संगु भइआ तउ छोडि गए निगहार ॥

यदा अहं पवित्रसङ्घस्य साधसंगतस्य सदस्यः अभवम् तदा आरभ्य ये मां दृष्टिपातं कुर्वन्ति स्म ते गतवन्तः।

ਜਿਸ ਕੀ ਅਟਕ ਤਿਸ ਤੇ ਛੁਟੀ ਤਉ ਕਹਾ ਕਰੈ ਕੋਟਵਾਰ ॥੨॥
जिस की अटक तिस ते छुटी तउ कहा करै कोटवार ॥२॥

यः मां बद्धवान्, सः मां मुक्तवान्; इदानीं मृत्योः प्रहरी मम किं कर्तुं शक्नोति? ||२||

ਚੂਕਾ ਭਾਰਾ ਕਰਮ ਕਾ ਹੋਏ ਨਿਹਕਰਮਾ ॥
चूका भारा करम का होए निहकरमा ॥

मम कर्मभारः अपहृतः, अहम् अधुना कर्मविहीनः अस्मि ।

ਸਾਗਰ ਤੇ ਕੰਢੈ ਚੜੇ ਗੁਰਿ ਕੀਨੇ ਧਰਮਾ ॥੩॥
सागर ते कंढै चड़े गुरि कीने धरमा ॥३॥

अहं जगत्-सागरं लङ्घयित्वा, परं तीरं प्राप्तवान्; गुरुणा मां एतेन धर्मेण आशीर्वादः दत्तः। ||३||

ਸਚੁ ਥਾਨੁ ਸਚੁ ਬੈਠਕਾ ਸਚੁ ਸੁਆਉ ਬਣਾਇਆ ॥
सचु थानु सचु बैठका सचु सुआउ बणाइआ ॥

सत्यं मम स्थानं, सत्यं च मम आसनम्; सत्यं मया मम जीवनस्य उद्देश्यं कृतम्।

ਸਚੁ ਪੂੰਜੀ ਸਚੁ ਵਖਰੋ ਨਾਨਕ ਘਰਿ ਪਾਇਆ ॥੪॥੫॥੧੪॥
सचु पूंजी सचु वखरो नानक घरि पाइआ ॥४॥५॥१४॥

सत्यं मम राजधानी, सत्यं च मालवस्तु, यत् नानकेन हृदयस्य गृहे स्थापितं। ||४||५||१४||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430