श्री गुरु ग्रन्थ साहिबः

पुटः - 793


ਸੂਹੀ ਕਬੀਰ ਜੀਉ ਲਲਿਤ ॥
सूही कबीर जीउ ललित ॥

सूही, कबीर जी, लल्लित : १.

ਥਾਕੇ ਨੈਨ ਸ੍ਰਵਨ ਸੁਨਿ ਥਾਕੇ ਥਾਕੀ ਸੁੰਦਰਿ ਕਾਇਆ ॥
थाके नैन स्रवन सुनि थाके थाकी सुंदरि काइआ ॥

क्षीणनेत्रे श्रवणश्रान्ताः कर्णाः च मे; मम सुन्दरं शरीरं क्षीणम् अस्ति।

ਜਰਾ ਹਾਕ ਦੀ ਸਭ ਮਤਿ ਥਾਕੀ ਏਕ ਨ ਥਾਕਸਿ ਮਾਇਆ ॥੧॥
जरा हाक दी सभ मति थाकी एक न थाकसि माइआ ॥१॥

जरा पुरतः चालिताः सर्वाणि मम इन्द्रियाणि क्षीणानि सन्ति; केवलं मम मायासङ्गः न क्षीणः भवति। ||१||

ਬਾਵਰੇ ਤੈ ਗਿਆਨ ਬੀਚਾਰੁ ਨ ਪਾਇਆ ॥
बावरे तै गिआन बीचारु न पाइआ ॥

आध्यात्मिकं प्रज्ञा ध्यानं च न लब्धं उन्मत्त ।

ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ॥੧॥ ਰਹਾਉ ॥
बिरथा जनमु गवाइआ ॥१॥ रहाउ ॥

त्वया एतत् मानवजीवनं अपव्ययितम्, नष्टं च। ||१||विराम||

ਤਬ ਲਗੁ ਪ੍ਰਾਨੀ ਤਿਸੈ ਸਰੇਵਹੁ ਜਬ ਲਗੁ ਘਟ ਮਹਿ ਸਾਸਾ ॥
तब लगु प्रानी तिसै सरेवहु जब लगु घट महि सासा ॥

यावद् शरीरे प्राणाश्वासः तिष्ठति तावद् भगवन्तं सेवस्व मर्त्य ।

ਜੇ ਘਟੁ ਜਾਇ ਤ ਭਾਉ ਨ ਜਾਸੀ ਹਰਿ ਕੇ ਚਰਨ ਨਿਵਾਸਾ ॥੨॥
जे घटु जाइ त भाउ न जासी हरि के चरन निवासा ॥२॥

यदा च तव शरीरं म्रियते तदा अपि तव भगवतः प्रेम न म्रियते; त्वं भगवतः पादयोः निवससि। ||२||

ਜਿਸ ਕਉ ਸਬਦੁ ਬਸਾਵੈ ਅੰਤਰਿ ਚੂਕੈ ਤਿਸਹਿ ਪਿਆਸਾ ॥
जिस कउ सबदु बसावै अंतरि चूकै तिसहि पिआसा ॥

यदा शाबादस्य वचनं गभीरं तिष्ठति तदा तृष्णा, कामना च शाम्यति।

ਹੁਕਮੈ ਬੂਝੈ ਚਉਪੜਿ ਖੇਲੈ ਮਨੁ ਜਿਣਿ ਢਾਲੇ ਪਾਸਾ ॥੩॥
हुकमै बूझै चउपड़ि खेलै मनु जिणि ढाले पासा ॥३॥

यदा भगवतः आज्ञायाः हुकमम् अवगच्छति तदा सः भगवता सह शतरंजक्रीडां क्रीडति; पासान् क्षिपन् स्वस्य मनः जयति। ||३||

ਜੋ ਜਨ ਜਾਨਿ ਭਜਹਿ ਅਬਿਗਤ ਕਉ ਤਿਨ ਕਾ ਕਛੂ ਨ ਨਾਸਾ ॥
जो जन जानि भजहि अबिगत कउ तिन का कछू न नासा ॥

अक्षरं भगवन्तं विदुः ध्यायन्ति च ते विनयशीलाः सर्वथा न नश्यन्ति।

ਕਹੁ ਕਬੀਰ ਤੇ ਜਨ ਕਬਹੁ ਨ ਹਾਰਹਿ ਢਾਲਿ ਜੁ ਜਾਨਹਿ ਪਾਸਾ ॥੪॥੪॥
कहु कबीर ते जन कबहु न हारहि ढालि जु जानहि पासा ॥४॥४॥

कबीरः वदति, ये विनयशीलाः प्राणिनः एतान् पासान् क्षिप्तुं जानन्ति, ते जीवनस्य क्रीडां कदापि न हास्यन्ति। ||४||४||

ਸੂਹੀ ਲਲਿਤ ਕਬੀਰ ਜੀਉ ॥
सूही ललित कबीर जीउ ॥

सूही, ललित, कबीर जी : १.

