श्री गुरु ग्रन्थ साहिबः

पुटः - 963


ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਅੰਮ੍ਰਿਤ ਬਾਣੀ ਅਮਿਉ ਰਸੁ ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਕਾ ਨਾਉ ॥
अंम्रित बाणी अमिउ रसु अंम्रितु हरि का नाउ ॥

गुरुवचनस्य बाणी अम्ब्रोसियल अमृतम्; तस्य रसः मधुरः अस्ति। भगवतः नाम अम्ब्रोसियल अमृतम् अस्ति।

ਮਨਿ ਤਨਿ ਹਿਰਦੈ ਸਿਮਰਿ ਹਰਿ ਆਠ ਪਹਰ ਗੁਣ ਗਾਉ ॥
मनि तनि हिरदै सिमरि हरि आठ पहर गुण गाउ ॥

मनसि, शरीरे, हृदये च भगवतः स्मरणेन ध्यायन्तु; चतुर्विंशतिघण्टाः प्रतिदिनं तस्य गौरवं स्तुतिं गायन्तु।

ਉਪਦੇਸੁ ਸੁਣਹੁ ਤੁਮ ਗੁਰਸਿਖਹੁ ਸਚਾ ਇਹੈ ਸੁਆਉ ॥
उपदेसु सुणहु तुम गुरसिखहु सचा इहै सुआउ ॥

एतानि उपदेशानि शृणुत हे गुरुशिखाः | एतत् एव जीवनस्य यथार्थं प्रयोजनम्।

ਜਨਮੁ ਪਦਾਰਥੁ ਸਫਲੁ ਹੋਇ ਮਨ ਮਹਿ ਲਾਇਹੁ ਭਾਉ ॥
जनमु पदारथु सफलु होइ मन महि लाइहु भाउ ॥

अमूल्यं मानवजीवनं फलप्रदं भविष्यति; भगवतः प्रेम मनसि आलिंगय।

ਸੂਖ ਸਹਜ ਆਨਦੁ ਘਣਾ ਪ੍ਰਭ ਜਪਤਿਆ ਦੁਖੁ ਜਾਇ ॥
सूख सहज आनदु घणा प्रभ जपतिआ दुखु जाइ ॥

आकाशशान्तिः निरपेक्षः आनन्दः च तदा आगच्छति यदा ईश्वरस्य ध्यानं भवति - दुःखं दूरं भवति।

ਨਾਨਕ ਨਾਮੁ ਜਪਤ ਸੁਖੁ ਊਪਜੈ ਦਰਗਹ ਪਾਈਐ ਥਾਉ ॥੧॥
नानक नामु जपत सुखु ऊपजै दरगह पाईऐ थाउ ॥१॥

हे नानक नाम जपन् भगवतः नाम शान्तिः प्रवहति, भगवतः प्राङ्गणे स्थानं लभते। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਨਾਨਕ ਨਾਮੁ ਧਿਆਈਐ ਗੁਰੁ ਪੂਰਾ ਮਤਿ ਦੇਇ ॥
नानक नामु धिआईऐ गुरु पूरा मति देइ ॥

नानक ध्यात्वा नाम भगवतः नाम; इति सिद्धगुरुणा प्रदत्ता शिक्षा।

ਭਾਣੈ ਜਪ ਤਪ ਸੰਜਮੋ ਭਾਣੈ ਹੀ ਕਢਿ ਲੇਇ ॥
भाणै जप तप संजमो भाणै ही कढि लेइ ॥

भगवतः इच्छायां ते ध्यानं, तपः, आत्म-अनुशासनं च कुर्वन्ति; भगवतः इच्छायां ते मुक्ताः भवन्ति।

ਭਾਣੈ ਜੋਨਿ ਭਵਾਈਐ ਭਾਣੈ ਬਖਸ ਕਰੇਇ ॥
भाणै जोनि भवाईऐ भाणै बखस करेइ ॥

भगवतः इच्छायां ते पुनर्जन्मने भ्रमितुं क्रियन्ते; भगवतः इच्छायां ते क्षमिताः भवन्ति।

