श्री गुरु ग्रन्थ साहिबः

पुटः - 15


ਨਾਨਕ ਕਾਗਦ ਲਖ ਮਣਾ ਪੜਿ ਪੜਿ ਕੀਚੈ ਭਾਉ ॥
नानक कागद लख मणा पड़ि पड़ि कीचै भाउ ॥

हे नानक, यदि मम शतसहस्राणि कागदराशिः स्यात्, यदि च अहं पठितुं पठितुं च भगवत्प्रेमम् आलिंगयिष्यामि।

ਮਸੂ ਤੋਟਿ ਨ ਆਵਈ ਲੇਖਣਿ ਪਉਣੁ ਚਲਾਉ ॥
मसू तोटि न आवई लेखणि पउणु चलाउ ॥

यदि च मसिः कदापि मां विफलं न करिष्यति, यदि च मम लेखनी वायुवत् गन्तुं समर्था स्यात्

ਲੇਖੈ ਬੋਲਣੁ ਬੋਲਣਾ ਲੇਖੈ ਖਾਣਾ ਖਾਉ ॥
लेखै बोलणु बोलणा लेखै खाणा खाउ ॥

यथापूर्वनिर्धारितं जनाः स्ववचनं वदन्ति। यथापूर्वनिर्धारितं ते स्वभोजनं सेवन्ते।

ਲੇਖੈ ਵਾਟ ਚਲਾਈਆ ਲੇਖੈ ਸੁਣਿ ਵੇਖਾਉ ॥
लेखै वाट चलाईआ लेखै सुणि वेखाउ ॥

यथा पूर्वनिर्धारितं, ते मार्गे गच्छन्ति। यथापूर्वविहितं पश्यन्ति शृण्वन्ति च।

ਲੇਖੈ ਸਾਹ ਲਵਾਈਅਹਿ ਪੜੇ ਕਿ ਪੁਛਣ ਜਾਉ ॥੧॥
लेखै साह लवाईअहि पड़े कि पुछण जाउ ॥१॥

यथापूर्वनिर्धारितं ते निःश्वासं आकर्षयन्ति। किमर्थं गत्वा पण्डितान् पृच्छामि इति । ||१||

ਬਾਬਾ ਮਾਇਆ ਰਚਨਾ ਧੋਹੁ ॥
बाबा माइआ रचना धोहु ॥

हे बाब माया तेजः वञ्चकम्।

ਅੰਧੈ ਨਾਮੁ ਵਿਸਾਰਿਆ ਨਾ ਤਿਸੁ ਏਹ ਨ ਓਹੁ ॥੧॥ ਰਹਾਉ ॥
अंधै नामु विसारिआ ना तिसु एह न ओहु ॥१॥ रहाउ ॥

अन्धः नाम विस्मृतवान्; सः लिम्बो अस्ति, न अत्र न तत्र। ||१||विराम||

ਜੀਵਣ ਮਰਣਾ ਜਾਇ ਕੈ ਏਥੈ ਖਾਜੈ ਕਾਲਿ ॥
जीवण मरणा जाइ कै एथै खाजै कालि ॥

जन्ममरणं च सर्वेषां जायते। अत्र सर्वं मृत्युना भक्षितं भवति।

ਜਿਥੈ ਬਹਿ ਸਮਝਾਈਐ ਤਿਥੈ ਕੋਇ ਨ ਚਲਿਓ ਨਾਲਿ ॥
जिथै बहि समझाईऐ तिथै कोइ न चलिओ नालि ॥

उपविश्य लेखान् परीक्षते, तत्र यत्र कोऽपि कस्यचित् सह न गच्छति।

ਰੋਵਣ ਵਾਲੇ ਜੇਤੜੇ ਸਭਿ ਬੰਨਹਿ ਪੰਡ ਪਰਾਲਿ ॥੨॥
रोवण वाले जेतड़े सभि बंनहि पंड परालि ॥२॥

ये रोदन्ति विलपन्ति च ते सर्वे तृणपुञ्जान् बध्नन्ति स्म । ||२||

ਸਭੁ ਕੋ ਆਖੈ ਬਹੁਤੁ ਬਹੁਤੁ ਘਟਿ ਨ ਆਖੈ ਕੋਇ ॥
सभु को आखै बहुतु बहुतु घटि न आखै कोइ ॥

सर्वे वदन्ति यत् ईश्वरः महान् महान् अस्ति। न कश्चित् तं न्यूनतया आह्वयति।

ਕੀਮਤਿ ਕਿਨੈ ਨ ਪਾਈਆ ਕਹਣਿ ਨ ਵਡਾ ਹੋਇ ॥
कीमति किनै न पाईआ कहणि न वडा होइ ॥

तस्य मूल्यस्य अनुमानं कोऽपि कर्तुं न शक्नोति। तस्य वाक्येन तस्य माहात्म्यं न वर्धते।

