श्री गुरु ग्रन्थ साहिबः

पुटः - 221


ਗੁਰ ਕੀ ਮਤਿ ਜੀਇ ਆਈ ਕਾਰਿ ॥੧॥
गुर की मति जीइ आई कारि ॥१॥

गुरुशिक्षा मम आत्मनः उपयोगी अस्ति। ||१||

ਇਨ ਬਿਧਿ ਰਾਮ ਰਮਤ ਮਨੁ ਮਾਨਿਆ ॥
इन बिधि राम रमत मनु मानिआ ॥

एवं भगवतः नाम जपन् मम मनः तृप्तं भवति।

ਗਿਆਨ ਅੰਜਨੁ ਗੁਰ ਸਬਦਿ ਪਛਾਨਿਆ ॥੧॥ ਰਹਾਉ ॥
गिआन अंजनु गुर सबदि पछानिआ ॥१॥ रहाउ ॥

गुरुस्य शबदस्य वचनं ज्ञात्वा आध्यात्मिक प्रज्ञा लेपं मया प्राप्तम्। ||१||विराम||

ਇਕੁ ਸੁਖੁ ਮਾਨਿਆ ਸਹਜਿ ਮਿਲਾਇਆ ॥
इकु सुखु मानिआ सहजि मिलाइआ ॥

एकेश्वरेण सह मिश्रितः अहं सहजशान्तिं भोजयामि।

ਨਿਰਮਲ ਬਾਣੀ ਭਰਮੁ ਚੁਕਾਇਆ ॥
निरमल बाणी भरमु चुकाइआ ॥

शब्दस्य निर्मलबनिद्वारा मम संशयाः निवृत्ताः।

ਲਾਲ ਭਏ ਸੂਹਾ ਰੰਗੁ ਮਾਇਆ ॥
लाल भए सूहा रंगु माइआ ॥

मायास्य विवर्णवर्णस्य स्थाने अहं भगवतः प्रेमस्य गहनेन किरमिजीवर्णेन ओतप्रोतः अस्मि।

