संशयमोहितः जय चन्द ।
परमानन्दमूर्तिं भगवन्तं न त्वया साक्षात्कृतम् | ||१||विराम||
त्वं प्रत्येकं गृहे खादसि, शरीरं मेदः कृत्वा; त्वं पट्टिकां कोटं च भिक्षुकस्य कुण्डलं च धारयसि, धनार्थं।
त्वं दाहभस्मं शरीरे प्रयोजसि, परन्तु गुरुं विना यथार्थस्य सारं न लब्धम्। ||२||
किमर्थं भवतः मन्त्राणां जपस्य कष्टं भवति ? तपस्याभ्यासस्य कष्टं किमर्थम् ? जलं मथनं किमर्थं कष्टं ?
८४ लक्षं भूतानां निर्वाणेश्वरं ध्याय । ||३||
जलघटं वहितुं किं कष्टं कुङ्कुमवस्त्रधारि योगि। अष्टषष्टितीर्थानां तीर्थानां भ्रमणं किमर्थं कष्टम् ?
वदति त्रिलोचनः शृणु मर्त्यः - भवतः कुक्कुटः नास्ति - किं मर्दयितुं प्रयतसे ? ||४||१||
गूजरी : १.
अन्तिमे एव क्षणे यः धनं चिन्तयति, तादृशेषु विचारेषु म्रियते च ।
पुनर्जन्म भविष्यति पुनः पुनः नागरूपेण। ||१||
विश्वेश्वरस्य नाम मा विस्मरस्व भगिनी । ||विरामः||
अन्तिमे एव क्षणे यः स्त्रियः चिन्तयति, तादृशेषु विचारेषु म्रियते च ।
वेश्यारूपेण पुनर्जन्म भविष्यति पुनः पुनः। ||२||
अन्तिमे एव क्षणे यः स्वसन्ततिं चिन्तयति, तादृशेषु विचारेषु म्रियते च ।
शूकरवत् पुनर्जन्म भविष्यति पुनः पुनः। ||३||
अन्तिमे एव क्षणे भवनानि चिन्तयन्, तादृशेषु विचारेषु म्रियते च ।
पुनः पुनः पिशाचवत् पुनर्जन्म प्राप्स्यति। ||४||
अन्तिमे एव क्षणे यः भगवन्तं चिन्तयति, तादृशेषु विचारेषु म्रियते च ।
वदति त्रिलोचनः स मनुष्यः मुक्तः भविष्यति; प्रभुः तस्य हृदये स्थास्यति। ||५||२||
Goojaree, Padhay Of Jai Dayv Jee, चतुर्थ गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आदौ एव, आसीत् प्राइमल भगवान्, अप्रतिम, सत्यादिगुणप्रेमी।
सः सर्वथा अद्भुतः, सृष्टिं अतिक्रम्य; तं स्मरन् सर्वे मुक्ताः भवन्ति। ||१||
केवलं सुन्दरं नाम भगवतः निवसतु,
अम्ब्रोसियलामृतस्य वास्तविकतायाः च मूर्तरूपम्।
ध्याने तं स्मरन् जन्मजरामृत्युभयं भवन्तं न बाधयिष्यति। ||१||विराम||
यदि त्वं मृत्युदूतभयात् पलायितुम् इच्छसि तर्हि भगवन्तं हर्षेण स्तुवन् सुकृतं कुरु ।
अतीते वर्तमाने भविष्ये च सदा स एव; स परमानन्दमूर्तिः । ||२||
यदि सद्वृत्तिमार्गं अन्विष्यसि, लोभं त्यक्त्वा, परपुरुषाणां स्त्रीणां च सम्पत्तिं न पश्यसि।
सर्वाशुभकर्माणि दुष्टप्रवृत्तयः च त्यक्त्वा भगवतः अभयारण्यं प्रति त्वरितम्। ||३||
मलं भगवन्तं पूजस्व विचारेण वचनेन च कर्मणा।
योगाभ्यासेन भोजदानेन, तपस्याभ्यासेन च किं हितम्? ||४||
विश्वेश्वरं विश्वेश्वरं ध्याय मनुष्य; स सिद्धानां सर्वाध्यात्मशक्तयः ।
जय दवः प्रकटतया तस्य समीपम् आगतः; सः सर्वेषां मोक्षः भूतेषु वर्तमानेषु भविष्येषु च। ||५||१||