श्री गुरु ग्रन्थ साहिबः

पुटः - 950


ਜਿਉ ਬੈਸੰਤਰਿ ਧਾਤੁ ਸੁਧੁ ਹੋਇ ਤਿਉ ਹਰਿ ਕਾ ਭਉ ਦੁਰਮਤਿ ਮੈਲੁ ਗਵਾਇ ॥
जिउ बैसंतरि धातु सुधु होइ तिउ हरि का भउ दुरमति मैलु गवाइ ॥

यथा अग्निः धातुं शुद्धयति तथा भगवतः भयं दुष्टचित्तस्य मलिनतां निर्मूलयति।

ਨਾਨਕ ਤੇ ਜਨ ਸੋਹਣੇ ਜੋ ਰਤੇ ਹਰਿ ਰੰਗੁ ਲਾਇ ॥੧॥
नानक ते जन सोहणे जो रते हरि रंगु लाइ ॥१॥

नानक रमणीयाः ते विनयशीलाः भूताः भगवतः प्रेम्णा ओतप्रोताः। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਰਾਮਕਲੀ ਰਾਮੁ ਮਨਿ ਵਸਿਆ ਤਾ ਬਨਿਆ ਸੀਗਾਰੁ ॥
रामकली रामु मनि वसिआ ता बनिआ सीगारु ॥

रामकलीयां मया भगवन्तं मनसि निहितम्; एवं अहं अलङ्कृतः अस्मि।

ਗੁਰ ਕੈ ਸਬਦਿ ਕਮਲੁ ਬਿਗਸਿਆ ਤਾ ਸਉਪਿਆ ਭਗਤਿ ਭੰਡਾਰੁ ॥
गुर कै सबदि कमलु बिगसिआ ता सउपिआ भगति भंडारु ॥

गुरुशब्दवचनद्वारा मम हृदयकमलं प्रफुल्लितम्; भगवता भक्तिपूजानिधिना आशीर्वादः दत्तः।

ਭਰਮੁ ਗਇਆ ਤਾ ਜਾਗਿਆ ਚੂਕਾ ਅਗਿਆਨ ਅੰਧਾਰੁ ॥
भरमु गइआ ता जागिआ चूका अगिआन अंधारु ॥

मम संशयः निवृत्तः, अहं च जागरितः; अज्ञानस्य अन्धकारः निवृत्तः अभवत्।

ਤਿਸ ਨੋ ਰੂਪੁ ਅਤਿ ਅਗਲਾ ਜਿਸੁ ਹਰਿ ਨਾਲਿ ਪਿਆਰੁ ॥
तिस नो रूपु अति अगला जिसु हरि नालि पिआरु ॥

या भगवन्तं प्रेम्णा, सा परमसुन्दरी।

ਸਦਾ ਰਵੈ ਪਿਰੁ ਆਪਣਾ ਸੋਭਾਵੰਤੀ ਨਾਰਿ ॥
सदा रवै पिरु आपणा सोभावंती नारि ॥

एतादृशी सुन्दरी प्रसन्ना आत्मा वधूः पतिं भगवन्तं सदा भुङ्क्ते।

ਮਨਮੁਖਿ ਸੀਗਾਰੁ ਨ ਜਾਣਨੀ ਜਾਸਨਿ ਜਨਮੁ ਸਭੁ ਹਾਰਿ ॥
मनमुखि सीगारु न जाणनी जासनि जनमु सभु हारि ॥

स्वेच्छा मनमुखाः अलङ्कारं न जानन्ति; सर्वं जीवनं अपव्यय्य गच्छन्ति।

ਬਿਨੁ ਹਰਿ ਭਗਤੀ ਸੀਗਾਰੁ ਕਰਹਿ ਨਿਤ ਜੰਮਹਿ ਹੋਇ ਖੁਆਰੁ ॥
बिनु हरि भगती सीगारु करहि नित जंमहि होइ खुआरु ॥

ये भगवतः भक्तिपूजां विना अलङ्कृताः, ते दुःखं प्राप्तुं नित्यं पुनर्जन्मं प्राप्नुवन्ति।

ਸੈਸਾਰੈ ਵਿਚਿ ਸੋਭ ਨ ਪਾਇਨੀ ਅਗੈ ਜਿ ਕਰੇ ਸੁ ਜਾਣੈ ਕਰਤਾਰੁ ॥
सैसारै विचि सोभ न पाइनी अगै जि करे सु जाणै करतारु ॥

न ते लोके मानं लभन्ते; प्रजापतिः प्रभुः एव जानाति यत् तेषां किं भविष्यति इतः परं जगति।

ਨਾਨਕ ਸਚਾ ਏਕੁ ਹੈ ਦੁਹੁ ਵਿਚਿ ਹੈ ਸੰਸਾਰੁ ॥
नानक सचा एकु है दुहु विचि है संसारु ॥

हे नानक, सच्चे भगवान् एक एव; द्वैतं लोके एव विद्यते।

ਚੰਗੈ ਮੰਦੈ ਆਪਿ ਲਾਇਅਨੁ ਸੋ ਕਰਨਿ ਜਿ ਆਪਿ ਕਰਾਏ ਕਰਤਾਰੁ ॥੨॥
चंगै मंदै आपि लाइअनु सो करनि जि आपि कराए करतारु ॥२॥