ਨਦਰਿ ਭਈ ਬਿਖੁ ਠਾਕਿ ਰਹਾਇਆ ॥੨॥
नदरि भई बिखु ठाकि रहाइआ ॥२॥

भगवतः प्रसादकटाक्षेण विषं निराकृतम्। ||२||

ਉਲਟ ਭਈ ਜੀਵਤ ਮਰਿ ਜਾਗਿਆ ॥
उलट भई जीवत मरि जागिआ ॥

यदा अहं निवृत्तः सन् मृतः अभवम्, तदा अहं जागरितः अभवम्।

ਸਬਦਿ ਰਵੇ ਮਨੁ ਹਰਿ ਸਿਉ ਲਾਗਿਆ ॥
सबदि रवे मनु हरि सिउ लागिआ ॥

शबद्वचनं जपन् मम मनः भगवता सक्तम्।

ਰਸੁ ਸੰਗ੍ਰਹਿ ਬਿਖੁ ਪਰਹਰਿ ਤਿਆਗਿਆ ॥
रसु संग्रहि बिखु परहरि तिआगिआ ॥

भगवतः उदात्ततत्त्वे सङ्गृहीतं विषं च निष्कासितम्।

ਭਾਇ ਬਸੇ ਜਮ ਕਾ ਭਉ ਭਾਗਿਆ ॥੩॥
भाइ बसे जम का भउ भागिआ ॥३॥

तस्य प्रेम्णि स्थित्वा मृत्युभयं पलायिता अस्ति। ||३||

ਸਾਦ ਰਹੇ ਬਾਦੰ ਅਹੰਕਾਰਾ ॥
साद रहे बादं अहंकारा ॥

मम भोगरसः समाप्तः, विग्रहाहङ्कारः च सह ।

ਚਿਤੁ ਹਰਿ ਸਿਉ ਰਾਤਾ ਹੁਕਮਿ ਅਪਾਰਾ ॥
चितु हरि सिउ राता हुकमि अपारा ॥

मम चैतन्यं भगवता अनुकूलम् अस्ति, अनन्तक्रमेण।

ਜਾਤਿ ਰਹੇ ਪਤਿ ਕੇ ਆਚਾਰਾ ॥
जाति रहे पति के आचारा ॥

मम लौकिकगौरवस्य, गौरवस्य च अन्वेषणं समाप्तम्।

ਦ੍ਰਿਸਟਿ ਭਈ ਸੁਖੁ ਆਤਮ ਧਾਰਾ ॥੪॥
द्रिसटि भई सुखु आतम धारा ॥४॥

यदा सः मां स्वस्य अनुग्रहदृष्ट्या आशीर्वादं दत्तवान् तदा मम आत्मायां शान्तिः स्थापिता । ||४||

ਤੁਝ ਬਿਨੁ ਕੋਇ ਨ ਦੇਖਉ ਮੀਤੁ ॥
तुझ बिनु कोइ न देखउ मीतु ॥

त्वां विना मित्रं न पश्यामि सर्वथा ।

ਕਿਸੁ ਸੇਵਉ ਕਿਸੁ ਦੇਵਉ ਚੀਤੁ ॥
किसु सेवउ किसु देवउ चीतु ॥

मया कस्य सेवा कर्तव्या ? मम चैतन्यं कस्मै समर्पयितव्यम् ?

ਕਿਸੁ ਪੂਛਉ ਕਿਸੁ ਲਾਗਉ ਪਾਇ ॥
किसु पूछउ किसु लागउ पाइ ॥

अहं कम् पृच्छामि ? कस्य पादयोः पतितव्यम् ?

