श्री गुरु ग्रन्थ साहिबः

पुटः - 771


ਤੇਰੇ ਗੁਣ ਗਾਵਹਿ ਸਹਜਿ ਸਮਾਵਹਿ ਸਬਦੇ ਮੇਲਿ ਮਿਲਾਏ ॥
तेरे गुण गावहि सहजि समावहि सबदे मेलि मिलाए ॥

तव गौरवं स्तुतिं गायन्तः स्वाभाविकतया त्वयि विलीयन्ते भगवन्; शाबादद्वारा ते भवता सह मिलित्वा एकीकृताः भवन्ति।

ਨਾਨਕ ਸਫਲ ਜਨਮੁ ਤਿਨ ਕੇਰਾ ਜਿ ਸਤਿਗੁਰਿ ਹਰਿ ਮਾਰਗਿ ਪਾਏ ॥੨॥
नानक सफल जनमु तिन केरा जि सतिगुरि हरि मारगि पाए ॥२॥

हे नानक, तेषां जीवनं फलप्रदम्; सच्चः गुरुः तान् भगवतः मार्गे स्थापयति। ||२||

ਸੰਤਸੰਗਤਿ ਸਿਉ ਮੇਲੁ ਭਇਆ ਹਰਿ ਹਰਿ ਨਾਮਿ ਸਮਾਏ ਰਾਮ ॥
संतसंगति सिउ मेलु भइआ हरि हरि नामि समाए राम ॥

ये सन्तसङ्घे सम्मिलिताः भवन्ति ते भगवतः नाम्ना हर, हर।

ਗੁਰ ਕੈ ਸਬਦਿ ਸਦ ਜੀਵਨ ਮੁਕਤ ਭਏ ਹਰਿ ਕੈ ਨਾਮਿ ਲਿਵ ਲਾਏ ਰਾਮ ॥
गुर कै सबदि सद जीवन मुकत भए हरि कै नामि लिव लाए राम ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन ते सदा 'जीवन मुक्ताः' - जीविताः एव मुक्ताः भवन्ति; भगवतः नाम्नि प्रेम्णा लीना भवन्ति।

ਹਰਿ ਨਾਮਿ ਚਿਤੁ ਲਾਏ ਗੁਰਿ ਮੇਲਿ ਮਿਲਾਏ ਮਨੂਆ ਰਤਾ ਹਰਿ ਨਾਲੇ ॥
हरि नामि चितु लाए गुरि मेलि मिलाए मनूआ रता हरि नाले ॥

ते स्वचेतनां भगवतः नाम्नि केन्द्रीकुर्वन्ति; गुरुद्वारा ते तस्य संघे एकीकृताः भवन्ति। तेषां मनः भगवतः प्रेम्णा ओतप्रोतं भवति।

ਸੁਖਦਾਤਾ ਪਾਇਆ ਮੋਹੁ ਚੁਕਾਇਆ ਅਨਦਿਨੁ ਨਾਮੁ ਸਮੑਾਲੇ ॥
सुखदाता पाइआ मोहु चुकाइआ अनदिनु नामु समाले ॥

ते भगवन्तं शान्तिदां विन्दन्ति, सङ्गं च निर्मूलयन्ति; रात्रौ दिवा च नाम चिन्तयन्ति।

ਗੁਰਸਬਦੇ ਰਾਤਾ ਸਹਜੇ ਮਾਤਾ ਨਾਮੁ ਮਨਿ ਵਸਾਏ ॥
गुरसबदे राता सहजे माता नामु मनि वसाए ॥

गुरुशब्दवचनेन ओतप्रोताः, आकाशशान्तिमत्ताः च; नाम तेषां मनसि तिष्ठति।

ਨਾਨਕ ਤਿਨ ਘਰਿ ਸਦ ਹੀ ਸੋਹਿਲਾ ਜਿ ਸਤਿਗੁਰ ਸੇਵਿ ਸਮਾਏ ॥੩॥
नानक तिन घरि सद ही सोहिला जि सतिगुर सेवि समाए ॥३॥

