श्री गुरु ग्रन्थ साहिबः

पुटः - 670


ਜਪਿ ਮਨ ਸਤਿ ਨਾਮੁ ਸਦਾ ਸਤਿ ਨਾਮੁ ॥
जपि मन सति नामु सदा सति नामु ॥

सत् नाम सत् नाम सत् नाम जपे मम मनसि।

ਹਲਤਿ ਪਲਤਿ ਮੁਖ ਊਜਲ ਹੋਈ ਹੈ ਨਿਤ ਧਿਆਈਐ ਹਰਿ ਪੁਰਖੁ ਨਿਰੰਜਨਾ ॥ ਰਹਾਉ ॥
हलति पलति मुख ऊजल होई है नित धिआईऐ हरि पुरखु निरंजना ॥ रहाउ ॥

अस्मिन् जगति परे च जगति भवतः मुखं दीप्तं भविष्यति, निर्मलं भगवतः ईश्वरं निरन्तरं ध्यानं कृत्वा। ||विरामः||

ਜਹ ਹਰਿ ਸਿਮਰਨੁ ਭਇਆ ਤਹ ਉਪਾਧਿ ਗਤੁ ਕੀਨੀ ਵਡਭਾਗੀ ਹਰਿ ਜਪਨਾ ॥
जह हरि सिमरनु भइआ तह उपाधि गतु कीनी वडभागी हरि जपना ॥

यत्र कश्चित् ध्यानेन भगवन्तं स्मरति तत्र तत्र विपत्तिः पलायते । महता सौभाग्येन भगवन्तं ध्यायामः ।

ਜਨ ਨਾਨਕ ਕਉ ਗੁਰਿ ਇਹ ਮਤਿ ਦੀਨੀ ਜਪਿ ਹਰਿ ਭਵਜਲੁ ਤਰਨਾ ॥੨॥੬॥੧੨॥
जन नानक कउ गुरि इह मति दीनी जपि हरि भवजलु तरना ॥२॥६॥१२॥

गुरुणा सेवकं नानकं एतया अवगमनेन आशीर्वादः दत्तः यत् भगवतः ध्यानेन वयं भयानकं जगत्-समुद्रं लङ्घयामः। ||२||६||१२||

ਧਨਾਸਰੀ ਮਹਲਾ ੪ ॥
धनासरी महला ४ ॥

धनासरी, चतुर्थ मेहलः १.

ਮੇਰੇ ਸਾਹਾ ਮੈ ਹਰਿ ਦਰਸਨ ਸੁਖੁ ਹੋਇ ॥
मेरे साहा मै हरि दरसन सुखु होइ ॥

भगवतः दर्शनं भगवतः दर्शनं राजन् शान्तोऽस्मि।

ਹਮਰੀ ਬੇਦਨਿ ਤੂ ਜਾਨਤਾ ਸਾਹਾ ਅਵਰੁ ਕਿਆ ਜਾਨੈ ਕੋਇ ॥ ਰਹਾਉ ॥
हमरी बेदनि तू जानता साहा अवरु किआ जानै कोइ ॥ रहाउ ॥

त्वमेव मम अन्तः दुःखं जानासि नृप; अन्यः किं ज्ञातुं शक्नोति ? ||विरामः||

ਸਾਚਾ ਸਾਹਿਬੁ ਸਚੁ ਤੂ ਮੇਰੇ ਸਾਹਾ ਤੇਰਾ ਕੀਆ ਸਚੁ ਸਭੁ ਹੋਇ ॥
साचा साहिबु सचु तू मेरे साहा तेरा कीआ सचु सभु होइ ॥

सत्यं भगवन् गुरु च त्वं सत्यं मम राजा; यत्किमपि करोषि तत् सर्वं सत्यम्।

ਝੂਠਾ ਕਿਸ ਕਉ ਆਖੀਐ ਸਾਹਾ ਦੂਜਾ ਨਾਹੀ ਕੋਇ ॥੧॥
झूठा किस कउ आखीऐ साहा दूजा नाही कोइ ॥१॥

कम् मृषावादी इति वक्तव्यम् ? त्वदन्यः नास्ति राजन् । ||१||

ਸਭਨਾ ਵਿਚਿ ਤੂ ਵਰਤਦਾ ਸਾਹਾ ਸਭਿ ਤੁਝਹਿ ਧਿਆਵਹਿ ਦਿਨੁ ਰਾਤਿ ॥
सभना विचि तू वरतदा साहा सभि तुझहि धिआवहि दिनु राति ॥

