सत् नाम सत् नाम सत् नाम जपे मम मनसि।
अस्मिन् जगति परे च जगति भवतः मुखं दीप्तं भविष्यति, निर्मलं भगवतः ईश्वरं निरन्तरं ध्यानं कृत्वा। ||विरामः||
यत्र कश्चित् ध्यानेन भगवन्तं स्मरति तत्र तत्र विपत्तिः पलायते । महता सौभाग्येन भगवन्तं ध्यायामः ।
गुरुणा सेवकं नानकं एतया अवगमनेन आशीर्वादः दत्तः यत् भगवतः ध्यानेन वयं भयानकं जगत्-समुद्रं लङ्घयामः। ||२||६||१२||
धनासरी, चतुर्थ मेहलः १.
भगवतः दर्शनं भगवतः दर्शनं राजन् शान्तोऽस्मि।
त्वमेव मम अन्तः दुःखं जानासि नृप; अन्यः किं ज्ञातुं शक्नोति ? ||विरामः||
सत्यं भगवन् गुरु च त्वं सत्यं मम राजा; यत्किमपि करोषि तत् सर्वं सत्यम्।
कम् मृषावादी इति वक्तव्यम् ? त्वदन्यः नास्ति राजन् । ||१||
त्वं सर्वेषु व्याप्तः व्याप्तः च असि; त्वां राजन् सर्वे ध्यायन्ति दिवारात्रौ ।
सर्वे त्वां याचन्ते राजन्; त्वमेव सर्वेभ्यः दानं ददासि। ||२||
सर्वे तव सामर्थ्ये सन्ति, मम नृप; न कश्चित् भवद्भ्यः परः अस्ति।
सर्वाणि भूतानि तव-सर्वस्यासि मे नृप | सर्वे विलीयन्ते त्वयि लीनाः भविष्यन्ति। ||३||
सर्वेषां आशा त्वं मम प्रिये; सर्वे त्वां ध्यायन्ति नृप |
यथेष्टं त्वां पाहि रक्ष मां प्रिये; त्वं नानकस्य सच्चः राजा असि। ||४||७||१३||
धनासरी, पंचम मेहल, प्रथम गृह, चौ-पढ़ाय : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भयनाशक क्लेशहरे भगवन् स्वामी स्वभक्तकान्ता निराकारेश्वर |
कोटिशो पापानि क्षणमात्रेण निर्मूलन्ति यदा गुरमुखत्वेन भगवतः नाम नाम चिन्तयति। ||१||
मम मनः प्रिये भगवते सक्तम् अस्ति।
ईश्वरः नम्राणां दयालुः स्वस्य अनुग्रहं दत्त्वा पञ्च शत्रून् मम वशं कृतवान्। ||१||विराम||
भवतः स्थानं एतावत् सुन्दरम् अस्ति; तव रूपं तावत् सुन्दरम् अस्ति; तव भक्ताः तव दरबारे एतावन्तः सुन्दराः दृश्यन्ते।
प्रसादं प्रयच्छ मां त्राहि सर्वभूतदा भगवन् गुरो । ||२||
तव वर्णः न ज्ञायते, तव रूपं च न दृश्यते; भवतः सर्वशक्तिमान् सृजनशक्तिं को चिन्तयितुं शक्नोति?
जलं भूमिं च आकाशं च सर्वत्र समाहितोऽसि अगाधरूपेश्वर गिरिधर। ||३||
सर्वे भूताः तव स्तुतिं गायन्ति; त्वं अविनाशी आदिमभूतोऽहंकारनाशकः |
यथा त्वां रोचते तथा मां रक्ष रक्ष; सेवकः नानकः तव द्वारे अभयारण्यम् अन्वेषयति। ||४||१||
धनासरी, पंचम मेहलः १.
जलात् बहिः मत्स्यः प्राणान् नष्टं करोति; जलस्य प्रति गहनप्रेमम् अस्ति।
कमलपुष्पस्य सर्वथा प्रेम्णा भृङ्गः तस्मिन् नष्टः भवति; तस्मात् पलायनमार्गं न लभते। ||१||
अधुना, मम मनः एकेश्वरप्रेमं पोषितवान्।
न म्रियते, न जायते; सः मया सह सर्वदा अस्ति। सच्चिगुरुस्य शबदस्य वचनेन अहं तं जानामि। ||१||विराम||