हे नानक, तेषां हृदयस्य गृहाणि सुखेन पूरितानि, नित्यं सर्वदा; ते सत्यगुरुसेवायां लीनाः भवन्ति। ||३||

ਬਿਨੁ ਸਤਿਗੁਰ ਜਗੁ ਭਰਮਿ ਭੁਲਾਇਆ ਹਰਿ ਕਾ ਮਹਲੁ ਨ ਪਾਇਆ ਰਾਮ ॥
बिनु सतिगुर जगु भरमि भुलाइआ हरि का महलु न पाइआ राम ॥

सत्यगुरुं विना जगत् संशयेन मोहितं भवति; भगवतः सान्निध्यस्य भवनं न प्राप्नोति।

ਗੁਰਮੁਖੇ ਇਕਿ ਮੇਲਿ ਮਿਲਾਇਆ ਤਿਨ ਕੇ ਦੂਖ ਗਵਾਇਆ ਰਾਮ ॥
गुरमुखे इकि मेलि मिलाइआ तिन के दूख गवाइआ राम ॥

गुरमुखत्वेन केचन भगवत्संयोगे एकीकृताः, तेषां वेदनाः च निवृत्ताः भवन्ति।

ਤਿਨ ਕੇ ਦੂਖ ਗਵਾਇਆ ਜਾ ਹਰਿ ਮਨਿ ਭਾਇਆ ਸਦਾ ਗਾਵਹਿ ਰੰਗਿ ਰਾਤੇ ॥
तिन के दूख गवाइआ जा हरि मनि भाइआ सदा गावहि रंगि राते ॥

तेषां वेदनाः निवर्तन्ते, यदा भगवतः मनः प्रियं भवति; तस्य प्रेम्णा ओतप्रोताः तस्य स्तुतिं गायन्ति सदा।

ਹਰਿ ਕੇ ਭਗਤ ਸਦਾ ਜਨ ਨਿਰਮਲ ਜੁਗਿ ਜੁਗਿ ਸਦ ਹੀ ਜਾਤੇ ॥
हरि के भगत सदा जन निरमल जुगि जुगि सद ही जाते ॥

भगवतः भक्ताः शुद्धाः विनयशीलाः च सदा; युगपर्यन्तं ते सदा आदरिताः भवन्ति।

ਸਾਚੀ ਭਗਤਿ ਕਰਹਿ ਦਰਿ ਜਾਪਹਿ ਘਰਿ ਦਰਿ ਸਚਾ ਸੋਈ ॥
साची भगति करहि दरि जापहि घरि दरि सचा सोई ॥

ते सत्यं भक्तिपूजां कुर्वन्ति, भगवतः प्राङ्गणे च सम्मानिताः भवन्ति; सच्चा प्रभुः तेषां अग्निकुण्डं गृहं च अस्ति।

ਨਾਨਕ ਸਚਾ ਸੋਹਿਲਾ ਸਚੀ ਸਚੁ ਬਾਣੀ ਸਬਦੇ ਹੀ ਸੁਖੁ ਹੋਈ ॥੪॥੪॥੫॥
नानक सचा सोहिला सची सचु बाणी सबदे ही सुखु होई ॥४॥४॥५॥

हे नानक, तेषां हर्षगीतानि सत्यानि, तेषां वचनं सत्यम्; शबादस्य वचनस्य माध्यमेन ते शान्तिं प्राप्नुवन्ति। ||४||४||५||

ਸੂਹੀ ਮਹਲਾ ੩ ॥
सूही महला ३ ॥

सलोक, तृतीय मेहल : १.

