श्री गुरु ग्रन्थ साहिबः

पुटः - 707


ਮਨਿ ਵਸੰਦੜੋ ਸਚੁ ਸਹੁ ਨਾਨਕ ਹਭੇ ਡੁਖੜੇ ਉਲਾਹਿ ॥੨॥
मनि वसंदड़ो सचु सहु नानक हभे डुखड़े उलाहि ॥२॥

यदा सत्येश्वरः गुरुश्च मनसि तिष्ठति नानक सर्वाणि पापानि निवर्तन्ते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਕੋਟਿ ਅਘਾ ਸਭਿ ਨਾਸ ਹੋਹਿ ਸਿਮਰਤ ਹਰਿ ਨਾਉ ॥
कोटि अघा सभि नास होहि सिमरत हरि नाउ ॥

कोटिशो पापानि सर्वथा मेट्यन्ते, भगवतः नामध्यानात्।

ਮਨ ਚਿੰਦੇ ਫਲ ਪਾਈਅਹਿ ਹਰਿ ਕੇ ਗੁਣ ਗਾਉ ॥
मन चिंदे फल पाईअहि हरि के गुण गाउ ॥

हृदयकामफलं लभ्यते, भगवतः महिमा स्तुतिगानात्।

ਜਨਮ ਮਰਣ ਭੈ ਕਟੀਅਹਿ ਨਿਹਚਲ ਸਚੁ ਥਾਉ ॥
जनम मरण भै कटीअहि निहचल सचु थाउ ॥

जन्ममृत्युभयं निर्मूल्यते, नित्यं अविचलं सत्यं गृहं लभ्यते ।

ਪੂਰਬਿ ਹੋਵੈ ਲਿਖਿਆ ਹਰਿ ਚਰਣ ਸਮਾਉ ॥
पूरबि होवै लिखिआ हरि चरण समाउ ॥

तथा पूर्वोक्तं चेत् भगवतः चरणकमलेषु लीनः भवति ।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਰਾਖਿ ਲੇਹੁ ਨਾਨਕ ਬਲਿ ਜਾਉ ॥੫॥
करि किरपा प्रभ राखि लेहु नानक बलि जाउ ॥५॥

कृपां कुरु देव - मां रक्षतु त्राहि च ! नानकः भवतः यज्ञः अस्ति। ||५||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਗ੍ਰਿਹ ਰਚਨਾ ਅਪਾਰੰ ਮਨਿ ਬਿਲਾਸ ਸੁਆਦੰ ਰਸਹ ॥
ग्रिह रचना अपारं मनि बिलास सुआदं रसह ॥

स्वसुन्दरगृहेषु, मनःकामसुखेषु च प्रवृत्ताः।

ਕਦਾਂਚ ਨਹ ਸਿਮਰੰਤਿ ਨਾਨਕ ਤੇ ਜੰਤ ਬਿਸਟਾ ਕ੍ਰਿਮਹ ॥੧॥
कदांच नह सिमरंति नानक ते जंत बिसटा क्रिमह ॥१॥

ते कदापि ध्याने भगवन्तं न स्मरन्ति; गोबरेषु कीट इव नानक । ||१||

ਮੁਚੁ ਅਡੰਬਰੁ ਹਭੁ ਕਿਹੁ ਮੰਝਿ ਮੁਹਬਤਿ ਨੇਹ ॥
मुचु अडंबरु हभु किहु मंझि मुहबति नेह ॥

आडम्बरपूर्णप्रदर्शनेषु निमग्नाः सर्वसम्पत्तौ प्रेम्णा सक्ताः ।

ਸੋ ਸਾਂਈ ਜੈਂ ਵਿਸਰੈ ਨਾਨਕ ਸੋ ਤਨੁ ਖੇਹ ॥੨॥
सो सांई जैं विसरै नानक सो तनु खेह ॥२॥

भगवन्तं विस्मरति स शरीरं नानक भस्म भस्म भवेत्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੁੰਦਰ ਸੇਜ ਅਨੇਕ ਸੁਖ ਰਸ ਭੋਗਣ ਪੂਰੇ ॥
सुंदर सेज अनेक सुख रस भोगण पूरे ॥

सुन्दरं शयनं, असंख्यभोगान् सर्वभोगान् च भोक्तुं शक्नोति।

ਗ੍ਰਿਹ ਸੋਇਨ ਚੰਦਨ ਸੁਗੰਧ ਲਾਇ ਮੋਤੀ ਹੀਰੇ ॥
ग्रिह सोइन चंदन सुगंध लाइ मोती हीरे ॥

सः सुवर्णभवनानि, मुक्ता-माणिक्य-आच्छादितानि, सुगन्धित-चन्दन-तैलेन च लिप्तानि च भवेयुः ।