ਭਾਣੈ ਦੁਖੁ ਸੁਖੁ ਭੋਗੀਐ ਭਾਣੈ ਕਰਮ ਕਰੇਇ ॥
भाणै दुखु सुखु भोगीऐ भाणै करम करेइ ॥

भगवतः इच्छायां दुःखं सुखं च अनुभवन्ति; भगवतः इच्छायां कर्माणि क्रियन्ते।

ਭਾਣੈ ਮਿਟੀ ਸਾਜਿ ਕੈ ਭਾਣੈ ਜੋਤਿ ਧਰੇਇ ॥
भाणै मिटी साजि कै भाणै जोति धरेइ ॥

भगवतः इच्छायां मृत्तिकायाः रूपं भवति; भगवतः इच्छायां तस्य प्रकाशः तस्मिन् प्रविष्टः भवति।

ਭਾਣੈ ਭੋਗ ਭੋਗਾਇਦਾ ਭਾਣੈ ਮਨਹਿ ਕਰੇਇ ॥
भाणै भोग भोगाइदा भाणै मनहि करेइ ॥

भगवतः इच्छायां भोगाः भोज्यन्ते; भगवतः इच्छायां एते भोगाः निराकृताः भवन्ति।

ਭਾਣੈ ਨਰਕਿ ਸੁਰਗਿ ਅਉਤਾਰੇ ਭਾਣੈ ਧਰਣਿ ਪਰੇਇ ॥
भाणै नरकि सुरगि अउतारे भाणै धरणि परेइ ॥

भगवतः इच्छायां ते स्वर्गे नरके च अवतारिताः भवन्ति; भगवतः इच्छायां ते भूमौ पतन्ति।

ਭਾਣੈ ਹੀ ਜਿਸੁ ਭਗਤੀ ਲਾਏ ਨਾਨਕ ਵਿਰਲੇ ਹੇ ॥੨॥
भाणै ही जिसु भगती लाए नानक विरले हे ॥२॥

भगवतः इच्छायां ते तस्य भक्तिपूजायां स्तुतिषु च प्रतिबद्धाः सन्ति; हे नानक, कथं दुर्लभाः एते ! ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਵਡਿਆਈ ਸਚੇ ਨਾਮ ਕੀ ਹਉ ਜੀਵਾ ਸੁਣਿ ਸੁਣੇ ॥
वडिआई सचे नाम की हउ जीवा सुणि सुणे ॥

