तव गौरवं स्तुतिं गायन्तः स्वाभाविकतया त्वयि विलीयन्ते भगवन्; शाबादद्वारा ते भवता सह मिलित्वा एकीकृताः भवन्ति।
हे नानक, तेषां जीवनं फलप्रदम्; सच्चः गुरुः तान् भगवतः मार्गे स्थापयति। ||२||
ये सन्तसङ्घे सम्मिलिताः भवन्ति ते भगवतः नाम्ना हर, हर।
गुरुस्य शबादस्य वचनस्य माध्यमेन ते सदा 'जीवन मुक्ताः' - जीविताः एव मुक्ताः भवन्ति; भगवतः नाम्नि प्रेम्णा लीना भवन्ति।
ते स्वचेतनां भगवतः नाम्नि केन्द्रीकुर्वन्ति; गुरुद्वारा ते तस्य संघे एकीकृताः भवन्ति। तेषां मनः भगवतः प्रेम्णा ओतप्रोतं भवति।
ते भगवन्तं शान्तिदां विन्दन्ति, सङ्गं च निर्मूलयन्ति; रात्रौ दिवा च नाम चिन्तयन्ति।
गुरुशब्दवचनेन ओतप्रोताः, आकाशशान्तिमत्ताः च; नाम तेषां मनसि तिष्ठति।
हे नानक, तेषां हृदयस्य गृहाणि सुखेन पूरितानि, नित्यं सर्वदा; ते सत्यगुरुसेवायां लीनाः भवन्ति। ||३||
सत्यगुरुं विना जगत् संशयेन मोहितं भवति; भगवतः सान्निध्यस्य भवनं न प्राप्नोति।
गुरमुखत्वेन केचन भगवत्संयोगे एकीकृताः, तेषां वेदनाः च निवृत्ताः भवन्ति।
तेषां वेदनाः निवर्तन्ते, यदा भगवतः मनः प्रियं भवति; तस्य प्रेम्णा ओतप्रोताः तस्य स्तुतिं गायन्ति सदा।
भगवतः भक्ताः शुद्धाः विनयशीलाः च सदा; युगपर्यन्तं ते सदा आदरिताः भवन्ति।
ते सत्यं भक्तिपूजां कुर्वन्ति, भगवतः प्राङ्गणे च सम्मानिताः भवन्ति; सच्चा प्रभुः तेषां अग्निकुण्डं गृहं च अस्ति।
हे नानक, तेषां हर्षगीतानि सत्यानि, तेषां वचनं सत्यम्; शबादस्य वचनस्य माध्यमेन ते शान्तिं प्राप्नुवन्ति। ||४||४||५||
सलोक, तृतीय मेहल : १.
यदि त्वं पतिं भगवन्तं स्पृहयसि, हे युवा निर्दोष वधू, तर्हि गुरुचरणयोः चैतन्यं केन्द्रीकुरुत।
त्वं प्रियेश्वरस्य सुखी आत्मा वधूः भविष्यसि सदा; न म्रियते न गच्छति।
प्रियः प्रभुः न म्रियते, न च गच्छति; गुरुस्य शान्तिपूर्णविश्वासद्वारा आत्मा वधूः भर्तुः भगवतः प्रेमिका भवति।
सत्येन आत्मसंयमेण च सा नित्यं निर्मला शुद्धा च भवति; सा गुरुशब्दवचनेन अलङ्कृता अस्ति।
मम ईश्वरः सत्यः, नित्यं नित्यं; सः एव स्वयमेव सृष्टवान् ।
गुरुचरणे चैतन्यं केन्द्रीक्रियमाणा नानक भर्ता भगवन्तं रमते। ||१||
यदा युवती निर्दोषा वधूः स्वपतिं भगवन्तं प्राप्नोति तदा सा स्वयमेव तस्य मत्तः भवति, रात्रौ दिवा च ।
गुरुशिक्षायाः वचनेन तस्याः मनः आनन्ददायकं भवति, तस्याः शरीरं च सर्वथा मलवर्णेन न युक्तं भवति।
तस्याः शरीरं सर्वथा मलवर्णेन न युक्तं, सा च स्वस्य भगवता ईश्वरेण ओतप्रोतम् अस्ति; मम ईश्वरः तां संघे एकीकरोति।
रात्रौ दिवा सा स्वस्य भगवन्तं ईश्वरं रमयति; तस्याः अहङ्कारः अन्तः निर्वासितः भवति।
गुरुशिक्षाद्वारा सा तं सहजतया अन्विष्य मिलति च। सा स्वप्रियेन ओतप्रोता अस्ति।
नानक भगवन्नामद्वारा सा महिमामहात्म्यं लभते। सा स्वस्य ईश्वरं व्याघ्रयति, भोजयति च; सा तस्य प्रेम्णा ओतप्रोता अस्ति। ||२||
पतिं भगवन्तं लोभयन्त्याः सा तस्य प्रेम्णा ओतप्रोता अस्ति; सा तस्य सान्निध्यस्य भवनं प्राप्नोति।
सा सर्वथा निर्मला शुद्धा च अस्ति; महान् दाता तस्याः अन्तः आत्मनः अभिमानं निर्वहति।
तस्याः अन्तः सङ्गं निष्कासयति भगवान् यदा प्रीतिम् । आत्मा वधूः भगवतः मनः प्रियं भवति।
रात्रौ दिवा सा नित्यं सत्येश्वरस्य गौरवपूर्णस्तुतिं गायति; सा अवाच्यवाक्यं वदति।
चतुर्युगेषु एकः सत्यः प्रभुः व्याप्तः व्याप्तः च अस्ति; गुरुं विना तं कोऽपि न विन्दति।