श्री गुरु ग्रन्थ साहिबः

पुटः - 761


ਆਵਣੁ ਜਾਣਾ ਰਹਿ ਗਏ ਮਨਿ ਵੁਠਾ ਨਿਰੰਕਾਰੁ ਜੀਉ ॥
आवणु जाणा रहि गए मनि वुठा निरंकारु जीउ ॥

मम आगमनं गमनं च समाप्तम्; निराकारः प्रभुः इदानीं मम मनसि निवसति।

ਤਾ ਕਾ ਅੰਤੁ ਨ ਪਾਈਐ ਊਚਾ ਅਗਮ ਅਪਾਰੁ ਜੀਉ ॥
ता का अंतु न पाईऐ ऊचा अगम अपारु जीउ ॥

तस्य सीमाः न लभ्यन्ते; उच्छ्रितः उच्छ्रितः च दुर्गमः अनन्तः |

ਜਿਸੁ ਪ੍ਰਭੁ ਅਪਣਾ ਵਿਸਰੈ ਸੋ ਮਰਿ ਜੰਮੈ ਲਖ ਵਾਰ ਜੀਉ ॥੬॥
जिसु प्रभु अपणा विसरै सो मरि जंमै लख वार जीउ ॥६॥

यः स्वदेवं विस्मरति, सः म्रियते पुनर्जन्मं च प्राप्स्यति, शतसहस्राणि। ||६||

ਸਾਚੁ ਨੇਹੁ ਤਿਨ ਪ੍ਰੀਤਮਾ ਜਿਨ ਮਨਿ ਵੁਠਾ ਆਪਿ ਜੀਉ ॥
साचु नेहु तिन प्रीतमा जिन मनि वुठा आपि जीउ ॥

ते एव स्वदेवस्य यथार्थं प्रेम वहन्ति, यस्य मनसि सः स्वयमेव निवसति।

ਗੁਣ ਸਾਝੀ ਤਿਨ ਸੰਗਿ ਬਸੇ ਆਠ ਪਹਰ ਪ੍ਰਭ ਜਾਪਿ ਜੀਉ ॥
गुण साझी तिन संगि बसे आठ पहर प्रभ जापि जीउ ॥

अतः तेषां गुणभागिनां सह एव वसन्तु; जपं ध्यानं च ईश्वरं, चतुर्विंशतिघण्टाः दिने।

ਰੰਗਿ ਰਤੇ ਪਰਮੇਸਰੈ ਬਿਨਸੇ ਸਗਲ ਸੰਤਾਪ ਜੀਉ ॥੭॥
रंगि रते परमेसरै बिनसे सगल संताप जीउ ॥७॥

ते पारमार्थिकस्य प्रेम्णा अनुकूलाः भवन्ति; तेषां सर्वे दुःखानि दुःखानि च निवृत्तानि भवन्ति। ||७||

ਤੂੰ ਕਰਤਾ ਤੂੰ ਕਰਣਹਾਰੁ ਤੂਹੈ ਏਕੁ ਅਨੇਕ ਜੀਉ ॥
तूं करता तूं करणहारु तूहै एकु अनेक जीउ ॥

त्वमेव प्रजापतिः, त्वमेव कारणानां कारणम्; त्वमेव एकोऽसि बहूनां च।

ਤੂ ਸਮਰਥੁ ਤੂ ਸਰਬ ਮੈ ਤੂਹੈ ਬੁਧਿ ਬਿਬੇਕ ਜੀਉ ॥
तू समरथु तू सरब मै तूहै बुधि बिबेक जीउ ॥

त्वं सर्वशक्तिमान्, त्वं सर्वत्र उपस्थितः; त्वं सूक्ष्मबुद्धि स्पष्टा प्रज्ञा।

ਨਾਨਕ ਨਾਮੁ ਸਦਾ ਜਪੀ ਭਗਤ ਜਨਾ ਕੀ ਟੇਕ ਜੀਉ ॥੮॥੧॥੩॥
नानक नामु सदा जपी भगत जना की टेक जीउ ॥८॥१॥३॥

नानकः विनयशीलभक्तानां समर्थनं नाम सदा जपति ध्यायति च। ||८||१||३||

ਰਾਗੁ ਸੂਹੀ ਮਹਲਾ ੫ ਅਸਟਪਦੀਆ ਘਰੁ ੧੦ ਕਾਫੀ ॥
रागु सूही महला ५ असटपदीआ घरु १० काफी ॥

राग सूही, पंचम मेहल, अष्टपढ़ेया, दशम सदन, काफी: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜੇ ਭੁਲੀ ਜੇ ਚੁਕੀ ਸਾੲਂੀ ਭੀ ਤਹਿੰਜੀ ਕਾਢੀਆ ॥
जे भुली जे चुकी साइीं भी तहिंजी काढीआ ॥

