श्री गुरु ग्रन्थ साहिबः

पुटः - 526


ਭਰਮੇ ਭੂਲੀ ਰੇ ਜੈ ਚੰਦਾ ॥
भरमे भूली रे जै चंदा ॥

संशयमोहितः जय चन्द ।

ਨਹੀ ਨਹੀ ਚੀਨਿੑਆ ਪਰਮਾਨੰਦਾ ॥੧॥ ਰਹਾਉ ॥
नही नही चीनिआ परमानंदा ॥१॥ रहाउ ॥

परमानन्दमूर्तिं भगवन्तं न त्वया साक्षात्कृतम् | ||१||विराम||

ਘਰਿ ਘਰਿ ਖਾਇਆ ਪਿੰਡੁ ਬਧਾਇਆ ਖਿੰਥਾ ਮੁੰਦਾ ਮਾਇਆ ॥
घरि घरि खाइआ पिंडु बधाइआ खिंथा मुंदा माइआ ॥

त्वं प्रत्येकं गृहे खादसि, शरीरं मेदः कृत्वा; त्वं पट्टिकां कोटं च भिक्षुकस्य कुण्डलं च धारयसि, धनार्थं।

ਭੂਮਿ ਮਸਾਣ ਕੀ ਭਸਮ ਲਗਾਈ ਗੁਰ ਬਿਨੁ ਤਤੁ ਨ ਪਾਇਆ ॥੨॥
भूमि मसाण की भसम लगाई गुर बिनु ततु न पाइआ ॥२॥

त्वं दाहभस्मं शरीरे प्रयोजसि, परन्तु गुरुं विना यथार्थस्य सारं न लब्धम्। ||२||

ਕਾਇ ਜਪਹੁ ਰੇ ਕਾਇ ਤਪਹੁ ਰੇ ਕਾਇ ਬਿਲੋਵਹੁ ਪਾਣੀ ॥
काइ जपहु रे काइ तपहु रे काइ बिलोवहु पाणी ॥

किमर्थं भवतः मन्त्राणां जपस्य कष्टं भवति ? तपस्याभ्यासस्य कष्टं किमर्थम् ? जलं मथनं किमर्थं कष्टं ?

ਲਖ ਚਉਰਾਸੀਹ ਜਿਨਿੑ ਉਪਾਈ ਸੋ ਸਿਮਰਹੁ ਨਿਰਬਾਣੀ ॥੩॥
लख चउरासीह जिनि उपाई सो सिमरहु निरबाणी ॥३॥

८४ लक्षं भूतानां निर्वाणेश्वरं ध्याय । ||३||

ਕਾਇ ਕਮੰਡਲੁ ਕਾਪੜੀਆ ਰੇ ਅਠਸਠਿ ਕਾਇ ਫਿਰਾਹੀ ॥
काइ कमंडलु कापड़ीआ रे अठसठि काइ फिराही ॥

जलघटं वहितुं किं कष्टं कुङ्कुमवस्त्रधारि योगि। अष्टषष्टितीर्थानां तीर्थानां भ्रमणं किमर्थं कष्टम् ?

ਬਦਤਿ ਤ੍ਰਿਲੋਚਨੁ ਸੁਨੁ ਰੇ ਪ੍ਰਾਣੀ ਕਣ ਬਿਨੁ ਗਾਹੁ ਕਿ ਪਾਹੀ ॥੪॥੧॥
बदति त्रिलोचनु सुनु रे प्राणी कण बिनु गाहु कि पाही ॥४॥१॥

वदति त्रिलोचनः शृणु मर्त्यः - भवतः कुक्कुटः नास्ति - किं मर्दयितुं प्रयतसे ? ||४||१||

ਗੂਜਰੀ ॥
गूजरी ॥

गूजरी : १.

ਅੰਤਿ ਕਾਲਿ ਜੋ ਲਛਮੀ ਸਿਮਰੈ ਐਸੀ ਚਿੰਤਾ ਮਹਿ ਜੇ ਮਰੈ ॥
अंति कालि जो लछमी सिमरै ऐसी चिंता महि जे मरै ॥

