रात्रौ दिवा च ईश्वरस्य भये तिष्ठन्ति; तेषां भयान् जित्वा तेषां संशयाः निवर्तन्ते। ||५||
संशयं दूरीकृत्य ते स्थायिशान्तिं प्राप्नुवन्ति।
गुरुप्रसादेन परमं पदं प्राप्नोति।
अन्तः गहने ते शुद्धाः, तेषां वचनं च शुद्धम्; सहजतया ते भगवतः गौरवपूर्णस्तुतिं गायन्ति। ||६||
सिमृतान् शास्त्रान् वेदान् च पठन्ति ।
संशयमोहिताः तु न तत्त्वतत्त्वं विज्ञायन्ते।
सत्यगुरुसेवां विना ते शान्तिं न प्राप्नुवन्ति; ते केवलं दुःखं दुःखं च अर्जयन्ति। ||७||
भगवान् एव कर्म करोति; कस्मै वयं शिकायतुं शक्नुमः?
भगवता त्रुटिः कृता इति कथं कश्चित् शिक्षेत् ।
हे नानक भगवान् स्वयं करोति, कार्याणि च कारयति; नाम जपन्तः वयं नाम लीनाः स्मः। ||८||७||८||
माझ, तृतीय मेहलः १.
सः एव अस्मान् स्वप्रेमेण ओतप्रोतयति, अप्रयत्नेन सहजतया।
गुरुस्य शबादस्य वचनस्य माध्यमेन वयं भगवतः प्रेमस्य वर्णेन रञ्जिताः स्मः।
इदं मनः शरीरं च तथा ओतप्रोतं, एषा जिह्वा च पोपस्य गहने किरमिषवर्णे रञ्जिता अस्ति। प्रेम्णः ईश्वरभयस्य च माध्यमेन वयं अस्मिन् वर्णे रञ्जिताः स्मः। ||१||
अहं यज्ञः, मम आत्मा यज्ञः, तेषां मनसि निर्भयं भगवन्तं निषेधयन्ति।
गुरुप्रसादेन निर्भयं भगवन्तं ध्यायामि; शाबाद् मां विषं जगत्-समुद्रं पारं नीतवान्। ||१||विराम||
मूर्खाः स्वेच्छा मनमुखाः चतुराः भवितुं प्रयतन्ते,
स्नानप्रक्षालनेऽपि तु ते ग्राह्याः न भविष्यन्ति।
यथा आगताः, तथैव गमिष्यन्ति, कृतदोषान् पश्चात्तापं कुर्वन्तः। ||२||
अन्धाः स्वेच्छा मनमुखाः किमपि न अवगच्छन्ति;
तेषां कृते मृत्युः पूर्वं निर्धारितः आसीत् यदा ते जगति आगच्छन्ति स्म, परन्तु ते न अवगच्छन्ति।
स्वेच्छा मनमुखाः धर्मं कुर्वन्ति, किन्तु ते नाम न प्राप्नुवन्ति; नाम्ना विना वृथा जीवनमिदं नष्टं कुर्वन्ति। ||३||
सत्याभ्यासः एव शब्दस्य सारः।
सिद्धगुरुद्वारा मोक्षद्वारं लभ्यते।
अतः रात्रौ दिवा गुरुबनिवचनं, शबदं च शृणुत। अनेन प्रेम्णा वर्णितः भवतु। ||४||
भगवतः तत्त्वेन ओतप्रोता जिह्वा तस्य प्रेम्णा रमते।
मम मनः शरीरं च भगवतः उदात्तप्रेमेण लोभ्यते।
मया मम प्रियप्रियः सहजतया प्राप्तः; अहं सहजतया आकाशशान्तिषु लीनः अस्मि। ||५||
येषां अन्तः भगवतः प्रेम वर्तते, ते तस्य गौरवपूर्णं स्तुतिं गायन्ति;
गुरुस्य शबादस्य वचनस्य माध्यमेन ते सहजतया आकाशशान्तिं लीनाः भवन्ति।
ये चैतन्यं गुरुसेवायां समर्पयन्ति तेषां कृते अहं सदा यज्ञः अस्मि। ||६||
सत्ये सत्ये भगवान् प्रीतो भवति सत्यमेव च।
गुरुप्रसादेन तस्य प्रेम्णा गभीररूपेण आन्तरिकं सत्त्वं भवति।
तस्मिन् धन्ये स्थाने उपविश्य भगवतः गौरवं स्तुतिं गायन्तु, यः स्वयमेव अस्मान् स्वसत्यं स्वीकुर्वितुं प्रेरयति। ||७||
यस्य उपरि भगवता प्रसादकटाक्षं क्षिपति स तत् प्राप्नोति।
गुरुप्रसादेन अहंकारः प्रयाति।
नानक, यस्य मनसि नाम वसति, स सत् न्यायालये सत्कृतः। ||८||८||९||
माझ तृतीय मेहलः १.
सच्चे गुरुसेवना ही परम माहात्म्य।
प्रियेश्वरः स्वयमेव मनसि वसितुं आगच्छति।
प्रियः प्रभुः फलप्रदः वृक्षः अस्ति; अम्ब्रोसियलामृते पिबन् तृष्णा शाम्यति। ||१||
अहं बलिदानः, मम आत्मा बलिदानः, यः मां सच्चिदानन्दसङ्घस्य सदस्यतां नयति।
भगवान् एव मां सत्संगतेन सह सत्यसङ्घेन सह संयोजयति। गुरुस्य शबदस्य वचनस्य माध्यमेन अहं भगवतः गौरवपूर्णस्तुतिं गायामि। ||१||विराम||