ਮਨ ਇਛੇ ਸੁਖ ਮਾਣਦਾ ਕਿਛੁ ਨਾਹਿ ਵਿਸੂਰੇ ॥
मन इछे सुख माणदा किछु नाहि विसूरे ॥

मनोकामसुखेषु रमते, न च सर्वथा चिन्ता।

ਸੋ ਪ੍ਰਭੁ ਚਿਤਿ ਨ ਆਵਈ ਵਿਸਟਾ ਕੇ ਕੀਰੇ ॥
सो प्रभु चिति न आवई विसटा के कीरे ॥

किन्तु यदि ईश्वरं न स्मरति तर्हि सः गोबरस्य कीट इव भवति।

ਬਿਨੁ ਹਰਿ ਨਾਮ ਨ ਸਾਂਤਿ ਹੋਇ ਕਿਤੁ ਬਿਧਿ ਮਨੁ ਧੀਰੇ ॥੬॥
बिनु हरि नाम न सांति होइ कितु बिधि मनु धीरे ॥६॥

भगवन्नामं विना शान्तिः सर्वथा नास्ति। कथं मनः सान्त्वितम् ? ||६||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਚਰਨ ਕਮਲ ਬਿਰਹੰ ਖੋਜੰਤ ਬੈਰਾਗੀ ਦਹ ਦਿਸਹ ॥
चरन कमल बिरहं खोजंत बैरागी दह दिसह ॥

दशदिशं तं अन्वेषयति पादकमलप्रियः ।

ਤਿਆਗੰਤ ਕਪਟ ਰੂਪ ਮਾਇਆ ਨਾਨਕ ਆਨੰਦ ਰੂਪ ਸਾਧ ਸੰਗਮਹ ॥੧॥
तिआगंत कपट रूप माइआ नानक आनंद रूप साध संगमह ॥१॥

सः मायायाः वञ्चनभ्रमं परित्यजति, पवित्रसङ्घस्य साधसंगतस्य आनन्दरूपं च सम्मिलितः भवति। ||१||

ਮਨਿ ਸਾਂਈ ਮੁਖਿ ਉਚਰਾ ਵਤਾ ਹਭੇ ਲੋਅ ॥
मनि सांई मुखि उचरा वता हभे लोअ ॥

भगवान् मम मनसि वर्तते, मुखेन तस्य नाम जपयामि; अहं तं विश्वस्य सर्वेषु भूमिषु अन्वेषयामि।

ਨਾਨਕ ਹਭਿ ਅਡੰਬਰ ਕੂੜਿਆ ਸੁਣਿ ਜੀਵਾ ਸਚੀ ਸੋਇ ॥੨॥
नानक हभि अडंबर कूड़िआ सुणि जीवा सची सोइ ॥२॥

हे नानक, सर्वाणि आडम्बरपूर्णानि प्रदर्शनानि मिथ्या एव; सत्येश्वरस्य स्तुतिं श्रुत्वा जीवामि। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਬਸਤਾ ਤੂਟੀ ਝੁੰਪੜੀ ਚੀਰ ਸਭਿ ਛਿੰਨਾ ॥
बसता तूटी झुंपड़ी चीर सभि छिंना ॥

भग्नशालायां, चीर्णवस्त्रेषु, वसति,

ਜਾਤਿ ਨ ਪਤਿ ਨ ਆਦਰੋ ਉਦਿਆਨ ਭ੍ਰਮਿੰਨਾ ॥
जाति न पति न आदरो उदिआन भ्रमिंना ॥

न सामाजिकपदवी, न सम्मानः, न च सम्मानः; सः प्रान्तरे भ्रमति, .

ਮਿਤ੍ਰ ਨ ਇਠ ਧਨ ਰੂਪਹੀਣ ਕਿਛੁ ਸਾਕੁ ਨ ਸਿੰਨਾ ॥
मित्र न इठ धन रूपहीण किछु साकु न सिंना ॥

न मित्रं कान्तं विना धनं शोभनं बान्धवं वा बन्धुभिः |

ਰਾਜਾ ਸਗਲੀ ਸ੍ਰਿਸਟਿ ਕਾ ਹਰਿ ਨਾਮਿ ਮਨੁ ਭਿੰਨਾ ॥
राजा सगली स्रिसटि का हरि नामि मनु भिंना ॥

तदपि सः सर्वलोकस्य राजा, यदि तस्य मनः भगवतः नाम्ना ओतप्रोतं भवति।

ਤਿਸ ਕੀ ਧੂੜਿ ਮਨੁ ਉਧਰੈ ਪ੍ਰਭੁ ਹੋਇ ਸੁਪ੍ਰਸੰਨਾ ॥੭॥
तिस की धूड़ि मनु उधरै प्रभु होइ सुप्रसंना ॥७॥

तस्य पादरजसा मनुष्याः मोचिताः भवन्ति, यतः ईश्वरः तस्मिन् अतीव प्रसन्नः अस्ति। ||७||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਅਨਿਕ ਲੀਲਾ ਰਾਜ ਰਸ ਰੂਪੰ ਛਤ੍ਰ ਚਮਰ ਤਖਤ ਆਸਨੰ ॥
अनिक लीला राज रस रूपं छत्र चमर तखत आसनं ॥

विविधाः भोगाः, शक्तिः, आनन्दाः, सौन्दर्यं, वितानानि, शीतलीकरणव्यजनानि, उपविष्टुं सिंहासनानि च

