सलोक, पञ्चम मेहलः १.
गुरुवचनस्य बाणी अम्ब्रोसियल अमृतम्; तस्य रसः मधुरः अस्ति। भगवतः नाम अम्ब्रोसियल अमृतम् अस्ति।
मनसि, शरीरे, हृदये च भगवतः स्मरणेन ध्यायन्तु; चतुर्विंशतिघण्टाः प्रतिदिनं तस्य गौरवं स्तुतिं गायन्तु।
एतानि उपदेशानि शृणुत हे गुरुशिखाः | एतत् एव जीवनस्य यथार्थं प्रयोजनम्।
अमूल्यं मानवजीवनं फलप्रदं भविष्यति; भगवतः प्रेम मनसि आलिंगय।
आकाशशान्तिः निरपेक्षः आनन्दः च तदा आगच्छति यदा ईश्वरस्य ध्यानं भवति - दुःखं दूरं भवति।
हे नानक नाम जपन् भगवतः नाम शान्तिः प्रवहति, भगवतः प्राङ्गणे स्थानं लभते। ||१||
पञ्चमः मेहलः १.
नानक ध्यात्वा नाम भगवतः नाम; इति सिद्धगुरुणा प्रदत्ता शिक्षा।
भगवतः इच्छायां ते ध्यानं, तपः, आत्म-अनुशासनं च कुर्वन्ति; भगवतः इच्छायां ते मुक्ताः भवन्ति।
भगवतः इच्छायां ते पुनर्जन्मने भ्रमितुं क्रियन्ते; भगवतः इच्छायां ते क्षमिताः भवन्ति।
भगवतः इच्छायां दुःखं सुखं च अनुभवन्ति; भगवतः इच्छायां कर्माणि क्रियन्ते।
भगवतः इच्छायां मृत्तिकायाः रूपं भवति; भगवतः इच्छायां तस्य प्रकाशः तस्मिन् प्रविष्टः भवति।
भगवतः इच्छायां भोगाः भोज्यन्ते; भगवतः इच्छायां एते भोगाः निराकृताः भवन्ति।
भगवतः इच्छायां ते स्वर्गे नरके च अवतारिताः भवन्ति; भगवतः इच्छायां ते भूमौ पतन्ति।
भगवतः इच्छायां ते तस्य भक्तिपूजायां स्तुतिषु च प्रतिबद्धाः सन्ति; हे नानक, कथं दुर्लभाः एते ! ||२||
पौरी : १.
श्रुत्वा सत्यनामस्य गौरवमहात्म्यं श्रुत्वा जीवामि।
अज्ञानिनः पशवः पिशाचाः अपि तारयितुं शक्यन्ते, क्षणमात्रेण।
अहोरात्रं नाम जपे सदा नित्यम् |
तृष्णां क्षुधा च घोरं तृप्तं तव नाम्ना भगवन् ।
व्याधिशोकदुःखं पलायन्ते, यदा नाम मनसि निवसति।
स एव स्वप्रियं गुरुशब्दप्रियं प्राप्नोति।
लोकाः सौरमण्डलानि च अनन्तेश्वरेण तारयन्ति।
तव महिमा त्वमेव मम प्रिये सत्येश्वर | ||१२||
सलोक, पञ्चम मेहलः १.
त्यक्त्वा नष्टं मम प्रियमित्रं नानक; कुसुमस्य क्षणिकवर्णेन विमूढः अभवम्, यः क्षीणः भवति ।
अहं तव मूल्यं न जानामि स्म मित्र; त्वां विना अहं अर्धशंखमपि न मूल्यवान् अस्मि। ||१||
पञ्चमः मेहलः १.
मम श्वश्रूः शत्रुः नानक; मम श्वशुरः तर्कशीलः अस्ति, मम भ्राता च पदे पदे मां दहति।
ते सर्वे केवलं रजसि क्रीडितुं शक्नुवन्ति, यदा त्वं मम मित्रं भगवन् । ||२||
पौरी : १.
येषां चैतन्यस्याभ्यन्तरे वससि भगवन् तेषां वेदनानिवारयसि ।
येषां चैतन्यस्य अन्तः त्वं निवससि, ते कदापि न हास्यन्ति ।
सिद्धगुरुं मिलित्वा ध्रुवं त्रायते।
सत्यसक्तः सत्यं चिन्तयति।
एकः यस्य हस्ते निधिः आगच्छति, सः अन्वेषणं विरमति ।
स एव भक्तः इति ख्यातः एकेश्वरप्रियः ।
स सर्वेषां पादयोः अधः रजः; सः भगवतः पादयोः प्रेमी अस्ति।
सर्वं तव अद्भुतं क्रीडा; सर्वा सृष्टिः तव एव। ||१३||
सलोक, पञ्चम मेहलः १.
स्तुतिं निन्दां च मया सर्वथा परित्यक्तं नानक; मया सर्वं त्यक्तं त्यक्तं च।
सर्वसम्बन्धाः मिथ्या इति मया दृष्टं तथा मया तव वस्त्रस्य पार्श्वभागं गृहीतं भगवन् । ||१||
पञ्चमः मेहलः १.
अहं भ्रमन् भ्रमन् उन्मत्तः अभवम् नानक असंख्य परदेशेषु मार्गेषु च।
परन्तु तदा, अहं शान्तिं आरामं च सुप्तवान्, यदा अहं गुरुं मिलितवान्, मम मित्रं च प्राप्नोमि। ||२||