ਜੇ ਲੋੜਹਿ ਵਰੁ ਬਾਲੜੀਏ ਤਾ ਗੁਰ ਚਰਣੀ ਚਿਤੁ ਲਾਏ ਰਾਮ ॥
जे लोड़हि वरु बालड़ीए ता गुर चरणी चितु लाए राम ॥

यदि त्वं पतिं भगवन्तं स्पृहयसि, हे युवा निर्दोष वधू, तर्हि गुरुचरणयोः चैतन्यं केन्द्रीकुरुत।

ਸਦਾ ਹੋਵਹਿ ਸੋਹਾਗਣੀ ਹਰਿ ਜੀਉ ਮਰੈ ਨ ਜਾਏ ਰਾਮ ॥
सदा होवहि सोहागणी हरि जीउ मरै न जाए राम ॥

त्वं प्रियेश्वरस्य सुखी आत्मा वधूः भविष्यसि सदा; न म्रियते न गच्छति।

ਹਰਿ ਜੀਉ ਮਰੈ ਨ ਜਾਏ ਗੁਰ ਕੈ ਸਹਜਿ ਸੁਭਾਏ ਸਾ ਧਨ ਕੰਤ ਪਿਆਰੀ ॥
हरि जीउ मरै न जाए गुर कै सहजि सुभाए सा धन कंत पिआरी ॥

प्रियः प्रभुः न म्रियते, न च गच्छति; गुरुस्य शान्तिपूर्णविश्वासद्वारा आत्मा वधूः भर्तुः भगवतः प्रेमिका भवति।

ਸਚਿ ਸੰਜਮਿ ਸਦਾ ਹੈ ਨਿਰਮਲ ਗੁਰ ਕੈ ਸਬਦਿ ਸੀਗਾਰੀ ॥
सचि संजमि सदा है निरमल गुर कै सबदि सीगारी ॥

सत्येन आत्मसंयमेण च सा नित्यं निर्मला शुद्धा च भवति; सा गुरुशब्दवचनेन अलङ्कृता अस्ति।

ਮੇਰਾ ਪ੍ਰਭੁ ਸਾਚਾ ਸਦ ਹੀ ਸਾਚਾ ਜਿਨਿ ਆਪੇ ਆਪੁ ਉਪਾਇਆ ॥
मेरा प्रभु साचा सद ही साचा जिनि आपे आपु उपाइआ ॥

मम ईश्वरः सत्यः, नित्यं नित्यं; सः एव स्वयमेव सृष्टवान् ।

ਨਾਨਕ ਸਦਾ ਪਿਰੁ ਰਾਵੇ ਆਪਣਾ ਜਿਨਿ ਗੁਰ ਚਰਣੀ ਚਿਤੁ ਲਾਇਆ ॥੧॥
नानक सदा पिरु रावे आपणा जिनि गुर चरणी चितु लाइआ ॥१॥

गुरुचरणे चैतन्यं केन्द्रीक्रियमाणा नानक भर्ता भगवन्तं रमते। ||१||

ਪਿਰੁ ਪਾਇਅੜਾ ਬਾਲੜੀਏ ਅਨਦਿਨੁ ਸਹਜੇ ਮਾਤੀ ਰਾਮ ॥
पिरु पाइअड़ा बालड़ीए अनदिनु सहजे माती राम ॥

यदा युवती निर्दोषा वधूः स्वपतिं भगवन्तं प्राप्नोति तदा सा स्वयमेव तस्य मत्तः भवति, रात्रौ दिवा च ।

ਗੁਰਮਤੀ ਮਨਿ ਅਨਦੁ ਭਇਆ ਤਿਤੁ ਤਨਿ ਮੈਲੁ ਨ ਰਾਤੀ ਰਾਮ ॥
गुरमती मनि अनदु भइआ तितु तनि मैलु न राती राम ॥

गुरुशिक्षायाः वचनेन तस्याः मनः आनन्ददायकं भवति, तस्याः शरीरं च सर्वथा मलवर्णेन न युक्तं भवति।

ਤਿਤੁ ਤਨਿ ਮੈਲੁ ਨ ਰਾਤੀ ਹਰਿ ਪ੍ਰਭਿ ਰਾਤੀ ਮੇਰਾ ਪ੍ਰਭੁ ਮੇਲਿ ਮਿਲਾਏ ॥
तितु तनि मैलु न राती हरि प्रभि राती मेरा प्रभु मेलि मिलाए ॥