ਕਿਸੁ ਉਪਦੇਸਿ ਰਹਾ ਲਿਵ ਲਾਇ ॥੫॥
किसु उपदेसि रहा लिव लाइ ॥५॥

कस्य उपदेशेन अहं तस्य प्रेम्णि लीनः तिष्ठामि? ||५||

ਗੁਰ ਸੇਵੀ ਗੁਰ ਲਾਗਉ ਪਾਇ ॥
गुर सेवी गुर लागउ पाइ ॥

अहं गुरुं सेवयामि, गुरुपादेषु च पतति।

ਭਗਤਿ ਕਰੀ ਰਾਚਉ ਹਰਿ ਨਾਇ ॥
भगति करी राचउ हरि नाइ ॥

तं पूजयामि भगवतः नाम्नि लीनः ।

ਸਿਖਿਆ ਦੀਖਿਆ ਭੋਜਨ ਭਾਉ ॥
सिखिआ दीखिआ भोजन भाउ ॥

भगवतः प्रेम मम उपदेशः, प्रवचनं, भोजनं च अस्ति।

ਹੁਕਮਿ ਸੰਜੋਗੀ ਨਿਜ ਘਰਿ ਜਾਉ ॥੬॥
हुकमि संजोगी निज घरि जाउ ॥६॥

आज्ञापितः भगवतः आज्ञां प्रविश्य मम अन्तःकरणस्य गृहम् । ||६||

ਗਰਬ ਗਤੰ ਸੁਖ ਆਤਮ ਧਿਆਨਾ ॥
गरब गतं सुख आतम धिआना ॥

अभिमानस्य विलुप्ततायाः सह मम आत्मा शान्तिं ध्यानं च प्राप्तवान्।

ਜੋਤਿ ਭਈ ਜੋਤੀ ਮਾਹਿ ਸਮਾਨਾ ॥
जोति भई जोती माहि समाना ॥

दिव्यं ज्योतिः प्रभातम्, अहं ज्योतिषु लीनः अस्मि।

ਲਿਖਤੁ ਮਿਟੈ ਨਹੀ ਸਬਦੁ ਨੀਸਾਨਾ ॥
लिखतु मिटै नही सबदु नीसाना ॥

पूर्वनिर्धारितं दैवं न मेटयितुं शक्यते; शब्दः मम ध्वजः चिह्नः च अस्ति।

ਕਰਤਾ ਕਰਣਾ ਕਰਤਾ ਜਾਨਾ ॥੭॥
करता करणा करता जाना ॥७॥

अहं प्रजापतिं तस्य सृष्टेः प्रजापतिं जानामि। ||७||

ਨਹ ਪੰਡਿਤੁ ਨਹ ਚਤੁਰੁ ਸਿਆਨਾ ॥
नह पंडितु नह चतुरु सिआना ॥

अहं विद्वान् पण्डितः नास्मि, न चतुरः न च बुद्धिमान्।

ਨਹ ਭੂਲੋ ਨਹ ਭਰਮਿ ਭੁਲਾਨਾ ॥
नह भूलो नह भरमि भुलाना ॥

अहं न भ्रमामि; अहं संशयेन मोहितः नास्मि।

ਕਥਉ ਨ ਕਥਨੀ ਹੁਕਮੁ ਪਛਾਨਾ ॥
कथउ न कथनी हुकमु पछाना ॥

अहं शून्यं वाक्यं न वदामि; तस्य आज्ञायाः हुकमं मया ज्ञातम्।

ਨਾਨਕ ਗੁਰਮਤਿ ਸਹਜਿ ਸਮਾਨਾ ॥੮॥੧॥
नानक गुरमति सहजि समाना ॥८॥१॥

नानकः गुरुशिक्षायाः माध्यमेन सहजशान्तिं लीनः भवति। ||८||१||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੧ ॥
गउड़ी गुआरेरी महला १ ॥

गौरी ग्वारायरी, प्रथम मेहल : १.

