श्री गुरु ग्रन्थ साहिबः

पुटः - 114


ਅਨਦਿਨੁ ਸਦਾ ਰਹੈ ਭੈ ਅੰਦਰਿ ਭੈ ਮਾਰਿ ਭਰਮੁ ਚੁਕਾਵਣਿਆ ॥੫॥
अनदिनु सदा रहै भै अंदरि भै मारि भरमु चुकावणिआ ॥५॥

रात्रौ दिवा च ईश्वरस्य भये तिष्ठन्ति; तेषां भयान् जित्वा तेषां संशयाः निवर्तन्ते। ||५||

ਭਰਮੁ ਚੁਕਾਇਆ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ॥
भरमु चुकाइआ सदा सुखु पाइआ ॥

संशयं दूरीकृत्य ते स्थायिशान्तिं प्राप्नुवन्ति।

ਗੁਰਪਰਸਾਦਿ ਪਰਮ ਪਦੁ ਪਾਇਆ ॥
गुरपरसादि परम पदु पाइआ ॥

गुरुप्रसादेन परमं पदं प्राप्नोति।

ਅੰਤਰੁ ਨਿਰਮਲੁ ਨਿਰਮਲ ਬਾਣੀ ਹਰਿ ਗੁਣ ਸਹਜੇ ਗਾਵਣਿਆ ॥੬॥
अंतरु निरमलु निरमल बाणी हरि गुण सहजे गावणिआ ॥६॥

अन्तः गहने ते शुद्धाः, तेषां वचनं च शुद्धम्; सहजतया ते भगवतः गौरवपूर्णस्तुतिं गायन्ति। ||६||

ਸਿਮ੍ਰਿਤਿ ਸਾਸਤ ਬੇਦ ਵਖਾਣੈ ॥
सिम्रिति सासत बेद वखाणै ॥

सिमृतान् शास्त्रान् वेदान् च पठन्ति ।

ਭਰਮੇ ਭੂਲਾ ਤਤੁ ਨ ਜਾਣੈ ॥
भरमे भूला ततु न जाणै ॥

संशयमोहिताः तु न तत्त्वतत्त्वं विज्ञायन्ते।

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਸੁਖੁ ਨ ਪਾਏ ਦੁਖੋ ਦੁਖੁ ਕਮਾਵਣਿਆ ॥੭॥
बिनु सतिगुर सेवे सुखु न पाए दुखो दुखु कमावणिआ ॥७॥

सत्यगुरुसेवां विना ते शान्तिं न प्राप्नुवन्ति; ते केवलं दुःखं दुःखं च अर्जयन्ति। ||७||

ਆਪਿ ਕਰੇ ਕਿਸੁ ਆਖੈ ਕੋਈ ॥
आपि करे किसु आखै कोई ॥

भगवान् एव कर्म करोति; कस्मै वयं शिकायतुं शक्नुमः?

ਆਖਣਿ ਜਾਈਐ ਜੇ ਭੂਲਾ ਹੋਈ ॥
आखणि जाईऐ जे भूला होई ॥

भगवता त्रुटिः कृता इति कथं कश्चित् शिक्षेत् ।

ਨਾਨਕ ਆਪੇ ਕਰੇ ਕਰਾਏ ਨਾਮੇ ਨਾਮਿ ਸਮਾਵਣਿਆ ॥੮॥੭॥੮॥
नानक आपे करे कराए नामे नामि समावणिआ ॥८॥७॥८॥

हे नानक भगवान् स्वयं करोति, कार्याणि च कारयति; नाम जपन्तः वयं नाम लीनाः स्मः। ||८||७||८||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਆਪੇ ਰੰਗੇ ਸਹਜਿ ਸੁਭਾਏ ॥
आपे रंगे सहजि सुभाए ॥

सः एव अस्मान् स्वप्रेमेण ओतप्रोतयति, अप्रयत्नेन सहजतया।

ਗੁਰ ਕੈ ਸਬਦਿ ਹਰਿ ਰੰਗੁ ਚੜਾਏ ॥
गुर कै सबदि हरि रंगु चड़ाए ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन वयं भगवतः प्रेमस्य वर्णेन रञ्जिताः स्मः।

ਮਨੁ ਤਨੁ ਰਤਾ ਰਸਨਾ ਰੰਗਿ ਚਲੂਲੀ ਭੈ ਭਾਇ ਰੰਗੁ ਚੜਾਵਣਿਆ ॥੧॥
मनु तनु रता रसना रंगि चलूली भै भाइ रंगु चड़ावणिआ ॥१॥

इदं मनः शरीरं च तथा ओतप्रोतं, एषा जिह्वा च पोपस्य गहने किरमिषवर्णे रञ्जिता अस्ति। प्रेम्णः ईश्वरभयस्य च माध्यमेन वयं अस्मिन् वर्णे रञ्जिताः स्मः। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਨਿਰਭਉ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥
हउ वारी जीउ वारी निरभउ मंनि वसावणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, तेषां मनसि निर्भयं भगवन्तं निषेधयन्ति।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਹਰਿ ਨਿਰਭਉ ਧਿਆਇਆ ਬਿਖੁ ਭਉਜਲੁ ਸਬਦਿ ਤਰਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
गुर किरपा ते हरि निरभउ धिआइआ बिखु भउजलु सबदि तरावणिआ ॥१॥ रहाउ ॥

