श्री गुरु ग्रन्थ साहिबः

पुटः - 1307


ਕਾਨੜਾ ਮਹਲਾ ੫ ਘਰੁ ੧੦ ॥
कानड़ा महला ५ घरु १० ॥

कानरा, पंचम मेहल, दशम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਐਸੋ ਦਾਨੁ ਦੇਹੁ ਜੀ ਸੰਤਹੁ ਜਾਤ ਜੀਉ ਬਲਿਹਾਰਿ ॥
ऐसो दानु देहु जी संतहु जात जीउ बलिहारि ॥

तत् आशीर्वादं देहि मे प्रिय सन्त, यस्य मम आत्मा बलिदानं स्यात्।

ਮਾਨ ਮੋਹੀ ਪੰਚ ਦੋਹੀ ਉਰਝਿ ਨਿਕਟਿ ਬਸਿਓ ਤਾਕੀ ਸਰਨਿ ਸਾਧੂਆ ਦੂਤ ਸੰਗੁ ਨਿਵਾਰਿ ॥੧॥ ਰਹਾਉ ॥
मान मोही पंच दोही उरझि निकटि बसिओ ताकी सरनि साधूआ दूत संगु निवारि ॥१॥ रहाउ ॥

अभिमानप्रलोभितः पञ्चचौरैः फसितः लुण्ठितः अद्यापि तेषां समीपे निवससि । अहं पवित्रस्य अभयारण्यम् आगतः, तेषां राक्षसानां सङ्गात् अहं मुक्तः अभवम् । ||१||विराम||

ਕੋਟਿ ਜਨਮ ਜੋਨਿ ਭ੍ਰਮਿਓ ਹਾਰਿ ਪਰਿਓ ਦੁਆਰਿ ॥੧॥
कोटि जनम जोनि भ्रमिओ हारि परिओ दुआरि ॥१॥

अहं कोटिकोटिजीवनानि अवताराणि च भ्रमितवान्। अहम् एतावत् अतीव श्रान्तः अस्मि - अहं ईश्वरस्य द्वारे पतितः अस्मि। ||१||

ਕਿਰਪਾ ਗੋਬਿੰਦ ਭਈ ਮਿਲਿਓ ਨਾਮੁ ਅਧਾਰੁ ॥
किरपा गोबिंद भई मिलिओ नामु अधारु ॥

विश्वेश्वरः मयि दयालुः अभवत्; तेन नाम समर्थनेन मम आशीर्वादः दत्तः।

ਦੁਲਭ ਜਨਮੁ ਸਫਲੁ ਨਾਨਕ ਭਵ ਉਤਾਰਿ ਪਾਰਿ ॥੨॥੧॥੪੫॥
दुलभ जनमु सफलु नानक भव उतारि पारि ॥२॥१॥४५॥

एतत् बहुमूल्यं मानवजीवनं फलप्रदं समृद्धं च जातम्; नानक, अहं भयावहं जगत्-सागरं पारं नीतः अस्मि। ||२||१||४५||

ਕਾਨੜਾ ਮਹਲਾ ੫ ਘਰੁ ੧੧ ॥
कानड़ा महला ५ घरु ११ ॥

कानरा, पञ्चम मेहल, एकादश सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਹਜ ਸੁਭਾਏ ਆਪਨ ਆਏ ॥
सहज सुभाए आपन आए ॥

सः एव मम समीपम् आगतः, स्वस्य स्वाभाविकरीत्या।

ਕਛੂ ਨ ਜਾਨੌ ਕਛੂ ਦਿਖਾਏ ॥
कछू न जानौ कछू दिखाए ॥

अहं किमपि न जानामि, न च किमपि दर्शयामि।

ਪ੍ਰਭੁ ਮਿਲਿਓ ਸੁਖ ਬਾਲੇ ਭੋਲੇ ॥੧॥ ਰਹਾਉ ॥
प्रभु मिलिओ सुख बाले भोले ॥१॥ रहाउ ॥

अहं निर्दोषविश्वासेन ईश्वरं मिलितवान्, सः च मां शान्तिपूर्वकं आशीर्वादं दत्तवान्। ||१||विराम||