ਸਾਚਾ ਸਾਹਬੁ ਏਕੁ ਤੂ ਹੋਰਿ ਜੀਆ ਕੇਤੇ ਲੋਅ ॥੩॥
साचा साहबु एकु तू होरि जीआ केते लोअ ॥३॥

त्वमेवैकं सत्येश्वरं सर्वभूतानां, एतावता लोकानां स्वामी च। ||३||

ਨੀਚਾ ਅੰਦਰਿ ਨੀਚ ਜਾਤਿ ਨੀਚੀ ਹੂ ਅਤਿ ਨੀਚੁ ॥
नीचा अंदरि नीच जाति नीची हू अति नीचु ॥

नानकः निम्नवर्गस्य अधमस्य, नीचस्य अत्यन्तं नीचस्य च सङ्गतिं अन्वेषयति।

ਨਾਨਕੁ ਤਿਨ ਕੈ ਸੰਗਿ ਸਾਥਿ ਵਡਿਆ ਸਿਉ ਕਿਆ ਰੀਸ ॥
नानकु तिन कै संगि साथि वडिआ सिउ किआ रीस ॥

किमर्थं महता सह स्पर्धां कर्तुं प्रयतेत ?

ਜਿਥੈ ਨੀਚ ਸਮਾਲੀਅਨਿ ਤਿਥੈ ਨਦਰਿ ਤੇਰੀ ਬਖਸੀਸ ॥੪॥੩॥
जिथै नीच समालीअनि तिथै नदरि तेरी बखसीस ॥४॥३॥

यस्मिन् स्थाने नीचानां पालनं भवति-तत्र भवतः प्रसाददृष्ट्या आशीर्वादाः वर्षन्ति। ||४||३||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਲਬੁ ਕੁਤਾ ਕੂੜੁ ਚੂਹੜਾ ਠਗਿ ਖਾਧਾ ਮੁਰਦਾਰੁ ॥
लबु कुता कूड़ु चूहड़ा ठगि खाधा मुरदारु ॥

लोभः श्वः अस्ति; मिथ्यात्वं मलिनः वीथि-मार्जकः अस्ति। वञ्चनं सड़्गशवभक्षणम्।

ਪਰ ਨਿੰਦਾ ਪਰ ਮਲੁ ਮੁਖ ਸੁਧੀ ਅਗਨਿ ਕ੍ਰੋਧੁ ਚੰਡਾਲੁ ॥
पर निंदा पर मलु मुख सुधी अगनि क्रोधु चंडालु ॥

परस्य निन्दनं परस्य मलिनतां स्वस्य मुखस्य अन्तः स्थापनम् अस्ति। क्रोधाग्निः बहिष्कृतः यः श्मशाने मृतशरीराणि दहति।

ਰਸ ਕਸ ਆਪੁ ਸਲਾਹਣਾ ਏ ਕਰਮ ਮੇਰੇ ਕਰਤਾਰ ॥੧॥
रस कस आपु सलाहणा ए करम मेरे करतार ॥१॥

एतेषु रसस्वादेषु गृहीतोऽस्मि स्वाभिमानप्रशंसौ च । एतानि कर्माणि मम प्रजापति! ||१||

ਬਾਬਾ ਬੋਲੀਐ ਪਤਿ ਹੋਇ ॥
बाबा बोलीऐ पति होइ ॥

हे बाब केवलं तदेव वद यत् ते गौरवं जनयिष्यति।

ਊਤਮ ਸੇ ਦਰਿ ਊਤਮ ਕਹੀਅਹਿ ਨੀਚ ਕਰਮ ਬਹਿ ਰੋਇ ॥੧॥ ਰਹਾਉ ॥
ऊतम से दरि ऊतम कहीअहि नीच करम बहि रोइ ॥१॥ रहाउ ॥

ते एव भद्राः, ये भगवद्द्वारे सद्विचारिताः। कुकर्मयुक्ताः केवलं उपविश्य रोदितुम् अर्हन्ति। ||१||विराम||

ਰਸੁ ਸੁਇਨਾ ਰਸੁ ਰੁਪਾ ਕਾਮਣਿ ਰਸੁ ਪਰਮਲ ਕੀ ਵਾਸੁ ॥
रसु सुइना रसु रुपा कामणि रसु परमल की वासु ॥

सुवर्णरजतसुखानि स्त्रीसुखानि चन्दनगन्धसुखानि च ।

ਰਸੁ ਘੋੜੇ ਰਸੁ ਸੇਜਾ ਮੰਦਰ ਰਸੁ ਮੀਠਾ ਰਸੁ ਮਾਸੁ ॥
रसु घोड़े रसु सेजा मंदर रसु मीठा रसु मासु ॥

अश्वसुखं प्रासादे मृदुशय्यासुखं मधुरभोजनसुखं हृदयभोजनसुखं च

ਏਤੇ ਰਸ ਸਰੀਰ ਕੇ ਕੈ ਘਟਿ ਨਾਮ ਨਿਵਾਸੁ ॥੨॥
एते रस सरीर के कै घटि नाम निवासु ॥२॥

-मनुष्यशरीरस्य एते भोगाः एतावन्तः सन्ति; कथं नाम भगवतः नाम हृदि निवासं लभेत्। ||२||

