यथा अग्निः धातुं शुद्धयति तथा भगवतः भयं दुष्टचित्तस्य मलिनतां निर्मूलयति।
नानक रमणीयाः ते विनयशीलाः भूताः भगवतः प्रेम्णा ओतप्रोताः। ||१||
तृतीय मेहलः १.
रामकलीयां मया भगवन्तं मनसि निहितम्; एवं अहं अलङ्कृतः अस्मि।
गुरुशब्दवचनद्वारा मम हृदयकमलं प्रफुल्लितम्; भगवता भक्तिपूजानिधिना आशीर्वादः दत्तः।
मम संशयः निवृत्तः, अहं च जागरितः; अज्ञानस्य अन्धकारः निवृत्तः अभवत्।
या भगवन्तं प्रेम्णा, सा परमसुन्दरी।
एतादृशी सुन्दरी प्रसन्ना आत्मा वधूः पतिं भगवन्तं सदा भुङ्क्ते।
स्वेच्छा मनमुखाः अलङ्कारं न जानन्ति; सर्वं जीवनं अपव्यय्य गच्छन्ति।
ये भगवतः भक्तिपूजां विना अलङ्कृताः, ते दुःखं प्राप्तुं नित्यं पुनर्जन्मं प्राप्नुवन्ति।
न ते लोके मानं लभन्ते; प्रजापतिः प्रभुः एव जानाति यत् तेषां किं भविष्यति इतः परं जगति।
हे नानक, सच्चे भगवान् एक एव; द्वैतं लोके एव विद्यते।
सः एव तान् शुभाशुभयोः आज्ञापयति; ते केवलं तत् एव कुर्वन्ति यत् प्रजापतिः तान् कर्तुं प्रेरयति। ||२||
तृतीय मेहलः १.
सत्यगुरुसेवां विना शान्तिः न लभ्यते। अन्यत्र न लभ्यते ।
कियत् अपि स्पृह्यते सत्कर्मकर्म विना न लभ्यते ।
लोभभ्रष्टाभ्यां येषां अन्तः सत्त्वानि द्वन्द्वप्रेमेण विनश्यन्ति।
जन्ममरणचक्रं न समाप्तं, अहङ्कारपूर्णाः च दुःखेन पीडिताः भवन्ति।
ये चैतन्यं सच्चे गुरुं केन्द्रीकुर्वन्ति, ते अपूर्णाः न तिष्ठन्ति।
न ते मृत्युदूतेन आहूताः, न च दुःखं प्राप्नुवन्ति ।
हे नानक, गुरमुखः त्राय्यते, सच्चिद्वचने शबद्विलीनः। ||३||
पौरी : १.
सः एव सदा असक्तः तिष्ठति; अन्ये सर्वे लौकिककार्याणां पश्चात् धावन्ति।
सः एव शाश्वतः अविचलः अचलः च अस्ति; अन्ये पुनर्जन्मनि आगच्छन्ति गच्छन्ति च।
सदा नित्यं भगवन्तं ध्यायन् गुरमुखः शान्तिं लभते।
स्वस्य अन्तःस्थस्य गृहे सच्चिदानन्दस्तुतिमग्नः वसति।
सत्यः प्रभुः गहनः अगाहः च अस्ति; गुरुस्य शब्दस्य वचनस्य माध्यमेन सः अवगम्यते। ||८||
सलोक, तृतीय मेहल : १.
सत्यनामस्य ध्यानं कुरुत; सत्यः प्रभुः सर्वव्यापी अस्ति।
भगवतः आज्ञायाः हुकमं साक्षात्करो नानक सत्यफलं लभते।
यः केवलं वचनं मुखं करोति, सः सच्चिदानन्दस्य आज्ञायाः हुकं न अवगच्छति।
भगवतः इच्छां गृह्णाति नानक तस्य भक्तः । अस्वीकृत्य स मिथ्यातमः । ||१||
तृतीय मेहलः १.
स्वेच्छा मनमुखाः न जानन्ति किं वदन्ति। मैथुनकामक्रोधाहङ्कारपूर्णाः ।
ते सम्यक् स्थानानि अनुचितानि च न अवगच्छन्ति; ते लोभेन भ्रष्टाचारेण च पूरिताः भवन्ति।
आगच्छन्ति, उपविश्य स्वस्य प्रयोजनार्थं जल्पन्ति च। मृत्युदूतः तान् प्रहरति।
इतः परं ते भगवतः प्राङ्गणे उत्तरदायी भवन्ति; मिथ्याः प्रहृताः अपमानिताः च भवन्ति।
कथमिदं मिथ्यामलं प्रक्षाल्यते । किं कोऽपि एतत् चिन्तयितुं, मार्गं च अन्वेष्टुं शक्नोति ?
यदि कश्चित् सच्चे गुरुणा सह मिलति तर्हि सः नाम, भगवतः नाम अन्तः रोपयति; तस्य सर्वाणि पापानि नश्यन्ति।
तस्मै विनयेन नमन्तु सर्वे नमन्तु विनयेन यः नाम जपति, आराधना च नाम उपासते।