यदा सत्येश्वरः गुरुश्च मनसि तिष्ठति नानक सर्वाणि पापानि निवर्तन्ते। ||२||
पौरी : १.
कोटिशो पापानि सर्वथा मेट्यन्ते, भगवतः नामध्यानात्।
हृदयकामफलं लभ्यते, भगवतः महिमा स्तुतिगानात्।
जन्ममृत्युभयं निर्मूल्यते, नित्यं अविचलं सत्यं गृहं लभ्यते ।
तथा पूर्वोक्तं चेत् भगवतः चरणकमलेषु लीनः भवति ।
कृपां कुरु देव - मां रक्षतु त्राहि च ! नानकः भवतः यज्ञः अस्ति। ||५||
सलोक् : १.
स्वसुन्दरगृहेषु, मनःकामसुखेषु च प्रवृत्ताः।
ते कदापि ध्याने भगवन्तं न स्मरन्ति; गोबरेषु कीट इव नानक । ||१||
आडम्बरपूर्णप्रदर्शनेषु निमग्नाः सर्वसम्पत्तौ प्रेम्णा सक्ताः ।
भगवन्तं विस्मरति स शरीरं नानक भस्म भस्म भवेत्। ||२||
पौरी : १.
सुन्दरं शयनं, असंख्यभोगान् सर्वभोगान् च भोक्तुं शक्नोति।
सः सुवर्णभवनानि, मुक्ता-माणिक्य-आच्छादितानि, सुगन्धित-चन्दन-तैलेन च लिप्तानि च भवेयुः ।
मनोकामसुखेषु रमते, न च सर्वथा चिन्ता।
किन्तु यदि ईश्वरं न स्मरति तर्हि सः गोबरस्य कीट इव भवति।
भगवन्नामं विना शान्तिः सर्वथा नास्ति। कथं मनः सान्त्वितम् ? ||६||
सलोक् : १.
दशदिशं तं अन्वेषयति पादकमलप्रियः ।
सः मायायाः वञ्चनभ्रमं परित्यजति, पवित्रसङ्घस्य साधसंगतस्य आनन्दरूपं च सम्मिलितः भवति। ||१||
भगवान् मम मनसि वर्तते, मुखेन तस्य नाम जपयामि; अहं तं विश्वस्य सर्वेषु भूमिषु अन्वेषयामि।
हे नानक, सर्वाणि आडम्बरपूर्णानि प्रदर्शनानि मिथ्या एव; सत्येश्वरस्य स्तुतिं श्रुत्वा जीवामि। ||२||
पौरी : १.
भग्नशालायां, चीर्णवस्त्रेषु, वसति,
न सामाजिकपदवी, न सम्मानः, न च सम्मानः; सः प्रान्तरे भ्रमति, .
न मित्रं कान्तं विना धनं शोभनं बान्धवं वा बन्धुभिः |
तदपि सः सर्वलोकस्य राजा, यदि तस्य मनः भगवतः नाम्ना ओतप्रोतं भवति।
तस्य पादरजसा मनुष्याः मोचिताः भवन्ति, यतः ईश्वरः तस्मिन् अतीव प्रसन्नः अस्ति। ||७||
सलोक् : १.
विविधाः भोगाः, शक्तिः, आनन्दाः, सौन्दर्यं, वितानानि, शीतलीकरणव्यजनानि, उपविष्टुं सिंहासनानि च
- मूर्खा अविज्ञा अन्धा च एतेषु लीना भवन्ति। मायाकामा स्वप्नमात्रं नानक । ||१||
स्वप्ने सः सर्वविधं भोगं भुङ्क्ते, भावात्मकः आसक्तिः च एतावत् मधुरः इव दृश्यते ।
हे नानक, नाम विना भगवतः नाम, मायामायाशोभा नकली। ||२||
पौरी : १.
मूर्खः स्वप्ने चैतन्यं सङ्गच्छति।
जाग्रते शक्तिं भोगान् भोगान् विस्मरन् दुःखी भवति ।
लौकिकं कार्याणि अनुसृत्य जीवनं यापयति।
तस्य कार्याणि न सम्पन्नानि, यतः सः माया लोभयति।
दरिद्रः असहायः प्राणी किं कर्तुं शक्नोति ? भगवता एव तं मोहितम्। ||८||
सलोक् : १.
स्वर्गे वसन्तु, नवप्रदेशान् जयेयुः ।
किन्तु यदि लोकेश्वरं विस्मरन्ति, हे नानक, ते केवलं प्रान्तरे भ्रमिणः एव सन्ति। ||१||
कोटि-कोटि-क्रीडा-विनोद-मध्ये भगवतः नाम तेषां मनसि न आगच्छति ।
नानक तेषां गृहं प्रान्तरवत्, नरकगहनम्। ||२||
पौरी : १.
सः घोरं घोरं प्रान्तरं नगरं इव पश्यति।
मिथ्यावस्तूनि पश्यन् तान् वास्तविकं मन्यते ।