श्रुत्वा सत्यनामस्य गौरवमहात्म्यं श्रुत्वा जीवामि।

ਪਸੂ ਪਰੇਤ ਅਗਿਆਨ ਉਧਾਰੇ ਇਕ ਖਣੇ ॥
पसू परेत अगिआन उधारे इक खणे ॥

अज्ञानिनः पशवः पिशाचाः अपि तारयितुं शक्यन्ते, क्षणमात्रेण।

ਦਿਨਸੁ ਰੈਣਿ ਤੇਰਾ ਨਾਉ ਸਦਾ ਸਦ ਜਾਪੀਐ ॥
दिनसु रैणि तेरा नाउ सदा सद जापीऐ ॥

अहोरात्रं नाम जपे सदा नित्यम् |

ਤ੍ਰਿਸਨਾ ਭੁਖ ਵਿਕਰਾਲ ਨਾਇ ਤੇਰੈ ਧ੍ਰਾਪੀਐ ॥
त्रिसना भुख विकराल नाइ तेरै ध्रापीऐ ॥

तृष्णां क्षुधा च घोरं तृप्तं तव नाम्ना भगवन् ।

ਰੋਗੁ ਸੋਗੁ ਦੁਖੁ ਵੰਞੈ ਜਿਸੁ ਨਾਉ ਮਨਿ ਵਸੈ ॥
रोगु सोगु दुखु वंञै जिसु नाउ मनि वसै ॥

व्याधिशोकदुःखं पलायन्ते, यदा नाम मनसि निवसति।

ਤਿਸਹਿ ਪਰਾਪਤਿ ਲਾਲੁ ਜੋ ਗੁਰਸਬਦੀ ਰਸੈ ॥
तिसहि परापति लालु जो गुरसबदी रसै ॥

स एव स्वप्रियं गुरुशब्दप्रियं प्राप्नोति।

ਖੰਡ ਬ੍ਰਹਮੰਡ ਬੇਅੰਤ ਉਧਾਰਣਹਾਰਿਆ ॥
खंड ब्रहमंड बेअंत उधारणहारिआ ॥

लोकाः सौरमण्डलानि च अनन्तेश्वरेण तारयन्ति।

ਤੇਰੀ ਸੋਭਾ ਤੁਧੁ ਸਚੇ ਮੇਰੇ ਪਿਆਰਿਆ ॥੧੨॥
तेरी सोभा तुधु सचे मेरे पिआरिआ ॥१२॥

तव महिमा त्वमेव मम प्रिये सत्येश्वर | ||१२||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਮਿਤ੍ਰੁ ਪਿਆਰਾ ਨਾਨਕ ਜੀ ਮੈ ਛਡਿ ਗਵਾਇਆ ਰੰਗਿ ਕਸੁੰਭੈ ਭੁਲੀ ॥
मित्रु पिआरा नानक जी मै छडि गवाइआ रंगि कसुंभै भुली ॥

त्यक्त्वा नष्टं मम प्रियमित्रं नानक; कुसुमस्य क्षणिकवर्णेन विमूढः अभवम्, यः क्षीणः भवति ।

ਤਉ ਸਜਣ ਕੀ ਮੈ ਕੀਮ ਨ ਪਉਦੀ ਹਉ ਤੁਧੁ ਬਿਨੁ ਅਢੁ ਨ ਲਹਦੀ ॥੧॥
तउ सजण की मै कीम न पउदी हउ तुधु बिनु अढु न लहदी ॥१॥

अहं तव मूल्यं न जानामि स्म मित्र; त्वां विना अहं अर्धशंखमपि न मूल्यवान् अस्मि। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਸਸੁ ਵਿਰਾਇਣਿ ਨਾਨਕ ਜੀਉ ਸਸੁਰਾ ਵਾਦੀ ਜੇਠੋ ਪਉ ਪਉ ਲੂਹੈ ॥
ससु विराइणि नानक जीउ ससुरा वादी जेठो पउ पउ लूहै ॥

मम श्वश्रूः शत्रुः नानक; मम श्वशुरः तर्कशीलः अस्ति, मम भ्राता च पदे पदे मां दहति।

ਹਭੇ ਭਸੁ ਪੁਣੇਦੇ ਵਤਨੁ ਜਾ ਮੈ ਸਜਣੁ ਤੂਹੈ ॥੨॥
हभे भसु पुणेदे वतनु जा मै सजणु तूहै ॥२॥

ते सर्वे केवलं रजसि क्रीडितुं शक्नुवन्ति, यदा त्वं मम मित्रं भगवन् । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਸੁ ਤੂ ਵੁਠਾ ਚਿਤਿ ਤਿਸੁ ਦਰਦੁ ਨਿਵਾਰਣੋ ॥
जिसु तू वुठा चिति तिसु दरदु निवारणो ॥