ਮਨੁ ਕੁੰਚਰੁ ਕਾਇਆ ਉਦਿਆਨੈ ॥
मनु कुंचरु काइआ उदिआनै ॥

मनः शरीरस्य वने गजः ।

ਗੁਰੁ ਅੰਕਸੁ ਸਚੁ ਸਬਦੁ ਨੀਸਾਨੈ ॥
गुरु अंकसु सचु सबदु नीसानै ॥

गुरुः नियन्त्रकः यष्टिः; यदा सच्चबादस्य चिह्नं प्रयुज्यते,

ਰਾਜ ਦੁਆਰੈ ਸੋਭ ਸੁ ਮਾਨੈ ॥੧॥
राज दुआरै सोभ सु मानै ॥१॥

ईश्वरस्य राज्ञः प्राङ्गणे गौरवं प्राप्नोति। ||१||

ਚਤੁਰਾਈ ਨਹ ਚੀਨਿਆ ਜਾਇ ॥
चतुराई नह चीनिआ जाइ ॥

सः चतुरयुक्त्या ज्ञातुं न शक्यते।

ਬਿਨੁ ਮਾਰੇ ਕਿਉ ਕੀਮਤਿ ਪਾਇ ॥੧॥ ਰਹਾਉ ॥
बिनु मारे किउ कीमति पाइ ॥१॥ रहाउ ॥

मनः वशं विना कथं तस्य मूल्यं कल्प्यते । ||१||विराम||

ਘਰ ਮਹਿ ਅੰਮ੍ਰਿਤੁ ਤਸਕਰੁ ਲੇਈ ॥
घर महि अंम्रितु तसकरु लेई ॥

आत्मनः गृहे अम्ब्रोसियलामृतं चोरैः अपहृतं भवति ।

ਨੰਨਾਕਾਰੁ ਨ ਕੋਇ ਕਰੇਈ ॥
नंनाकारु न कोइ करेई ॥

न कश्चित् तान् न वक्तुं शक्नोति।

ਰਾਖੈ ਆਪਿ ਵਡਿਆਈ ਦੇਈ ॥੨॥
राखै आपि वडिआई देई ॥२॥

सः एव अस्मान् रक्षति, महता च आशीर्वादं ददाति। ||२||

ਨੀਲ ਅਨੀਲ ਅਗਨਿ ਇਕ ਠਾਈ ॥
नील अनील अगनि इक ठाई ॥

मनसः आसने कामाग्नयः कोटिकोटिः असंख्यकोटिः सन्ति।

ਜਲਿ ਨਿਵਰੀ ਗੁਰਿ ਬੂਝ ਬੁਝਾਈ ॥
जलि निवरी गुरि बूझ बुझाई ॥

ते केवलं बोधजलेन, गुरुणा प्रदत्ताः, निष्प्रभ्यन्ते।

ਮਨੁ ਦੇ ਲੀਆ ਰਹਸਿ ਗੁਣ ਗਾਈ ॥੩॥
मनु दे लीआ रहसि गुण गाई ॥३॥

मनः समर्प्य प्राप्तं तस्य महिमा स्तुतिं च हर्षेण गायामि। ||३||

ਜੈਸਾ ਘਰਿ ਬਾਹਰਿ ਸੋ ਤੈਸਾ ॥
जैसा घरि बाहरि सो तैसा ॥

आत्मनः गृहान्तर्गतस्तथैव परतः ।

ਬੈਸਿ ਗੁਫਾ ਮਹਿ ਆਖਉ ਕੈਸਾ ॥
बैसि गुफा महि आखउ कैसा ॥

कथं तु तं वर्णयिष्यामि गुहायां उपविष्टम्।

ਸਾਗਰਿ ਡੂਗਰਿ ਨਿਰਭਉ ਐਸਾ ॥੪॥
सागरि डूगरि निरभउ ऐसा ॥४॥

निर्भयः स सागरेषु यथा गिरिषु । ||४||

ਮੂਏ ਕਉ ਕਹੁ ਮਾਰੇ ਕਉਨੁ ॥
मूए कउ कहु मारे कउनु ॥

ब्रूहि कः पूर्वमृतं हन्तुं शक्नोति ।

ਨਿਡਰੇ ਕਉ ਕੈਸਾ ਡਰੁ ਕਵਨੁ ॥
निडरे कउ कैसा डरु कवनु ॥

सः किं भयम् अनुभवति ? अभयं को भयभीतं कर्तुं शक्नोति।

ਸਬਦਿ ਪਛਾਨੈ ਤੀਨੇ ਭਉਨ ॥੫॥
सबदि पछानै तीने भउन ॥५॥

सः शबदस्य वचनं परिजानाति, सर्वत्र त्रिषु लोकेषु। ||५||

ਜਿਨਿ ਕਹਿਆ ਤਿਨਿ ਕਹਨੁ ਵਖਾਨਿਆ ॥
जिनि कहिआ तिनि कहनु वखानिआ ॥

यः वदति, केवलं वाक् वर्णयति।

ਜਿਨਿ ਬੂਝਿਆ ਤਿਨਿ ਸਹਜਿ ਪਛਾਨਿਆ ॥
जिनि बूझिआ तिनि सहजि पछानिआ ॥

परन्तु यः अवगच्छति, सः सहजतया अवगच्छति।

ਦੇਖਿ ਬੀਚਾਰਿ ਮੇਰਾ ਮਨੁ ਮਾਨਿਆ ॥੬॥
देखि बीचारि मेरा मनु मानिआ ॥६॥

दृष्ट्वा च चिन्तयन् मम मनः समर्पयति। ||६||

ਕੀਰਤਿ ਸੂਰਤਿ ਮੁਕਤਿ ਇਕ ਨਾਈ ॥
कीरति सूरति मुकति इक नाई ॥

स्तुतिः सौन्दर्यं च मोक्षं च एकनाम्नि।

ਤਹੀ ਨਿਰੰਜਨੁ ਰਹਿਆ ਸਮਾਈ ॥
तही निरंजनु रहिआ समाई ॥

तस्मिन् अमलेश्वरः व्याप्तः व्याप्तः च अस्ति।

ਨਿਜ ਘਰਿ ਬਿਆਪਿ ਰਹਿਆ ਨਿਜ ਠਾਈ ॥੭॥
निज घरि बिआपि रहिआ निज ठाई ॥७॥

आत्मनः गृहे, स्वस्य उदात्तस्थाने च निवसति। ||७||

ਉਸਤਤਿ ਕਰਹਿ ਕੇਤੇ ਮੁਨਿ ਪ੍ਰੀਤਿ ॥
उसतति करहि केते मुनि प्रीति ॥

तं स्तुवन्ति बहूनि मौनर्षयः प्रेम्णा |


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430