ਏਕੁ ਕੋਟੁ ਪੰਚ ਸਿਕਦਾਰਾ ਪੰਚੇ ਮਾਗਹਿ ਹਾਲਾ ॥
एकु कोटु पंच सिकदारा पंचे मागहि हाला ॥

शरीरस्य एकस्मिन् दुर्गे पञ्च शासकाः सन्ति, पञ्च अपि करदेयताम् आग्रहयन्ति ।

ਜਿਮੀ ਨਾਹੀ ਮੈ ਕਿਸੀ ਕੀ ਬੋਈ ਐਸਾ ਦੇਨੁ ਦੁਖਾਲਾ ॥੧॥
जिमी नाही मै किसी की बोई ऐसा देनु दुखाला ॥१॥

मया कस्यचित् भूमिः न कृषिः अतः एतादृशं देयं मम कृते कठिनं भवति । ||१||

ਹਰਿ ਕੇ ਲੋਗਾ ਮੋ ਕਉ ਨੀਤਿ ਡਸੈ ਪਟਵਾਰੀ ॥
हरि के लोगा मो कउ नीति डसै पटवारी ॥

हे भगवतः जनाः, करग्राहकः मां सततं पीडयति!

ਊਪਰਿ ਭੁਜਾ ਕਰਿ ਮੈ ਗੁਰ ਪਹਿ ਪੁਕਾਰਿਆ ਤਿਨਿ ਹਉ ਲੀਆ ਉਬਾਰੀ ॥੧॥ ਰਹਾਉ ॥
ऊपरि भुजा करि मै गुर पहि पुकारिआ तिनि हउ लीआ उबारी ॥१॥ रहाउ ॥

बाहून् उत्थाप्य अहं गुरुं प्रति शिक्षितवान्, तेन मां तारितवान्। ||१||विराम||

ਨਉ ਡਾਡੀ ਦਸ ਮੁੰਸਫ ਧਾਵਹਿ ਰਈਅਤਿ ਬਸਨ ਨ ਦੇਹੀ ॥
नउ डाडी दस मुंसफ धावहि रईअति बसन न देही ॥

नव करनिर्मातारः दश न्यायाधीशाः च बहिः गच्छन्ति; ते स्वप्रजाः शान्तिपूर्वकं जीवितुं न ददति।

ਡੋਰੀ ਪੂਰੀ ਮਾਪਹਿ ਨਾਹੀ ਬਹੁ ਬਿਸਟਾਲਾ ਲੇਹੀ ॥੨॥
डोरी पूरी मापहि नाही बहु बिसटाला लेही ॥२॥

न पूर्णपट्टिकायाः परिमाणं कुर्वन्ति, घूसरूपेण च महतीं राशिं गृह्णन्ति । ||२||

ਬਹਤਰਿ ਘਰ ਇਕੁ ਪੁਰਖੁ ਸਮਾਇਆ ਉਨਿ ਦੀਆ ਨਾਮੁ ਲਿਖਾਈ ॥
बहतरि घर इकु पुरखु समाइआ उनि दीआ नामु लिखाई ॥

एकः प्रभुः शरीरस्य द्वासप्ततिकक्षेषु समाहितः अस्ति, सः मम विवरणं विलिखितवान्।

ਧਰਮ ਰਾਇ ਕਾ ਦਫਤਰੁ ਸੋਧਿਆ ਬਾਕੀ ਰਿਜਮ ਨ ਕਾਈ ॥੩॥
धरम राइ का दफतरु सोधिआ बाकी रिजम न काई ॥३॥

धर्मन्यायाधीशस्य अभिलेखाः अन्वेषिताः, मम किमपि ऋणं नास्ति। ||३||

ਸੰਤਾ ਕਉ ਮਤਿ ਕੋਈ ਨਿੰਦਹੁ ਸੰਤ ਰਾਮੁ ਹੈ ਏਕੁੋ ॥
संता कउ मति कोई निंदहु संत रामु है एकुो ॥

न कश्चित् सन्तानाम् निन्दां करोतु, यतः सन्तः भगवतः च एकवत्।

ਕਹੁ ਕਬੀਰ ਮੈ ਸੋ ਗੁਰੁ ਪਾਇਆ ਜਾ ਕਾ ਨਾਉ ਬਿਬੇਕੁੋ ॥੪॥੫॥
कहु कबीर मै सो गुरु पाइआ जा का नाउ बिबेकुो ॥४॥५॥

कबीरः वदति, मया सः गुरुः प्राप्तः, यस्य नाम स्पष्टबोधः अस्ति। ||४||५||

ਰਾਗੁ ਸੂਹੀ ਬਾਣੀ ਸ੍ਰੀ ਰਵਿਦਾਸ ਜੀਉ ਕੀ ॥
रागु सूही बाणी स्री रविदास जीउ की ॥

राग सूही, श्री रवि दास जी का शब्द: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਹ ਕੀ ਸਾਰ ਸੁਹਾਗਨਿ ਜਾਨੈ ॥
सह की सार सुहागनि जानै ॥