सः एव तान् शुभाशुभयोः आज्ञापयति; ते केवलं तत् एव कुर्वन्ति यत् प्रजापतिः तान् कर्तुं प्रेरयति। ||२||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਸਾਂਤਿ ਨ ਆਵਈ ਦੂਜੀ ਨਾਹੀ ਜਾਇ ॥
बिनु सतिगुर सेवे सांति न आवई दूजी नाही जाइ ॥

सत्यगुरुसेवां विना शान्तिः न लभ्यते। अन्यत्र न लभ्यते ।

ਜੇ ਬਹੁਤੇਰਾ ਲੋਚੀਐ ਵਿਣੁ ਕਰਮਾ ਪਾਇਆ ਨ ਜਾਇ ॥
जे बहुतेरा लोचीऐ विणु करमा पाइआ न जाइ ॥

कियत् अपि स्पृह्यते सत्कर्मकर्म विना न लभ्यते ।

ਅੰਤਰਿ ਲੋਭੁ ਵਿਕਾਰੁ ਹੈ ਦੂਜੈ ਭਾਇ ਖੁਆਇ ॥
अंतरि लोभु विकारु है दूजै भाइ खुआइ ॥

लोभभ्रष्टाभ्यां येषां अन्तः सत्त्वानि द्वन्द्वप्रेमेण विनश्यन्ति।

ਤਿਨ ਜੰਮਣੁ ਮਰਣੁ ਨ ਚੁਕਈ ਹਉਮੈ ਵਿਚਿ ਦੁਖੁ ਪਾਇ ॥
तिन जंमणु मरणु न चुकई हउमै विचि दुखु पाइ ॥

जन्ममरणचक्रं न समाप्तं, अहङ्कारपूर्णाः च दुःखेन पीडिताः भवन्ति।

ਜਿਨੀ ਸਤਿਗੁਰ ਸਿਉ ਚਿਤੁ ਲਾਇਆ ਸੋ ਖਾਲੀ ਕੋਈ ਨਾਹਿ ॥
जिनी सतिगुर सिउ चितु लाइआ सो खाली कोई नाहि ॥

ये चैतन्यं सच्चे गुरुं केन्द्रीकुर्वन्ति, ते अपूर्णाः न तिष्ठन्ति।

ਤਿਨ ਜਮ ਕੀ ਤਲਬ ਨ ਹੋਵਈ ਨਾ ਓਇ ਦੁਖ ਸਹਾਹਿ ॥
तिन जम की तलब न होवई ना ओइ दुख सहाहि ॥

न ते मृत्युदूतेन आहूताः, न च दुःखं प्राप्नुवन्ति ।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਉਬਰੇ ਸਚੈ ਸਬਦਿ ਸਮਾਹਿ ॥੩॥
नानक गुरमुखि उबरे सचै सबदि समाहि ॥३॥

हे नानक, गुरमुखः त्राय्यते, सच्चिद्वचने शबद्विलीनः। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪਿ ਅਲਿਪਤੁ ਸਦਾ ਰਹੈ ਹੋਰਿ ਧੰਧੈ ਸਭਿ ਧਾਵਹਿ ॥
आपि अलिपतु सदा रहै होरि धंधै सभि धावहि ॥

सः एव सदा असक्तः तिष्ठति; अन्ये सर्वे लौकिककार्याणां पश्चात् धावन्ति।

ਆਪਿ ਨਿਹਚਲੁ ਅਚਲੁ ਹੈ ਹੋਰਿ ਆਵਹਿ ਜਾਵਹਿ ॥
आपि निहचलु अचलु है होरि आवहि जावहि ॥

सः एव शाश्वतः अविचलः अचलः च अस्ति; अन्ये पुनर्जन्मनि आगच्छन्ति गच्छन्ति च।

ਸਦਾ ਸਦਾ ਹਰਿ ਧਿਆਈਐ ਗੁਰਮੁਖਿ ਸੁਖੁ ਪਾਵਹਿ ॥
सदा सदा हरि धिआईऐ गुरमुखि सुखु पावहि ॥

सदा नित्यं भगवन्तं ध्यायन् गुरमुखः शान्तिं लभते।

ਨਿਜ ਘਰਿ ਵਾਸਾ ਪਾਈਐ ਸਚਿ ਸਿਫਤਿ ਸਮਾਵਹਿ ॥
निज घरि वासा पाईऐ सचि सिफति समावहि ॥

स्वस्य अन्तःस्थस्य गृहे सच्चिदानन्दस्तुतिमग्नः वसति।

ਸਚਾ ਗਹਿਰ ਗੰਭੀਰੁ ਹੈ ਗੁਰ ਸਬਦਿ ਬੁਝਾਈ ॥੮॥
सचा गहिर गंभीरु है गुर सबदि बुझाई ॥८॥

सत्यः प्रभुः गहनः अगाहः च अस्ति; गुरुस्य शब्दस्य वचनस्य माध्यमेन सः अवगम्यते। ||८||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਚਾ ਨਾਮੁ ਧਿਆਇ ਤੂ ਸਭੋ ਵਰਤੈ ਸਚੁ ॥
सचा नामु धिआइ तू सभो वरतै सचु ॥

