सूही, कबीर जी, लल्लित : १.
क्षीणनेत्रे श्रवणश्रान्ताः कर्णाः च मे; मम सुन्दरं शरीरं क्षीणम् अस्ति।
जरा पुरतः चालिताः सर्वाणि मम इन्द्रियाणि क्षीणानि सन्ति; केवलं मम मायासङ्गः न क्षीणः भवति। ||१||
आध्यात्मिकं प्रज्ञा ध्यानं च न लब्धं उन्मत्त ।
त्वया एतत् मानवजीवनं अपव्ययितम्, नष्टं च। ||१||विराम||
यावद् शरीरे प्राणाश्वासः तिष्ठति तावद् भगवन्तं सेवस्व मर्त्य ।
यदा च तव शरीरं म्रियते तदा अपि तव भगवतः प्रेम न म्रियते; त्वं भगवतः पादयोः निवससि। ||२||
यदा शाबादस्य वचनं गभीरं तिष्ठति तदा तृष्णा, कामना च शाम्यति।
यदा भगवतः आज्ञायाः हुकमम् अवगच्छति तदा सः भगवता सह शतरंजक्रीडां क्रीडति; पासान् क्षिपन् स्वस्य मनः जयति। ||३||
अक्षरं भगवन्तं विदुः ध्यायन्ति च ते विनयशीलाः सर्वथा न नश्यन्ति।
कबीरः वदति, ये विनयशीलाः प्राणिनः एतान् पासान् क्षिप्तुं जानन्ति, ते जीवनस्य क्रीडां कदापि न हास्यन्ति। ||४||४||
सूही, ललित, कबीर जी : १.
शरीरस्य एकस्मिन् दुर्गे पञ्च शासकाः सन्ति, पञ्च अपि करदेयताम् आग्रहयन्ति ।
मया कस्यचित् भूमिः न कृषिः अतः एतादृशं देयं मम कृते कठिनं भवति । ||१||
हे भगवतः जनाः, करग्राहकः मां सततं पीडयति!
बाहून् उत्थाप्य अहं गुरुं प्रति शिक्षितवान्, तेन मां तारितवान्। ||१||विराम||
नव करनिर्मातारः दश न्यायाधीशाः च बहिः गच्छन्ति; ते स्वप्रजाः शान्तिपूर्वकं जीवितुं न ददति।
न पूर्णपट्टिकायाः परिमाणं कुर्वन्ति, घूसरूपेण च महतीं राशिं गृह्णन्ति । ||२||
एकः प्रभुः शरीरस्य द्वासप्ततिकक्षेषु समाहितः अस्ति, सः मम विवरणं विलिखितवान्।
धर्मन्यायाधीशस्य अभिलेखाः अन्वेषिताः, मम किमपि ऋणं नास्ति। ||३||
न कश्चित् सन्तानाम् निन्दां करोतु, यतः सन्तः भगवतः च एकवत्।
कबीरः वदति, मया सः गुरुः प्राप्तः, यस्य नाम स्पष्टबोधः अस्ति। ||४||५||
राग सूही, श्री रवि दास जी का शब्द: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सुखी आत्मा वधूः भर्तुः भगवतः मूल्यं जानाति।
अभिमानं त्यक्त्वा शान्तिं सुखं च भुङ्क्ते ।
देहं मनः तस्मै समर्पयति, न च तद्विच्छिन्न तिष्ठति ।
न पश्यति न शृणोति, न च परं वदति। ||१||
कथं कश्चित् परदुःखं ज्ञास्यति,
यदि अन्तः करुणा सहानुभूतिः च नास्ति? ||१||विराम||
परित्यक्तवधूः कृपणः, उभयलोकं च नष्टं करोति;
सा पतिं भगवन्तं न भजति।
नरकाग्नेः उपरि सेतुः कठिनः विश्वासघातकः च अस्ति।
तत्र भवतः सह कोऽपि न गमिष्यति; भवन्तः एकान्ते गन्तुं प्रवृत्ताः भविष्यन्ति। ||२||
क्लेशदुःखं तव द्वारमागतोऽस्मि करुणेश्वर |
तृष्णास्मि त्वयि तु न प्रत्युत्तरसि ।
कथयति रविदास, अहं तव अभयारण्यम् अन्वेषयामि, ईश्वर;
यथा त्वं मां जानासि तथा त्वं मां तारयिष्यसि। ||३||१||
सूही : १.
स दिवसः आगच्छति, सः दिवसः गमिष्यति।
भवता अवश्यमेव अग्रे गन्तव्यम्; न किमपि स्थिरं तिष्ठति।
अस्माकं सहचराः गच्छन्ति, अस्माभिः अपि गन्तव्यम् ।
अस्माभिः दूरं गन्तव्यम्। अस्माकं शिरसि मृत्युः भ्रमति। ||१||