अन्तिमे एव क्षणे यः धनं चिन्तयति, तादृशेषु विचारेषु म्रियते च ।

ਸਰਪ ਜੋਨਿ ਵਲਿ ਵਲਿ ਅਉਤਰੈ ॥੧॥
सरप जोनि वलि वलि अउतरै ॥१॥

पुनर्जन्म भविष्यति पुनः पुनः नागरूपेण। ||१||

ਅਰੀ ਬਾਈ ਗੋਬਿਦ ਨਾਮੁ ਮਤਿ ਬੀਸਰੈ ॥ ਰਹਾਉ ॥
अरी बाई गोबिद नामु मति बीसरै ॥ रहाउ ॥

विश्वेश्वरस्य नाम मा विस्मरस्व भगिनी । ||विरामः||

ਅੰਤਿ ਕਾਲਿ ਜੋ ਇਸਤ੍ਰੀ ਸਿਮਰੈ ਐਸੀ ਚਿੰਤਾ ਮਹਿ ਜੇ ਮਰੈ ॥
अंति कालि जो इसत्री सिमरै ऐसी चिंता महि जे मरै ॥

अन्तिमे एव क्षणे यः स्त्रियः चिन्तयति, तादृशेषु विचारेषु म्रियते च ।

ਬੇਸਵਾ ਜੋਨਿ ਵਲਿ ਵਲਿ ਅਉਤਰੈ ॥੨॥
बेसवा जोनि वलि वलि अउतरै ॥२॥

वेश्यारूपेण पुनर्जन्म भविष्यति पुनः पुनः। ||२||

ਅੰਤਿ ਕਾਲਿ ਜੋ ਲੜਿਕੇ ਸਿਮਰੈ ਐਸੀ ਚਿੰਤਾ ਮਹਿ ਜੇ ਮਰੈ ॥
अंति कालि जो लड़िके सिमरै ऐसी चिंता महि जे मरै ॥

अन्तिमे एव क्षणे यः स्वसन्ततिं चिन्तयति, तादृशेषु विचारेषु म्रियते च ।

ਸੂਕਰ ਜੋਨਿ ਵਲਿ ਵਲਿ ਅਉਤਰੈ ॥੩॥
सूकर जोनि वलि वलि अउतरै ॥३॥

शूकरवत् पुनर्जन्म भविष्यति पुनः पुनः। ||३||

ਅੰਤਿ ਕਾਲਿ ਜੋ ਮੰਦਰ ਸਿਮਰੈ ਐਸੀ ਚਿੰਤਾ ਮਹਿ ਜੇ ਮਰੈ ॥
अंति कालि जो मंदर सिमरै ऐसी चिंता महि जे मरै ॥

अन्तिमे एव क्षणे भवनानि चिन्तयन्, तादृशेषु विचारेषु म्रियते च ।

ਪ੍ਰੇਤ ਜੋਨਿ ਵਲਿ ਵਲਿ ਅਉਤਰੈ ॥੪॥
प्रेत जोनि वलि वलि अउतरै ॥४॥

पुनः पुनः पिशाचवत् पुनर्जन्म प्राप्स्यति। ||४||

ਅੰਤਿ ਕਾਲਿ ਨਾਰਾਇਣੁ ਸਿਮਰੈ ਐਸੀ ਚਿੰਤਾ ਮਹਿ ਜੇ ਮਰੈ ॥
अंति कालि नाराइणु सिमरै ऐसी चिंता महि जे मरै ॥

अन्तिमे एव क्षणे यः भगवन्तं चिन्तयति, तादृशेषु विचारेषु म्रियते च ।

ਬਦਤਿ ਤਿਲੋਚਨੁ ਤੇ ਨਰ ਮੁਕਤਾ ਪੀਤੰਬਰੁ ਵਾ ਕੇ ਰਿਦੈ ਬਸੈ ॥੫॥੨॥
बदति तिलोचनु ते नर मुकता पीतंबरु वा के रिदै बसै ॥५॥२॥

वदति त्रिलोचनः स मनुष्यः मुक्तः भविष्यति; प्रभुः तस्य हृदये स्थास्यति। ||५||२||

ਗੂਜਰੀ ਸ੍ਰੀ ਜੈਦੇਵ ਜੀਉ ਕਾ ਪਦਾ ਘਰੁ ੪ ॥
गूजरी स्री जैदेव जीउ का पदा घरु ४ ॥

Goojaree, Padhay Of Jai Dayv Jee, चतुर्थ गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਪਰਮਾਦਿ ਪੁਰਖਮਨੋਪਿਮੰ ਸਤਿ ਆਦਿ ਭਾਵ ਰਤੰ ॥
परमादि पुरखमनोपिमं सति आदि भाव रतं ॥

आदौ एव, आसीत् प्राइमल भगवान्, अप्रतिम, सत्यादिगुणप्रेमी।

ਪਰਮਦਭੁਤੰ ਪਰਕ੍ਰਿਤਿ ਪਰੰ ਜਦਿਚਿੰਤਿ ਸਰਬ ਗਤੰ ॥੧॥
परमदभुतं परक्रिति परं जदिचिंति सरब गतं ॥१॥