सत्यनामस्य ध्यानं कुरुत; सत्यः प्रभुः सर्वव्यापी अस्ति।

ਨਾਨਕ ਹੁਕਮੈ ਜੋ ਬੁਝੈ ਸੋ ਫਲੁ ਪਾਏ ਸਚੁ ॥
नानक हुकमै जो बुझै सो फलु पाए सचु ॥

भगवतः आज्ञायाः हुकमं साक्षात्करो नानक सत्यफलं लभते।

ਕਥਨੀ ਬਦਨੀ ਕਰਤਾ ਫਿਰੈ ਹੁਕਮੁ ਨ ਬੂਝੈ ਸਚੁ ॥
कथनी बदनी करता फिरै हुकमु न बूझै सचु ॥

यः केवलं वचनं मुखं करोति, सः सच्चिदानन्दस्य आज्ञायाः हुकं न अवगच्छति।

ਨਾਨਕ ਹਰਿ ਕਾ ਭਾਣਾ ਮੰਨੇ ਸੋ ਭਗਤੁ ਹੋਇ ਵਿਣੁ ਮੰਨੇ ਕਚੁ ਨਿਕਚੁ ॥੧॥
नानक हरि का भाणा मंने सो भगतु होइ विणु मंने कचु निकचु ॥१॥

भगवतः इच्छां गृह्णाति नानक तस्य भक्तः । अस्वीकृत्य स मिथ्यातमः । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਨਮੁਖ ਬੋਲਿ ਨ ਜਾਣਨੀ ਓਨਾ ਅੰਦਰਿ ਕਾਮੁ ਕ੍ਰੋਧੁ ਅਹੰਕਾਰੁ ॥
मनमुख बोलि न जाणनी ओना अंदरि कामु क्रोधु अहंकारु ॥

स्वेच्छा मनमुखाः न जानन्ति किं वदन्ति। मैथुनकामक्रोधाहङ्कारपूर्णाः ।

ਓਇ ਥਾਉ ਕੁਥਾਉ ਨ ਜਾਣਨੀ ਉਨ ਅੰਤਰਿ ਲੋਭੁ ਵਿਕਾਰੁ ॥
ओइ थाउ कुथाउ न जाणनी उन अंतरि लोभु विकारु ॥

ते सम्यक् स्थानानि अनुचितानि च न अवगच्छन्ति; ते लोभेन भ्रष्टाचारेण च पूरिताः भवन्ति।

ਓਇ ਆਪਣੈ ਸੁਆਇ ਆਇ ਬਹਿ ਗਲਾ ਕਰਹਿ ਓਨਾ ਮਾਰੇ ਜਮੁ ਜੰਦਾਰੁ ॥
ओइ आपणै सुआइ आइ बहि गला करहि ओना मारे जमु जंदारु ॥

आगच्छन्ति, उपविश्य स्वस्य प्रयोजनार्थं जल्पन्ति च। मृत्युदूतः तान् प्रहरति।

ਅਗੈ ਦਰਗਹ ਲੇਖੈ ਮੰਗਿਐ ਮਾਰਿ ਖੁਆਰੁ ਕੀਚਹਿ ਕੂੜਿਆਰ ॥
अगै दरगह लेखै मंगिऐ मारि खुआरु कीचहि कूड़िआर ॥

इतः परं ते भगवतः प्राङ्गणे उत्तरदायी भवन्ति; मिथ्याः प्रहृताः अपमानिताः च भवन्ति।

ਏਹ ਕੂੜੈ ਕੀ ਮਲੁ ਕਿਉ ਉਤਰੈ ਕੋਈ ਕਢਹੁ ਇਹੁ ਵੀਚਾਰੁ ॥
एह कूड़ै की मलु किउ उतरै कोई कढहु इहु वीचारु ॥

कथमिदं मिथ्यामलं प्रक्षाल्यते । किं कोऽपि एतत् चिन्तयितुं, मार्गं च अन्वेष्टुं शक्नोति ?

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤਾ ਨਾਮੁ ਦਿੜਾਏ ਸਭਿ ਕਿਲਵਿਖ ਕਟਣਹਾਰੁ ॥
सतिगुरु मिलै ता नामु दिड़ाए सभि किलविख कटणहारु ॥

यदि कश्चित् सच्चे गुरुणा सह मिलति तर्हि सः नाम, भगवतः नाम अन्तः रोपयति; तस्य सर्वाणि पापानि नश्यन्ति।

ਨਾਮੁ ਜਪੇ ਨਾਮੋ ਆਰਾਧੇ ਤਿਸੁ ਜਨ ਕਉ ਕਰਹੁ ਸਭਿ ਨਮਸਕਾਰੁ ॥
नामु जपे नामो आराधे तिसु जन कउ करहु सभि नमसकारु ॥

तस्मै विनयेन नमन्तु सर्वे नमन्तु विनयेन यः नाम जपति, आराधना च नाम उपासते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430