येषां चैतन्यस्याभ्यन्तरे वससि भगवन् तेषां वेदनानिवारयसि ।

ਜਿਸੁ ਤੂ ਵੁਠਾ ਚਿਤਿ ਤਿਸੁ ਕਦੇ ਨ ਹਾਰਣੋ ॥
जिसु तू वुठा चिति तिसु कदे न हारणो ॥

येषां चैतन्यस्य अन्तः त्वं निवससि, ते कदापि न हास्यन्ति ।

ਜਿਸੁ ਮਿਲਿਆ ਪੂਰਾ ਗੁਰੂ ਸੁ ਸਰਪਰ ਤਾਰਣੋ ॥
जिसु मिलिआ पूरा गुरू सु सरपर तारणो ॥

सिद्धगुरुं मिलित्वा ध्रुवं त्रायते।

ਜਿਸ ਨੋ ਲਾਏ ਸਚਿ ਤਿਸੁ ਸਚੁ ਸਮੑਾਲਣੋ ॥
जिस नो लाए सचि तिसु सचु समालणो ॥

सत्यसक्तः सत्यं चिन्तयति।

ਜਿਸੁ ਆਇਆ ਹਥਿ ਨਿਧਾਨੁ ਸੁ ਰਹਿਆ ਭਾਲਣੋ ॥
जिसु आइआ हथि निधानु सु रहिआ भालणो ॥

एकः यस्य हस्ते निधिः आगच्छति, सः अन्वेषणं विरमति ।

ਜਿਸ ਨੋ ਇਕੋ ਰੰਗੁ ਭਗਤੁ ਸੋ ਜਾਨਣੋ ॥
जिस नो इको रंगु भगतु सो जानणो ॥

स एव भक्तः इति ख्यातः एकेश्वरप्रियः ।

ਓਹੁ ਸਭਨਾ ਕੀ ਰੇਣੁ ਬਿਰਹੀ ਚਾਰਣੋ ॥
ओहु सभना की रेणु बिरही चारणो ॥

स सर्वेषां पादयोः अधः रजः; सः भगवतः पादयोः प्रेमी अस्ति।

ਸਭਿ ਤੇਰੇ ਚੋਜ ਵਿਡਾਣ ਸਭੁ ਤੇਰਾ ਕਾਰਣੋ ॥੧੩॥
सभि तेरे चोज विडाण सभु तेरा कारणो ॥१३॥

सर्वं तव अद्भुतं क्रीडा; सर्वा सृष्टिः तव एव। ||१३||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਉਸਤਤਿ ਨਿੰਦਾ ਨਾਨਕ ਜੀ ਮੈ ਹਭ ਵਞਾਈ ਛੋੜਿਆ ਹਭੁ ਕਿਝੁ ਤਿਆਗੀ ॥
उसतति निंदा नानक जी मै हभ वञाई छोड़िआ हभु किझु तिआगी ॥

स्तुतिं निन्दां च मया सर्वथा परित्यक्तं नानक; मया सर्वं त्यक्तं त्यक्तं च।

ਹਭੇ ਸਾਕ ਕੂੜਾਵੇ ਡਿਠੇ ਤਉ ਪਲੈ ਤੈਡੈ ਲਾਗੀ ॥੧॥
हभे साक कूड़ावे डिठे तउ पलै तैडै लागी ॥१॥

सर्वसम्बन्धाः मिथ्या इति मया दृष्टं तथा मया तव वस्त्रस्य पार्श्वभागं गृहीतं भगवन् । ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਫਿਰਦੀ ਫਿਰਦੀ ਨਾਨਕ ਜੀਉ ਹਉ ਫਾਵੀ ਥੀਈ ਬਹੁਤੁ ਦਿਸਾਵਰ ਪੰਧਾ ॥
फिरदी फिरदी नानक जीउ हउ फावी थीई बहुतु दिसावर पंधा ॥

अहं भ्रमन् भ्रमन् उन्मत्तः अभवम् नानक असंख्य परदेशेषु मार्गेषु च।

ਤਾ ਹਉ ਸੁਖਿ ਸੁਖਾਲੀ ਸੁਤੀ ਜਾ ਗੁਰ ਮਿਲਿ ਸਜਣੁ ਮੈ ਲਧਾ ॥੨॥
ता हउ सुखि सुखाली सुती जा गुर मिलि सजणु मै लधा ॥२॥

परन्तु तदा, अहं शान्तिं आरामं च सुप्तवान्, यदा अहं गुरुं मिलितवान्, मम मित्रं च प्राप्नोमि। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430