सः सर्वथा अद्भुतः, सृष्टिं अतिक्रम्य; तं स्मरन् सर्वे मुक्ताः भवन्ति। ||१||

ਕੇਵਲ ਰਾਮ ਨਾਮ ਮਨੋਰਮੰ ॥
केवल राम नाम मनोरमं ॥

केवलं सुन्दरं नाम भगवतः निवसतु,

ਬਦਿ ਅੰਮ੍ਰਿਤ ਤਤ ਮਇਅੰ ॥
बदि अंम्रित तत मइअं ॥

अम्ब्रोसियलामृतस्य वास्तविकतायाः च मूर्तरूपम्।

ਨ ਦਨੋਤਿ ਜਸਮਰਣੇਨ ਜਨਮ ਜਰਾਧਿ ਮਰਣ ਭਇਅੰ ॥੧॥ ਰਹਾਉ ॥
न दनोति जसमरणेन जनम जराधि मरण भइअं ॥१॥ रहाउ ॥

ध्याने तं स्मरन् जन्मजरामृत्युभयं भवन्तं न बाधयिष्यति। ||१||विराम||

ਇਛਸਿ ਜਮਾਦਿ ਪਰਾਭਯੰ ਜਸੁ ਸ੍ਵਸਤਿ ਸੁਕ੍ਰਿਤ ਕ੍ਰਿਤੰ ॥
इछसि जमादि पराभयं जसु स्वसति सुक्रित क्रितं ॥

यदि त्वं मृत्युदूतभयात् पलायितुम् इच्छसि तर्हि भगवन्तं हर्षेण स्तुवन् सुकृतं कुरु ।

ਭਵ ਭੂਤ ਭਾਵ ਸਮਬੵਿਅੰ ਪਰਮੰ ਪ੍ਰਸੰਨਮਿਦੰ ॥੨॥
भव भूत भाव समब्यिअं परमं प्रसंनमिदं ॥२॥

अतीते वर्तमाने भविष्ये च सदा स एव; स परमानन्दमूर्तिः । ||२||

ਲੋਭਾਦਿ ਦ੍ਰਿਸਟਿ ਪਰ ਗ੍ਰਿਹੰ ਜਦਿਬਿਧਿ ਆਚਰਣੰ ॥
लोभादि द्रिसटि पर ग्रिहं जदिबिधि आचरणं ॥

यदि सद्वृत्तिमार्गं अन्विष्यसि, लोभं त्यक्त्वा, परपुरुषाणां स्त्रीणां च सम्पत्तिं न पश्यसि।

ਤਜਿ ਸਕਲ ਦੁਹਕ੍ਰਿਤ ਦੁਰਮਤੀ ਭਜੁ ਚਕ੍ਰਧਰ ਸਰਣੰ ॥੩॥
तजि सकल दुहक्रित दुरमती भजु चक्रधर सरणं ॥३॥

सर्वाशुभकर्माणि दुष्टप्रवृत्तयः च त्यक्त्वा भगवतः अभयारण्यं प्रति त्वरितम्। ||३||

ਹਰਿ ਭਗਤ ਨਿਜ ਨਿਹਕੇਵਲਾ ਰਿਦ ਕਰਮਣਾ ਬਚਸਾ ॥
हरि भगत निज निहकेवला रिद करमणा बचसा ॥

मलं भगवन्तं पूजस्व विचारेण वचनेन च कर्मणा।

ਜੋਗੇਨ ਕਿੰ ਜਗੇਨ ਕਿੰ ਦਾਨੇਨ ਕਿੰ ਤਪਸਾ ॥੪॥
जोगेन किं जगेन किं दानेन किं तपसा ॥४॥

योगाभ्यासेन भोजदानेन, तपस्याभ्यासेन च किं हितम्? ||४||

ਗੋਬਿੰਦ ਗੋਬਿੰਦੇਤਿ ਜਪਿ ਨਰ ਸਕਲ ਸਿਧਿ ਪਦੰ ॥
गोबिंद गोबिंदेति जपि नर सकल सिधि पदं ॥

विश्वेश्वरं विश्वेश्वरं ध्याय मनुष्य; स सिद्धानां सर्वाध्यात्मशक्तयः ।

ਜੈਦੇਵ ਆਇਉ ਤਸ ਸਫੁਟੰ ਭਵ ਭੂਤ ਸਰਬ ਗਤੰ ॥੫॥੧॥
जैदेव आइउ तस सफुटं भव भूत सरब गतं ॥५॥१॥

जय दवः प्रकटतया तस्य समीपम् आगतः; सः सर्वेषां मोक्षः भूतेषु वर्तमानेषु भविष्येषु च। ||५||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430