ਸੰਜੋਗਿ ਮਿਲਾਏ ਸਾਧ ਸੰਗਾਏ ॥
संजोगि मिलाए साध संगाए ॥

मम दैवस्य सौभाग्येन अहं साधसंगतस्य पवित्रसङ्घस्य सदस्यः अभवम्।

ਕਤਹੂ ਨ ਜਾਏ ਘਰਹਿ ਬਸਾਏ ॥
कतहू न जाए घरहि बसाए ॥

अहं कुत्रापि बहिः न गच्छामि; अहं स्वगृहे निवसति।

ਗੁਨ ਨਿਧਾਨੁ ਪ੍ਰਗਟਿਓ ਇਹ ਚੋਲੈ ॥੧॥
गुन निधानु प्रगटिओ इह चोलै ॥१॥

अस्मिन् देहवस्त्रे ईश्वरः गुणनिधिः प्रकाशितः अस्ति। ||१||

ਚਰਨ ਲੁਭਾਏ ਆਨ ਤਜਾਏ ॥
चरन लुभाए आन तजाए ॥

अहं तस्य पादयोः प्रेम्णा पतितः; अन्यत् सर्वं मया त्यक्तम्।

ਥਾਨ ਥਨਾਏ ਸਰਬ ਸਮਾਏ ॥
थान थनाए सरब समाए ॥

स्थानान्तरेष्वन्तरेषु च सः सर्वव्यापकः।

ਰਸਕਿ ਰਸਕਿ ਨਾਨਕੁ ਗੁਨ ਬੋਲੈ ॥੨॥੧॥੪੬॥
रसकि रसकि नानकु गुन बोलै ॥२॥१॥४६॥

प्रेम्णा आनन्देन उत्साहेन च नानकः स्वस्य स्तुतिं वदति। ||२||१||४६||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਗੋਬਿੰਦ ਠਾਕੁਰ ਮਿਲਨ ਦੁਰਾੲਂੀ ॥
गोबिंद ठाकुर मिलन दुराइीं ॥

विश्वेश्वरस्य मम भगवतः गुरुस्य च मिलनं तावत् कठिनम् अस्ति।

ਪਰਮਿਤਿ ਰੂਪੁ ਅਗੰਮ ਅਗੋਚਰ ਰਹਿਓ ਸਰਬ ਸਮਾਈ ॥੧॥ ਰਹਾਉ ॥
परमिति रूपु अगंम अगोचर रहिओ सरब समाई ॥१॥ रहाउ ॥

तस्य रूपं अप्रमेयम्, दुर्गमं, अगाधं च अस्ति; सः सर्वत्र सर्वव्यापी अस्ति। ||१||विराम||

ਕਹਨਿ ਭਵਨਿ ਨਾਹੀ ਪਾਇਓ ਪਾਇਓ ਅਨਿਕ ਉਕਤਿ ਚਤੁਰਾਈ ॥੧॥
कहनि भवनि नाही पाइओ पाइओ अनिक उकति चतुराई ॥१॥

भाषया भ्रमणेन च किमपि न लभ्यते; न किमपि चतुरयुक्तिभिः यन्त्रैः च लभ्यते। ||१||

ਜਤਨ ਜਤਨ ਅਨਿਕ ਉਪਾਵ ਰੇ ਤਉ ਮਿਲਿਓ ਜਉ ਕਿਰਪਾਈ ॥
जतन जतन अनिक उपाव रे तउ मिलिओ जउ किरपाई ॥

जनाः सर्वविधं प्रयतन्ते, परन्तु भगवता केवलं तदा एव मिलति यदा सः स्वस्य दयां करोति ।

ਪ੍ਰਭੂ ਦਇਆਰ ਕ੍ਰਿਪਾਰ ਕ੍ਰਿਪਾ ਨਿਧਿ ਜਨ ਨਾਨਕ ਸੰਤ ਰੇਨਾਈ ॥੨॥੨॥੪੭॥
प्रभू दइआर क्रिपार क्रिपा निधि जन नानक संत रेनाई ॥२॥२॥४७॥

ईश्वरः दयालुः दयालुः च, दयायाः निधिः; सेवकः नानकः सन्तपादरजः | ||२||२||४७||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਮਾਈ ਸਿਮਰਤ ਰਾਮ ਰਾਮ ਰਾਮ ॥
माई सिमरत राम राम राम ॥