सुखी आत्मा वधूः भर्तुः भगवतः मूल्यं जानाति।

ਤਜਿ ਅਭਿਮਾਨੁ ਸੁਖ ਰਲੀਆ ਮਾਨੈ ॥
तजि अभिमानु सुख रलीआ मानै ॥

अभिमानं त्यक्त्वा शान्तिं सुखं च भुङ्क्ते ।

ਤਨੁ ਮਨੁ ਦੇਇ ਨ ਅੰਤਰੁ ਰਾਖੈ ॥
तनु मनु देइ न अंतरु राखै ॥

देहं मनः तस्मै समर्पयति, न च तद्विच्छिन्न तिष्ठति ।

ਅਵਰਾ ਦੇਖਿ ਨ ਸੁਨੈ ਅਭਾਖੈ ॥੧॥
अवरा देखि न सुनै अभाखै ॥१॥

न पश्यति न शृणोति, न च परं वदति। ||१||

ਸੋ ਕਤ ਜਾਨੈ ਪੀਰ ਪਰਾਈ ॥
सो कत जानै पीर पराई ॥

कथं कश्चित् परदुःखं ज्ञास्यति,

ਜਾ ਕੈ ਅੰਤਰਿ ਦਰਦੁ ਨ ਪਾਈ ॥੧॥ ਰਹਾਉ ॥
जा कै अंतरि दरदु न पाई ॥१॥ रहाउ ॥

यदि अन्तः करुणा सहानुभूतिः च नास्ति? ||१||विराम||

ਦੁਖੀ ਦੁਹਾਗਨਿ ਦੁਇ ਪਖ ਹੀਨੀ ॥
दुखी दुहागनि दुइ पख हीनी ॥

परित्यक्तवधूः कृपणः, उभयलोकं च नष्टं करोति;

ਜਿਨਿ ਨਾਹ ਨਿਰੰਤਰਿ ਭਗਤਿ ਨ ਕੀਨੀ ॥
जिनि नाह निरंतरि भगति न कीनी ॥

सा पतिं भगवन्तं न भजति।

ਪੁਰ ਸਲਾਤ ਕਾ ਪੰਥੁ ਦੁਹੇਲਾ ॥
पुर सलात का पंथु दुहेला ॥

नरकाग्नेः उपरि सेतुः कठिनः विश्वासघातकः च अस्ति।

ਸੰਗਿ ਨ ਸਾਥੀ ਗਵਨੁ ਇਕੇਲਾ ॥੨॥
संगि न साथी गवनु इकेला ॥२॥

तत्र भवतः सह कोऽपि न गमिष्यति; भवन्तः एकान्ते गन्तुं प्रवृत्ताः भविष्यन्ति। ||२||

ਦੁਖੀਆ ਦਰਦਵੰਦੁ ਦਰਿ ਆਇਆ ॥
दुखीआ दरदवंदु दरि आइआ ॥

क्लेशदुःखं तव द्वारमागतोऽस्मि करुणेश्वर |

ਬਹੁਤੁ ਪਿਆਸ ਜਬਾਬੁ ਨ ਪਾਇਆ ॥
बहुतु पिआस जबाबु न पाइआ ॥

तृष्णास्मि त्वयि तु न प्रत्युत्तरसि ।

ਕਹਿ ਰਵਿਦਾਸ ਸਰਨਿ ਪ੍ਰਭ ਤੇਰੀ ॥
कहि रविदास सरनि प्रभ तेरी ॥

कथयति रविदास, अहं तव अभयारण्यम् अन्वेषयामि, ईश्वर;

ਜਿਉ ਜਾਨਹੁ ਤਿਉ ਕਰੁ ਗਤਿ ਮੇਰੀ ॥੩॥੧॥
जिउ जानहु तिउ करु गति मेरी ॥३॥१॥

यथा त्वं मां जानासि तथा त्वं मां तारयिष्यसि। ||३||१||

ਸੂਹੀ ॥
सूही ॥

सूही : १.

ਜੋ ਦਿਨ ਆਵਹਿ ਸੋ ਦਿਨ ਜਾਹੀ ॥
जो दिन आवहि सो दिन जाही ॥

स दिवसः आगच्छति, सः दिवसः गमिष्यति।

ਕਰਨਾ ਕੂਚੁ ਰਹਨੁ ਥਿਰੁ ਨਾਹੀ ॥
करना कूचु रहनु थिरु नाही ॥

भवता अवश्यमेव अग्रे गन्तव्यम्; न किमपि स्थिरं तिष्ठति।

ਸੰਗੁ ਚਲਤ ਹੈ ਹਮ ਭੀ ਚਲਨਾ ॥
संगु चलत है हम भी चलना ॥

अस्माकं सहचराः गच्छन्ति, अस्माभिः अपि गन्तव्यम् ।

ਦੂਰਿ ਗਵਨੁ ਸਿਰ ਊਪਰਿ ਮਰਨਾ ॥੧॥
दूरि गवनु सिर ऊपरि मरना ॥१॥

अस्माभिः दूरं गन्तव्यम्। अस्माकं शिरसि मृत्युः भ्रमति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430