गुरुप्रसादेन निर्भयं भगवन्तं ध्यायामि; शाबाद् मां विषं जगत्-समुद्रं पारं नीतवान्। ||१||विराम||

ਮਨਮੁਖ ਮੁਗਧ ਕਰਹਿ ਚਤੁਰਾਈ ॥
मनमुख मुगध करहि चतुराई ॥

मूर्खाः स्वेच्छा मनमुखाः चतुराः भवितुं प्रयतन्ते,

ਨਾਤਾ ਧੋਤਾ ਥਾਇ ਨ ਪਾਈ ॥
नाता धोता थाइ न पाई ॥

स्नानप्रक्षालनेऽपि तु ते ग्राह्याः न भविष्यन्ति।

ਜੇਹਾ ਆਇਆ ਤੇਹਾ ਜਾਸੀ ਕਰਿ ਅਵਗਣ ਪਛੋਤਾਵਣਿਆ ॥੨॥
जेहा आइआ तेहा जासी करि अवगण पछोतावणिआ ॥२॥

यथा आगताः, तथैव गमिष्यन्ति, कृतदोषान् पश्चात्तापं कुर्वन्तः। ||२||

ਮਨਮੁਖ ਅੰਧੇ ਕਿਛੂ ਨ ਸੂਝੈ ॥
मनमुख अंधे किछू न सूझै ॥

अन्धाः स्वेच्छा मनमुखाः किमपि न अवगच्छन्ति;

ਮਰਣੁ ਲਿਖਾਇ ਆਏ ਨਹੀ ਬੂਝੈ ॥
मरणु लिखाइ आए नही बूझै ॥

तेषां कृते मृत्युः पूर्वं निर्धारितः आसीत् यदा ते जगति आगच्छन्ति स्म, परन्तु ते न अवगच्छन्ति।

ਮਨਮੁਖ ਕਰਮ ਕਰੇ ਨਹੀ ਪਾਏ ਬਿਨੁ ਨਾਵੈ ਜਨਮੁ ਗਵਾਵਣਿਆ ॥੩॥
मनमुख करम करे नही पाए बिनु नावै जनमु गवावणिआ ॥३॥

स्वेच्छा मनमुखाः धर्मं कुर्वन्ति, किन्तु ते नाम न प्राप्नुवन्ति; नाम्ना विना वृथा जीवनमिदं नष्टं कुर्वन्ति। ||३||

ਸਚੁ ਕਰਣੀ ਸਬਦੁ ਹੈ ਸਾਰੁ ॥
सचु करणी सबदु है सारु ॥

सत्याभ्यासः एव शब्दस्य सारः।

ਪੂਰੈ ਗੁਰਿ ਪਾਈਐ ਮੋਖ ਦੁਆਰੁ ॥
पूरै गुरि पाईऐ मोख दुआरु ॥

सिद्धगुरुद्वारा मोक्षद्वारं लभ्यते।

ਅਨਦਿਨੁ ਬਾਣੀ ਸਬਦਿ ਸੁਣਾਏ ਸਚਿ ਰਾਤੇ ਰੰਗਿ ਰੰਗਾਵਣਿਆ ॥੪॥
अनदिनु बाणी सबदि सुणाए सचि राते रंगि रंगावणिआ ॥४॥

अतः रात्रौ दिवा गुरुबनिवचनं, शबदं च शृणुत। अनेन प्रेम्णा वर्णितः भवतु। ||४||

ਰਸਨਾ ਹਰਿ ਰਸਿ ਰਾਤੀ ਰੰਗੁ ਲਾਏ ॥
रसना हरि रसि राती रंगु लाए ॥

भगवतः तत्त्वेन ओतप्रोता जिह्वा तस्य प्रेम्णा रमते।

ਮਨੁ ਤਨੁ ਮੋਹਿਆ ਸਹਜਿ ਸੁਭਾਏ ॥
मनु तनु मोहिआ सहजि सुभाए ॥

मम मनः शरीरं च भगवतः उदात्तप्रेमेण लोभ्यते।

ਸਹਜੇ ਪ੍ਰੀਤਮੁ ਪਿਆਰਾ ਪਾਇਆ ਸਹਜੇ ਸਹਜਿ ਮਿਲਾਵਣਿਆ ॥੫॥
सहजे प्रीतमु पिआरा पाइआ सहजे सहजि मिलावणिआ ॥५॥

मया मम प्रियप्रियः सहजतया प्राप्तः; अहं सहजतया आकाशशान्तिषु लीनः अस्मि। ||५||

ਜਿਸੁ ਅੰਦਰਿ ਰੰਗੁ ਸੋਈ ਗੁਣ ਗਾਵੈ ॥
जिसु अंदरि रंगु सोई गुण गावै ॥

येषां अन्तः भगवतः प्रेम वर्तते, ते तस्य गौरवपूर्णं स्तुतिं गायन्ति;