ਜਿਤੁ ਬੋਲਿਐ ਪਤਿ ਪਾਈਐ ਸੋ ਬੋਲਿਆ ਪਰਵਾਣੁ ॥
जितु बोलिऐ पति पाईऐ सो बोलिआ परवाणु ॥

तानि वचनानि ग्राह्यानि, ये उक्ते सति गौरवं जनयन्ति।

ਫਿਕਾ ਬੋਲਿ ਵਿਗੁਚਣਾ ਸੁਣਿ ਮੂਰਖ ਮਨ ਅਜਾਣ ॥
फिका बोलि विगुचणा सुणि मूरख मन अजाण ॥

कठोरवाक्यानि केवलं दुःखं आनयन्ति। शृणु हे मूढमज्ञानमनो!

ਜੋ ਤਿਸੁ ਭਾਵਹਿ ਸੇ ਭਲੇ ਹੋਰਿ ਕਿ ਕਹਣ ਵਖਾਣ ॥੩॥
जो तिसु भावहि से भले होरि कि कहण वखाण ॥३॥

ये तस्य प्रियाः सन्ति ते भद्राः। किमन्यत् वाच्यम् । ||३||

ਤਿਨ ਮਤਿ ਤਿਨ ਪਤਿ ਤਿਨ ਧਨੁ ਪਲੈ ਜਿਨ ਹਿਰਦੈ ਰਹਿਆ ਸਮਾਇ ॥
तिन मति तिन पति तिन धनु पलै जिन हिरदै रहिआ समाइ ॥

प्रज्ञा मानं धनं च अङ्के येषां हृदयं भगवता व्याप्तं तिष्ठति।

ਤਿਨ ਕਾ ਕਿਆ ਸਾਲਾਹਣਾ ਅਵਰ ਸੁਆਲਿਉ ਕਾਇ ॥
तिन का किआ सालाहणा अवर सुआलिउ काइ ॥

तेभ्यः का स्तुतिः कर्तुं शक्यते ? तेभ्यः अन्ये के के अलङ्काराः प्रदातुं शक्यन्ते ?

ਨਾਨਕ ਨਦਰੀ ਬਾਹਰੇ ਰਾਚਹਿ ਦਾਨਿ ਨ ਨਾਇ ॥੪॥੪॥
नानक नदरी बाहरे राचहि दानि न नाइ ॥४॥४॥

हे नानक, येषां भगवतः प्रसाददृष्टिः नास्ति, ते न दानं न भगवतः नाम पोषयन्ति। ||४||४||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਅਮਲੁ ਗਲੋਲਾ ਕੂੜ ਕਾ ਦਿਤਾ ਦੇਵਣਹਾਰਿ ॥
अमलु गलोला कूड़ का दिता देवणहारि ॥

महादाना मिथ्यात्वस्य मादकं औषधं दत्तम्।

ਮਤੀ ਮਰਣੁ ਵਿਸਾਰਿਆ ਖੁਸੀ ਕੀਤੀ ਦਿਨ ਚਾਰਿ ॥
मती मरणु विसारिआ खुसी कीती दिन चारि ॥

जनाः मत्ताः सन्ति; ते मृत्युं विस्मृतवन्तः, कतिपयान् दिनानि च विनोदं कुर्वन्ति।

ਸਚੁ ਮਿਲਿਆ ਤਿਨ ਸੋਫੀਆ ਰਾਖਣ ਕਉ ਦਰਵਾਰੁ ॥੧॥
सचु मिलिआ तिन सोफीआ राखण कउ दरवारु ॥१॥

ये मादकद्रव्याणि न प्रयुञ्जते ते सत्याः; ते भगवतः प्राङ्गणे निवसन्ति। ||१||

ਨਾਨਕ ਸਾਚੇ ਕਉ ਸਚੁ ਜਾਣੁ ॥
नानक साचे कउ सचु जाणु ॥

सत्यं भगवन्तं विद्धि नानक ।

ਜਿਤੁ ਸੇਵਿਐ ਸੁਖੁ ਪਾਈਐ ਤੇਰੀ ਦਰਗਹ ਚਲੈ ਮਾਣੁ ॥੧॥ ਰਹਾਉ ॥
जितु सेविऐ सुखु पाईऐ तेरी दरगह चलै माणु ॥१॥ रहाउ ॥

तस्य सेवां कृत्वा शान्तिः प्राप्यते; त्वं तस्य प्राङ्गणं गौरवपूर्वकं गमिष्यसि। ||१||विराम||

ਸਚੁ ਸਰਾ ਗੁੜ ਬਾਹਰਾ ਜਿਸੁ ਵਿਚਿ ਸਚਾ ਨਾਉ ॥
सचु सरा गुड़ बाहरा जिसु विचि सचा नाउ ॥

सत्यस्य मद्यं गुडात् किण्वनं न भवति। तस्य अन्तः सत्यं नाम समाहितम् अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430