त्वं सर्वेषु व्याप्तः व्याप्तः च असि; त्वां राजन् सर्वे ध्यायन्ति दिवारात्रौ ।

ਸਭਿ ਤੁਝ ਹੀ ਥਾਵਹੁ ਮੰਗਦੇ ਮੇਰੇ ਸਾਹਾ ਤੂ ਸਭਨਾ ਕਰਹਿ ਇਕ ਦਾਤਿ ॥੨॥
सभि तुझ ही थावहु मंगदे मेरे साहा तू सभना करहि इक दाति ॥२॥

सर्वे त्वां याचन्ते राजन्; त्वमेव सर्वेभ्यः दानं ददासि। ||२||

ਸਭੁ ਕੋ ਤੁਝ ਹੀ ਵਿਚਿ ਹੈ ਮੇਰੇ ਸਾਹਾ ਤੁਝ ਤੇ ਬਾਹਰਿ ਕੋਈ ਨਾਹਿ ॥
सभु को तुझ ही विचि है मेरे साहा तुझ ते बाहरि कोई नाहि ॥

सर्वे तव सामर्थ्ये सन्ति, मम नृप; न कश्चित् भवद्भ्यः परः अस्ति।

ਸਭਿ ਜੀਅ ਤੇਰੇ ਤੂ ਸਭਸ ਦਾ ਮੇਰੇ ਸਾਹਾ ਸਭਿ ਤੁਝ ਹੀ ਮਾਹਿ ਸਮਾਹਿ ॥੩॥
सभि जीअ तेरे तू सभस दा मेरे साहा सभि तुझ ही माहि समाहि ॥३॥

सर्वाणि भूतानि तव-सर्वस्यासि मे नृप | सर्वे विलीयन्ते त्वयि लीनाः भविष्यन्ति। ||३||

ਸਭਨਾ ਕੀ ਤੂ ਆਸ ਹੈ ਮੇਰੇ ਪਿਆਰੇ ਸਭਿ ਤੁਝਹਿ ਧਿਆਵਹਿ ਮੇਰੇ ਸਾਹ ॥
सभना की तू आस है मेरे पिआरे सभि तुझहि धिआवहि मेरे साह ॥

सर्वेषां आशा त्वं मम प्रिये; सर्वे त्वां ध्यायन्ति नृप |

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਖੁ ਤੂ ਮੇਰੇ ਪਿਆਰੇ ਸਚੁ ਨਾਨਕ ਕੇ ਪਾਤਿਸਾਹ ॥੪॥੭॥੧੩॥
जिउ भावै तिउ रखु तू मेरे पिआरे सचु नानक के पातिसाह ॥४॥७॥१३॥

यथेष्टं त्वां पाहि रक्ष मां प्रिये; त्वं नानकस्य सच्चः राजा असि। ||४||७||१३||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ਘਰੁ ੧ ਚਉਪਦੇ ॥
धनासरी महला ५ घरु १ चउपदे ॥

धनासरी, पंचम मेहल, प्रथम गृह, चौ-पढ़ाय : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਭਵ ਖੰਡਨ ਦੁਖ ਭੰਜਨ ਸ੍ਵਾਮੀ ਭਗਤਿ ਵਛਲ ਨਿਰੰਕਾਰੇ ॥
भव खंडन दुख भंजन स्वामी भगति वछल निरंकारे ॥

भयनाशक क्लेशहरे भगवन् स्वामी स्वभक्तकान्ता निराकारेश्वर |

ਕੋਟਿ ਪਰਾਧ ਮਿਟੇ ਖਿਨ ਭੀਤਰਿ ਜਾਂ ਗੁਰਮੁਖਿ ਨਾਮੁ ਸਮਾਰੇ ॥੧॥
कोटि पराध मिटे खिन भीतरि जां गुरमुखि नामु समारे ॥१॥

कोटिशो पापानि क्षणमात्रेण निर्मूलन्ति यदा गुरमुखत्वेन भगवतः नाम नाम चिन्तयति। ||१||

ਮੇਰਾ ਮਨੁ ਲਾਗਾ ਹੈ ਰਾਮ ਪਿਆਰੇ ॥
मेरा मनु लागा है राम पिआरे ॥

मम मनः प्रिये भगवते सक्तम् अस्ति।

ਦੀਨ ਦਇਆਲਿ ਕਰੀ ਪ੍ਰਭਿ ਕਿਰਪਾ ਵਸਿ ਕੀਨੇ ਪੰਚ ਦੂਤਾਰੇ ॥੧॥ ਰਹਾਉ ॥
दीन दइआलि करी प्रभि किरपा वसि कीने पंच दूतारे ॥१॥ रहाउ ॥

ईश्वरः नम्राणां दयालुः स्वस्य अनुग्रहं दत्त्वा पञ्च शत्रून् मम वशं कृतवान्। ||१||विराम||