ਰਚੰਤਿ ਮੂੜ ਅਗਿਆਨ ਅੰਧਹ ਨਾਨਕ ਸੁਪਨ ਮਨੋਰਥ ਮਾਇਆ ॥੧॥
रचंति मूड़ अगिआन अंधह नानक सुपन मनोरथ माइआ ॥१॥

- मूर्खा अविज्ञा अन्धा च एतेषु लीना भवन्ति। मायाकामा स्वप्नमात्रं नानक । ||१||

ਸੁਪਨੈ ਹਭਿ ਰੰਗ ਮਾਣਿਆ ਮਿਠਾ ਲਗੜਾ ਮੋਹੁ ॥
सुपनै हभि रंग माणिआ मिठा लगड़ा मोहु ॥

स्वप्ने सः सर्वविधं भोगं भुङ्क्ते, भावात्मकः आसक्तिः च एतावत् मधुरः इव दृश्यते ।

ਨਾਨਕ ਨਾਮ ਵਿਹੂਣੀਆ ਸੁੰਦਰਿ ਮਾਇਆ ਧ੍ਰੋਹੁ ॥੨॥
नानक नाम विहूणीआ सुंदरि माइआ ध्रोहु ॥२॥

हे नानक, नाम विना भगवतः नाम, मायामायाशोभा नकली। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੁਪਨੇ ਸੇਤੀ ਚਿਤੁ ਮੂਰਖਿ ਲਾਇਆ ॥
सुपने सेती चितु मूरखि लाइआ ॥

मूर्खः स्वप्ने चैतन्यं सङ्गच्छति।

ਬਿਸਰੇ ਰਾਜ ਰਸ ਭੋਗ ਜਾਗਤ ਭਖਲਾਇਆ ॥
बिसरे राज रस भोग जागत भखलाइआ ॥

जाग्रते शक्तिं भोगान् भोगान् विस्मरन् दुःखी भवति ।

ਆਰਜਾ ਗਈ ਵਿਹਾਇ ਧੰਧੈ ਧਾਇਆ ॥
आरजा गई विहाइ धंधै धाइआ ॥

लौकिकं कार्याणि अनुसृत्य जीवनं यापयति।

ਪੂਰਨ ਭਏ ਨ ਕਾਮ ਮੋਹਿਆ ਮਾਇਆ ॥
पूरन भए न काम मोहिआ माइआ ॥

तस्य कार्याणि न सम्पन्नानि, यतः सः माया लोभयति।

ਕਿਆ ਵੇਚਾਰਾ ਜੰਤੁ ਜਾ ਆਪਿ ਭੁਲਾਇਆ ॥੮॥
किआ वेचारा जंतु जा आपि भुलाइआ ॥८॥

दरिद्रः असहायः प्राणी किं कर्तुं शक्नोति ? भगवता एव तं मोहितम्। ||८||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਬਸੰਤਿ ਸ੍ਵਰਗ ਲੋਕਹ ਜਿਤਤੇ ਪ੍ਰਿਥਵੀ ਨਵ ਖੰਡਣਹ ॥
बसंति स्वरग लोकह जितते प्रिथवी नव खंडणह ॥

स्वर्गे वसन्तु, नवप्रदेशान् जयेयुः ।

ਬਿਸਰੰਤ ਹਰਿ ਗੋਪਾਲਹ ਨਾਨਕ ਤੇ ਪ੍ਰਾਣੀ ਉਦਿਆਨ ਭਰਮਣਹ ॥੧॥
बिसरंत हरि गोपालह नानक ते प्राणी उदिआन भरमणह ॥१॥

किन्तु यदि लोकेश्वरं विस्मरन्ति, हे नानक, ते केवलं प्रान्तरे भ्रमिणः एव सन्ति। ||१||

ਕਉਤਕ ਕੋਡ ਤਮਾਸਿਆ ਚਿਤਿ ਨ ਆਵਸੁ ਨਾਉ ॥
कउतक कोड तमासिआ चिति न आवसु नाउ ॥

कोटि-कोटि-क्रीडा-विनोद-मध्ये भगवतः नाम तेषां मनसि न आगच्छति ।

ਨਾਨਕ ਕੋੜੀ ਨਰਕ ਬਰਾਬਰੇ ਉਜੜੁ ਸੋਈ ਥਾਉ ॥੨॥
नानक कोड़ी नरक बराबरे उजड़ु सोई थाउ ॥२॥

नानक तेषां गृहं प्रान्तरवत्, नरकगहनम्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਮਹਾ ਭਇਆਨ ਉਦਿਆਨ ਨਗਰ ਕਰਿ ਮਾਨਿਆ ॥
महा भइआन उदिआन नगर करि मानिआ ॥

सः घोरं घोरं प्रान्तरं नगरं इव पश्यति।

ਝੂਠ ਸਮਗ੍ਰੀ ਪੇਖਿ ਸਚੁ ਕਰਿ ਜਾਨਿਆ ॥
झूठ समग्री पेखि सचु करि जानिआ ॥

मिथ्यावस्तूनि पश्यन् तान् वास्तविकं मन्यते ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430