रामं रामं रामं च मातः ध्यायामि ।

ਪ੍ਰਭ ਬਿਨਾ ਨਾਹੀ ਹੋਰੁ ॥
प्रभ बिना नाही होरु ॥

ईश्वरं विना अन्यः सर्वथा नास्ति।

ਚਿਤਵਉ ਚਰਨਾਰਬਿੰਦ ਸਾਸਨ ਨਿਸਿ ਭੋਰ ॥੧॥ ਰਹਾਉ ॥
चितवउ चरनारबिंद सासन निसि भोर ॥१॥ रहाउ ॥

तस्य पादाम्बुजं स्मरामि प्रत्येकं निःश्वासेन रात्रौ दिवा च। ||१||विराम||

ਲਾਇ ਪ੍ਰੀਤਿ ਕੀਨ ਆਪਨ ਤੂਟਤ ਨਹੀ ਜੋਰੁ ॥
लाइ प्रीति कीन आपन तूटत नही जोरु ॥

सः मां प्रेम्णा स्वकीयं करोति; तस्य सह मम संयोगः कदापि न भग्नः भविष्यति।

ਪ੍ਰਾਨ ਮਨੁ ਧਨੁ ਸਰਬਸੁੋ ਹਰਿ ਗੁਨ ਨਿਧੇ ਸੁਖ ਮੋਰ ॥੧॥
प्रान मनु धनु सरबसुो हरि गुन निधे सुख मोर ॥१॥

स मम प्राणा मनः धनं सर्वं च। भगवान् गुणशान्तिनिधिः | ||१||

ਈਤ ਊਤ ਰਾਮ ਪੂਰਨੁ ਨਿਰਖਤ ਰਿਦ ਖੋਰਿ ॥
ईत ऊत राम पूरनु निरखत रिद खोरि ॥

इह परं च भगवता सम्यक् व्याप्तः; सः हृदयस्य अन्तः गभीरं दृश्यते।

ਸੰਤ ਸਰਨ ਤਰਨ ਨਾਨਕ ਬਿਨਸਿਓ ਦੁਖੁ ਘੋਰ ॥੨॥੩॥੪੮॥
संत सरन तरन नानक बिनसिओ दुखु घोर ॥२॥३॥४८॥

सन्तानाम् अभयारण्ये अहं पारं नीतः अस्मि; नानक घोरं वेदना हृता । ||२||३||४८||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਜਨ ਕੋ ਪ੍ਰਭੁ ਸੰਗੇ ਅਸਨੇਹੁ ॥
जन को प्रभु संगे असनेहु ॥

ईश्वरस्य विनयशीलः सेवकः तस्य प्रेम्णि अस्ति।

ਸਾਜਨੋ ਤੂ ਮੀਤੁ ਮੇਰਾ ਗ੍ਰਿਹਿ ਤੇਰੈ ਸਭੁ ਕੇਹੁ ॥੧॥ ਰਹਾਉ ॥
साजनो तू मीतु मेरा ग्रिहि तेरै सभु केहु ॥१॥ रहाउ ॥

त्वं मम मित्रं, मम अत्यन्तं परममित्रः; सर्वं भवतः गृहे अस्ति। ||१||विराम||

ਮਾਨੁ ਮਾਂਗਉ ਤਾਨੁ ਮਾਂਗਉ ਧਨੁ ਲਖਮੀ ਸੁਤ ਦੇਹ ॥੧॥
मानु मांगउ तानु मांगउ धनु लखमी सुत देह ॥१॥

मानं याचयामि, बलं याचयामि; धनसम्पत्त्या सन्तानं च मां प्रयच्छ । ||१||

ਮੁਕਤਿ ਜੁਗਤਿ ਭੁਗਤਿ ਪੂਰਨ ਪਰਮਾਨੰਦ ਪਰਮ ਨਿਧਾਨ ॥
मुकति जुगति भुगति पूरन परमानंद परम निधान ॥

त्वं मुक्तिप्रौद्योगिकी, लौकिक सफलतायाः मार्गः, परमानन्दस्य सिद्धः प्रभुः, पारमार्थिकः निधिः असि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430