गुरमन्त्रोषधेन भगवन्नाम भृत्यनानकेन धन्यः स पुनर्जन्मस्य पीडां न भुङ्क्ते। ||५||२||
एवं प्रकारेण परं लङ्घयिष्यसि पुरुष ।
ध्याय स्वप्रियं प्रभुं, जगतः कृते मृतः भव; द्वैतप्रेमस्य त्यागं कुरुत। ||द्वितीय विराम||२||११||
मारू, पंचम मेहलः १.
मया बहिः अन्वेषणं त्यक्तम्; गुरुणा दर्शितं यत् ईश्वरः मम स्वस्य हृदयस्य गृहस्य अन्तः अस्ति।
अहं ईश्वरं दृष्टवान्, निर्भयः, अद्भुतसौन्दर्यस्य; मम मनः तं कदापि अन्यत्र गन्तुं न त्यक्ष्यति। ||१||
मया मणिः लब्धः; मया सिद्धः प्रभुः प्राप्तः।
अमूल्यं मूल्यं प्राप्तुं न शक्यते; दयने गुरुः तत् प्रयच्छति। ||१||विराम||
परमेश्वरः अगोचरः अगाह्यः च अस्ति; पवित्रं साधुं मिलित्वा अहं अवाच्यभाषणं वदामि।
शबदस्य अप्रहृतः ध्वनिप्रवाहः दशमद्वारे स्पन्दते, प्रतिध्वनितुं च गच्छति; अम्ब्रोसियल नाम तत्र अधः स्रवति। ||२||
मम किमपि अभावः नास्ति; मम मनसः तृषिताः कामाः तृप्ताः भवन्ति। अक्षयः निधिः मम सत्तां प्रविष्टः अस्ति।
गुरोः पादपादपादं सेवयामि, अप्रबन्ध्यं च प्रबन्धयामि। मया लब्धः रसः, उदात्ततत्त्वम्। ||३||
सहजतया अहम् आगच्छामि, सहजतया च गच्छामि; मम मनः सहजतया क्रीडति।
नानकः वदति यदा गुरुः संशयं निष्कासयति तदा आत्मा वधूः भगवतः सान्निध्यस्य भवनं प्रविशति। ||४||३||१२||
मारू, पंचम मेहलः १.
यः त्वां सृष्ट्वा अलङ्कृतवान् तस्य प्रति भवतः प्रेम न भवति ।
ऋतुतः बहिः रोपितं बीजं न प्ररोहति; न पुष्पं फलं वा जनयति। ||१||
नाम बीजं रोपयितुं समयोऽयं मनसि ।
मनः केन्द्रीक्रियताम्, एतत् सस्यं च संवर्धयतु; यथासमये एतत् भवतः प्रयोजनं कुरुत। ||१||विराम||
मनसः हठं संशयं च निर्मूल्य सच्चिगुरुस्य अभयारण्यं गच्छतु।
स एव तादृशं कर्म करोति, यस्य तादृशं पूर्वनिर्धारितं कर्म वर्तते। ||२||
सः जगत्पतिं प्रेम्णा पतति, तस्य प्रयत्नाः अनुमोदिताः भवन्ति ।
प्ररोहितं मम सस्यं न प्रयोज्यते कदाचन । ||३||
अमूल्यं धनं मया लब्धं यत् मां न त्यक्ष्यति न च कुत्रापि गमिष्यति ।
नानकः वदति, मया शान्तिः प्राप्ता; अहं तुष्टः पूर्णः च अस्मि। ||४||४||१३||
मारू, पंचम मेहलः १.
संशयस्य अण्डं स्फुटितम् अस्ति; मम मनः प्रबुद्धम् अस्ति।
गुरवे मम पादयोः शृङ्खलाः विच्छिन्नाः, मुक्ताः च मां। ||१||
पुनर्जन्मनि मम आगमनं च समाप्तम्।
क्वथमानः कड़ाही शीतलः अभवत्; गुरुणा शीतकरणं शान्तं नाम भगवतः नाम मम आशीर्वादं दत्तवान्। ||१||विराम||
यदा अहं पवित्रसङ्घस्य साधसंगतस्य सदस्यः अभवम् तदा आरभ्य ये मां दृष्टिपातं कुर्वन्ति स्म ते गतवन्तः।
यः मां बद्धवान्, सः मां मुक्तवान्; इदानीं मृत्योः प्रहरी मम किं कर्तुं शक्नोति? ||२||
मम कर्मभारः अपहृतः, अहम् अधुना कर्मविहीनः अस्मि ।
अहं जगत्-सागरं लङ्घयित्वा, परं तीरं प्राप्तवान्; गुरुणा मां एतेन धर्मेण आशीर्वादः दत्तः। ||३||
सत्यं मम स्थानं, सत्यं च मम आसनम्; सत्यं मया मम जीवनस्य उद्देश्यं कृतम्।
सत्यं मम राजधानी, सत्यं च मालवस्तु, यत् नानकेन हृदयस्य गृहे स्थापितं। ||४||५||१४||
मारू, पंचम मेहलः १.