तस्याः शरीरं सर्वथा मलवर्णेन न युक्तं, सा च स्वस्य भगवता ईश्वरेण ओतप्रोतम् अस्ति; मम ईश्वरः तां संघे एकीकरोति।

ਅਨਦਿਨੁ ਰਾਵੇ ਹਰਿ ਪ੍ਰਭੁ ਅਪਣਾ ਵਿਚਹੁ ਆਪੁ ਗਵਾਏ ॥
अनदिनु रावे हरि प्रभु अपणा विचहु आपु गवाए ॥

रात्रौ दिवा सा स्वस्य भगवन्तं ईश्वरं रमयति; तस्याः अहङ्कारः अन्तः निर्वासितः भवति।

ਗੁਰਮਤਿ ਪਾਇਆ ਸਹਜਿ ਮਿਲਾਇਆ ਅਪਣੇ ਪ੍ਰੀਤਮ ਰਾਤੀ ॥
गुरमति पाइआ सहजि मिलाइआ अपणे प्रीतम राती ॥

गुरुशिक्षाद्वारा सा तं सहजतया अन्विष्य मिलति च। सा स्वप्रियेन ओतप्रोता अस्ति।

ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਵਡਿਆਈ ਪ੍ਰਭੁ ਰਾਵੇ ਰੰਗਿ ਰਾਤੀ ॥੨॥
नानक नामु मिलै वडिआई प्रभु रावे रंगि राती ॥२॥

नानक भगवन्नामद्वारा सा महिमामहात्म्यं लभते। सा स्वस्य ईश्वरं व्याघ्रयति, भोजयति च; सा तस्य प्रेम्णा ओतप्रोता अस्ति। ||२||

ਪਿਰੁ ਰਾਵੇ ਰੰਗਿ ਰਾਤੜੀਏ ਪਿਰ ਕਾ ਮਹਲੁ ਤਿਨ ਪਾਇਆ ਰਾਮ ॥
पिरु रावे रंगि रातड़ीए पिर का महलु तिन पाइआ राम ॥

पतिं भगवन्तं लोभयन्त्याः सा तस्य प्रेम्णा ओतप्रोता अस्ति; सा तस्य सान्निध्यस्य भवनं प्राप्नोति।

ਸੋ ਸਹੋ ਅਤਿ ਨਿਰਮਲੁ ਦਾਤਾ ਜਿਨਿ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇਆ ਰਾਮ ॥
सो सहो अति निरमलु दाता जिनि विचहु आपु गवाइआ राम ॥

सा सर्वथा निर्मला शुद्धा च अस्ति; महान् दाता तस्याः अन्तः आत्मनः अभिमानं निर्वहति।

ਵਿਚਹੁ ਮੋਹੁ ਚੁਕਾਇਆ ਜਾ ਹਰਿ ਭਾਇਆ ਹਰਿ ਕਾਮਣਿ ਮਨਿ ਭਾਣੀ ॥
विचहु मोहु चुकाइआ जा हरि भाइआ हरि कामणि मनि भाणी ॥

तस्याः अन्तः सङ्गं निष्कासयति भगवान् यदा प्रीतिम् । आत्मा वधूः भगवतः मनः प्रियं भवति।

ਅਨਦਿਨੁ ਗੁਣ ਗਾਵੈ ਨਿਤ ਸਾਚੇ ਕਥੇ ਅਕਥ ਕਹਾਣੀ ॥
अनदिनु गुण गावै नित साचे कथे अकथ कहाणी ॥

रात्रौ दिवा सा नित्यं सत्येश्वरस्य गौरवपूर्णस्तुतिं गायति; सा अवाच्यवाक्यं वदति।

ਜੁਗ ਚਾਰੇ ਸਾਚਾ ਏਕੋ ਵਰਤੈ ਬਿਨੁ ਗੁਰ ਕਿਨੈ ਨ ਪਾਇਆ ॥
जुग चारे साचा एको वरतै बिनु गुर किनै न पाइआ ॥

चतुर्युगेषु एकः सत्यः प्रभुः व्याप्तः व्याप्तः च अस्ति; गुरुं विना तं कोऽपि न विन्दति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430