वनेषु क्षेत्रेषु पर्वतेषु स परमेश्वरः ।
यथा आज्ञापयति तथा तस्य प्राणिनः वर्तन्ते।
स वातान् जलान् च व्याप्नोति।
चतुर्कोणेषु दशदिशेषु च व्याप्तः।
तया विना स्थानं सर्वथा नास्ति।
गुरुप्रसादेन नानक शान्तिर्भवति। ||२||
वेदे पुराणसिमृतेषु च तं पश्यतु |
चन्द्रे सूर्ये नक्षत्रे च स एव ।
ईश्वरस्य वचनस्य बाणी सर्वैः भाष्यते।
सः एव अचञ्चलः - सः कदापि न भ्रमति।
निरपेक्षशक्त्या सः स्वक्रीडां क्रीडति।
तस्य मूल्यं अनुमानितुं न शक्यते; तस्य गुणाः अमूल्याः सन्ति।
सर्वप्रकाशे, तस्य प्रकाशः अस्ति।
विश्वस्य पटस्य बुनानं भगवान् गुरुः समर्थयति।
गुरुप्रसादेन संशयः निवर्तते।
इयं श्रद्धा नानक अन्तः दृढतया निहितः अस्ति। ||३||
सन्तस्य दृष्टौ सर्वं ईश्वरः एव।
सन्तस्य हृदये सर्वं धर्म एव।
साधुः सद्वचनं शृणोति।
सः सर्वव्यापी भगवते लीनः भवति।
ईश्वरं ज्ञातस्य जीवनस्य एषः एव मार्गः।
सत्यानि सर्वाणि वचनानि पवित्रेण उक्तानि।
यत्किमपि भवति तत् शान्तिपूर्वकं स्वीकुर्वति।
सः ईश्वरं कर्तारं कारणकारणं जानाति।
सः अन्तः निवसति, बहिः अपि च।
तस्य दर्शनं भगवन्तं दृष्ट्वा नानक सर्वे मुग्धाः | ||४||
स्वयं सत्यं तस्य कृतं सर्वं सत्यम् ।
सम्पूर्णा सृष्टिः ईश्वरतः आगता।
यथा तस्य प्रीतिः सृजति विस्तारं सृजति।
यथा प्रीतिस्तस्य, एक एव भवति पुनः।
तस्य शक्तिः एतावन्तः सन्ति, ताः ज्ञातुं न शक्यन्ते।
यथा रोचते तथा अस्मान् पुनः स्वस्मिन् विलीयते ।
कः समीपस्थः कः दूरः?
स्वयं सर्वत्र व्याप्तः स्वयम्।
यस्य ईश्वरः हृदयस्य अन्तः अस्ति इति ज्ञापयति
हे नानक तं व्यक्तिं तं बोधयति । ||५||
सर्वरूपेषु सः स्वयं व्याप्तः अस्ति।
सर्वनेत्रेण सः स्वयमेव पश्यति।
सृष्टिः सर्वा तस्य शरीरम् एव।
सः एव स्वस्य स्तुतिं शृणोति।
एकेन आगमनगमनस्य नाटकं निर्मितम् अस्ति।
सः मायाम् स्वस्य इच्छायाः अधीनतां कृतवान्।
सर्वेषां मध्ये सः असक्तः तिष्ठति।
यद् उच्यते, सः एव वदति।
तस्य इच्छायाः कारणात् वयं आगच्छामः, तस्य इच्छायाः कारणात् वयं गच्छामः।
यदा प्रीतिं करोति तदा नः आत्मनि अवशोषयति नानक। ||६||
यदि तस्मात् आगच्छति तर्हि दुष्टं न भवितुमर्हति।
तस्मात् परं कः किमपि कर्तुं शक्नोति ?
सः एव सत्; तस्य कर्माणि अत्यन्तं श्रेष्ठानि सन्ति।
स एव स्वभावं जानाति।
स्वयं सत्यं सर्वं सत्यं यत्प्रतिष्ठितं तत् ।
माध्यमेन माध्यमेन च सः स्वसृष्ट्या सह मिश्रितः भवति।
तस्य स्थितिः व्याप्तिः च वर्णयितुं न शक्यते ।
यदि तस्य सदृशः अन्यः स्यात् तर्हि सः एव तं अवगन्तुं शक्नोति स्म ।
तस्य कर्माणि सर्वाणि अनुमोदितानि स्वीकृतानि च।
गुरुप्रसादेन नानक इदं ज्ञायते। ||७||
तं वेद, शाश्वतं शान्तिं लभते।
ईश्वरः तम् एकं स्वयमेव मिश्रयति।
धनं श्रीमान् च आर्यजन्मः |
सः जीवन् मुक्तः - जीवितः एव मुक्तः; प्रभुः परमेश्वरः तस्य हृदये तिष्ठति।
धन्यः, धन्यः, धन्यः तस्य विनयशीलस्य आगमनम्;