ਤੇਰਾ ਥਾਨੁ ਸੁਹਾਵਾ ਰੂਪੁ ਸੁਹਾਵਾ ਤੇਰੇ ਭਗਤ ਸੋਹਹਿ ਦਰਬਾਰੇ ॥
तेरा थानु सुहावा रूपु सुहावा तेरे भगत सोहहि दरबारे ॥

भवतः स्थानं एतावत् सुन्दरम् अस्ति; तव रूपं तावत् सुन्दरम् अस्ति; तव भक्ताः तव दरबारे एतावन्तः सुन्दराः दृश्यन्ते।

ਸਰਬ ਜੀਆ ਕੇ ਦਾਤੇ ਸੁਆਮੀ ਕਰਿ ਕਿਰਪਾ ਲੇਹੁ ਉਬਾਰੇ ॥੨॥
सरब जीआ के दाते सुआमी करि किरपा लेहु उबारे ॥२॥

प्रसादं प्रयच्छ मां त्राहि सर्वभूतदा भगवन् गुरो । ||२||

ਤੇਰਾ ਵਰਨੁ ਨ ਜਾਪੈ ਰੂਪੁ ਨ ਲਖੀਐ ਤੇਰੀ ਕੁਦਰਤਿ ਕਉਨੁ ਬੀਚਾਰੇ ॥
तेरा वरनु न जापै रूपु न लखीऐ तेरी कुदरति कउनु बीचारे ॥

तव वर्णः न ज्ञायते, तव रूपं च न दृश्यते; भवतः सर्वशक्तिमान् सृजनशक्तिं को चिन्तयितुं शक्नोति?

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਰਵਿਆ ਸ੍ਰਬ ਠਾਈ ਅਗਮ ਰੂਪ ਗਿਰਧਾਰੇ ॥੩॥
जलि थलि महीअलि रविआ स्रब ठाई अगम रूप गिरधारे ॥३॥

जलं भूमिं च आकाशं च सर्वत्र समाहितोऽसि अगाधरूपेश्वर गिरिधर। ||३||

ਕੀਰਤਿ ਕਰਹਿ ਸਗਲ ਜਨ ਤੇਰੀ ਤੂ ਅਬਿਨਾਸੀ ਪੁਰਖੁ ਮੁਰਾਰੇ ॥
कीरति करहि सगल जन तेरी तू अबिनासी पुरखु मुरारे ॥

सर्वे भूताः तव स्तुतिं गायन्ति; त्वं अविनाशी आदिमभूतोऽहंकारनाशकः |

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਾਖਹੁ ਸੁਆਮੀ ਜਨ ਨਾਨਕ ਸਰਨਿ ਦੁਆਰੇ ॥੪॥੧॥
जिउ भावै तिउ राखहु सुआमी जन नानक सरनि दुआरे ॥४॥१॥

यथा त्वां रोचते तथा मां रक्ष रक्ष; सेवकः नानकः तव द्वारे अभयारण्यम् अन्वेषयति। ||४||१||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਬਿਨੁ ਜਲ ਪ੍ਰਾਨ ਤਜੇ ਹੈ ਮੀਨਾ ਜਿਨਿ ਜਲ ਸਿਉ ਹੇਤੁ ਬਢਾਇਓ ॥
बिनु जल प्रान तजे है मीना जिनि जल सिउ हेतु बढाइओ ॥

जलात् बहिः मत्स्यः प्राणान् नष्टं करोति; जलस्य प्रति गहनप्रेमम् अस्ति।

ਕਮਲ ਹੇਤਿ ਬਿਨਸਿਓ ਹੈ ਭਵਰਾ ਉਨਿ ਮਾਰਗੁ ਨਿਕਸਿ ਨ ਪਾਇਓ ॥੧॥
कमल हेति बिनसिओ है भवरा उनि मारगु निकसि न पाइओ ॥१॥

कमलपुष्पस्य सर्वथा प्रेम्णा भृङ्गः तस्मिन् नष्टः भवति; तस्मात् पलायनमार्गं न लभते। ||१||

ਅਬ ਮਨ ਏਕਸ ਸਿਉ ਮੋਹੁ ਕੀਨਾ ॥
अब मन एकस सिउ मोहु कीना ॥

अधुना, मम मनः एकेश्वरप्रेमं पोषितवान्।

ਮਰੈ ਨ ਜਾਵੈ ਸਦ ਹੀ ਸੰਗੇ ਸਤਿਗੁਰਸਬਦੀ ਚੀਨਾ ॥੧॥ ਰਹਾਉ ॥
मरै न जावै सद ही संगे सतिगुरसबदी चीना ॥१॥ रहाउ ॥

न म्रियते, न जायते; सः मया सह सर्वदा अस्ति। सच्चिगुरुस्य शबदस्य वचनेन अहं तं जानामि। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430