ਗੁਰ ਕੈ ਸਬਦਿ ਸਹਜੇ ਸੁਖਿ ਸਮਾਵੈ ॥
गुर कै सबदि सहजे सुखि समावै ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन ते सहजतया आकाशशान्तिं लीनाः भवन्ति।

ਹਉ ਬਲਿਹਾਰੀ ਸਦਾ ਤਿਨ ਵਿਟਹੁ ਗੁਰ ਸੇਵਾ ਚਿਤੁ ਲਾਵਣਿਆ ॥੬॥
हउ बलिहारी सदा तिन विटहु गुर सेवा चितु लावणिआ ॥६॥

ये चैतन्यं गुरुसेवायां समर्पयन्ति तेषां कृते अहं सदा यज्ञः अस्मि। ||६||

ਸਚਾ ਸਚੋ ਸਚਿ ਪਤੀਜੈ ॥
सचा सचो सचि पतीजै ॥

सत्ये सत्ये भगवान् प्रीतो भवति सत्यमेव च।

ਗੁਰਪਰਸਾਦੀ ਅੰਦਰੁ ਭੀਜੈ ॥
गुरपरसादी अंदरु भीजै ॥

गुरुप्रसादेन तस्य प्रेम्णा गभीररूपेण आन्तरिकं सत्त्वं भवति।

ਬੈਸਿ ਸੁਥਾਨਿ ਹਰਿ ਗੁਣ ਗਾਵਹਿ ਆਪੇ ਕਰਿ ਸਤਿ ਮਨਾਵਣਿਆ ॥੭॥
बैसि सुथानि हरि गुण गावहि आपे करि सति मनावणिआ ॥७॥

तस्मिन् धन्ये स्थाने उपविश्य भगवतः गौरवं स्तुतिं गायन्तु, यः स्वयमेव अस्मान् स्वसत्यं स्वीकुर्वितुं प्रेरयति। ||७||

ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇ ਸੋ ਪਾਏ ॥
जिस नो नदरि करे सो पाए ॥

यस्य उपरि भगवता प्रसादकटाक्षं क्षिपति स तत् प्राप्नोति।

ਗੁਰਪਰਸਾਦੀ ਹਉਮੈ ਜਾਏ ॥
गुरपरसादी हउमै जाए ॥

गुरुप्रसादेन अहंकारः प्रयाति।

ਨਾਨਕ ਨਾਮੁ ਵਸੈ ਮਨ ਅੰਤਰਿ ਦਰਿ ਸਚੈ ਸੋਭਾ ਪਾਵਣਿਆ ॥੮॥੮॥੯॥
नानक नामु वसै मन अंतरि दरि सचै सोभा पावणिआ ॥८॥८॥९॥

नानक, यस्य मनसि नाम वसति, स सत् न्यायालये सत्कृतः। ||८||८||९||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ तृतीय मेहलः १.

ਸਤਿਗੁਰੁ ਸੇਵਿਐ ਵਡੀ ਵਡਿਆਈ ॥
सतिगुरु सेविऐ वडी वडिआई ॥

सच्चे गुरुसेवना ही परम माहात्म्य।

ਹਰਿ ਜੀ ਅਚਿੰਤੁ ਵਸੈ ਮਨਿ ਆਈ ॥
हरि जी अचिंतु वसै मनि आई ॥

प्रियेश्वरः स्वयमेव मनसि वसितुं आगच्छति।

ਹਰਿ ਜੀਉ ਸਫਲਿਓ ਬਿਰਖੁ ਹੈ ਅੰਮ੍ਰਿਤੁ ਜਿਨਿ ਪੀਤਾ ਤਿਸੁ ਤਿਖਾ ਲਹਾਵਣਿਆ ॥੧॥
हरि जीउ सफलिओ बिरखु है अंम्रितु जिनि पीता तिसु तिखा लहावणिआ ॥१॥

प्रियः प्रभुः फलप्रदः वृक्षः अस्ति; अम्ब्रोसियलामृते पिबन् तृष्णा शाम्यति। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਸਚੁ ਸੰਗਤਿ ਮੇਲਿ ਮਿਲਾਵਣਿਆ ॥
हउ वारी जीउ वारी सचु संगति मेलि मिलावणिआ ॥

अहं बलिदानः, मम आत्मा बलिदानः, यः मां सच्चिदानन्दसङ्घस्य सदस्यतां नयति।

ਹਰਿ ਸਤਸੰਗਤਿ ਆਪੇ ਮੇਲੈ ਗੁਰਸਬਦੀ ਹਰਿ ਗੁਣ ਗਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
हरि सतसंगति आपे मेलै गुरसबदी हरि गुण गावणिआ ॥१॥ रहाउ ॥

भगवान् एव मां सत्संगतेन सह सत्यसङ्घेन सह संयोजयति। गुरुस्य शबदस्य वचनस्य माध्यमेन अहं भगवतः गौरवपूर्णस्तुतिं गायामि। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430