त्रुटिं कृतोऽपि दोषीकृतोऽपि तव नाथ गुरोऽहम् ।

ਜਿਨੑਾ ਨੇਹੁ ਦੂਜਾਣੇ ਲਗਾ ਝੂਰਿ ਮਰਹੁ ਸੇ ਵਾਢੀਆ ॥੧॥
जिना नेहु दूजाणे लगा झूरि मरहु से वाढीआ ॥१॥

ये परप्रेमं निक्षिपन्ति, ते पश्चात्तापं कुर्वन्तः, पश्चात्तापं कुर्वन्तः च म्रियन्ते। ||१||

ਹਉ ਨਾ ਛੋਡਉ ਕੰਤ ਪਾਸਰਾ ॥
हउ ना छोडउ कंत पासरा ॥

अहं कदापि भर्तुः भगवतः पक्षं न त्यक्ष्यामि।

ਸਦਾ ਰੰਗੀਲਾ ਲਾਲੁ ਪਿਆਰਾ ਏਹੁ ਮਹਿੰਜਾ ਆਸਰਾ ॥੧॥ ਰਹਾਉ ॥
सदा रंगीला लालु पिआरा एहु महिंजा आसरा ॥१॥ रहाउ ॥

मम प्रियः कान्तः सदा नित्यं सुन्दरः अस्ति। सः मम आशा, प्रेरणा च अस्ति। ||१||विराम||

ਸਜਣੁ ਤੂਹੈ ਸੈਣੁ ਤੂ ਮੈ ਤੁਝ ਉਪਰਿ ਬਹੁ ਮਾਣੀਆ ॥
सजणु तूहै सैणु तू मै तुझ उपरि बहु माणीआ ॥

त्वं मम परममित्रः असि; त्वं मम बन्धुः असि। अहं भवतः विषये अतीव गर्वितः अस्मि।

ਜਾ ਤੂ ਅੰਦਰਿ ਤਾ ਸੁਖੇ ਤੂੰ ਨਿਮਾਣੀ ਮਾਣੀਆ ॥੨॥
जा तू अंदरि ता सुखे तूं निमाणी माणीआ ॥२॥

यदा च त्वं मम अन्तः निवससि तदा अहं शान्तिं प्राप्नोमि। अहं मानहीनः - त्वं मम मानः। ||२||

ਜੇ ਤੂ ਤੁਠਾ ਕ੍ਰਿਪਾ ਨਿਧਾਨ ਨਾ ਦੂਜਾ ਵੇਖਾਲਿ ॥
जे तू तुठा क्रिपा निधान ना दूजा वेखालि ॥

यदा च त्वं मयि प्रीतोऽसि करुणानिधि, तदा अन्यं न पश्यामि।

ਏਹਾ ਪਾਈ ਮੂ ਦਾਤੜੀ ਨਿਤ ਹਿਰਦੈ ਰਖਾ ਸਮਾਲਿ ॥੩॥
एहा पाई मू दातड़ी नित हिरदै रखा समालि ॥३॥

इदं आशीर्वादं ददातु यत् अहं त्वयि नित्यं निवसन् हृदये त्वां पोषयामि । ||३||

ਪਾਵ ਜੁਲਾਈ ਪੰਧ ਤਉ ਨੈਣੀ ਦਰਸੁ ਦਿਖਾਲਿ ॥
पाव जुलाई पंध तउ नैणी दरसु दिखालि ॥

तव मार्गे मम पादौ गच्छन्तु, मम चक्षुः भवतः दर्शनस्य भगवन्तं दर्शनं कुर्वन्तु।

ਸ੍ਰਵਣੀ ਸੁਣੀ ਕਹਾਣੀਆ ਜੇ ਗੁਰੁ ਥੀਵੈ ਕਿਰਪਾਲਿ ॥੪॥
स्रवणी सुणी कहाणीआ जे गुरु थीवै किरपालि ॥४॥

कर्णेन तव प्रवचनं श्रोष्यामि, यदि गुरुः मयि दयालुः भवेत्। ||४||

ਕਿਤੀ ਲਖ ਕਰੋੜਿ ਪਿਰੀਏ ਰੋਮ ਨ ਪੁਜਨਿ ਤੇਰਿਆ ॥
किती लख करोड़ि पिरीए रोम न पुजनि तेरिआ ॥

शतसहस्राणि कोटिश्च न समं तव केशमेकमपि प्रिये ।

ਤੂ ਸਾਹੀ ਹੂ ਸਾਹੁ ਹਉ ਕਹਿ ਨ ਸਕਾ ਗੁਣ ਤੇਰਿਆ ॥੫॥
तू साही हू साहु हउ कहि न सका गुण तेरिआ ॥५॥

त्वं राजानां राजा; तव महिमा स्तुतिः अपि वर्णयितुं न शक्नोमि । ||५||

ਸਹੀਆ ਤਊ ਅਸੰਖ ਮੰਞਹੁ ਹਭਿ ਵਧਾਣੀਆ ॥
सहीआ तऊ असंख मंञहु हभि वधाणीआ ॥

तव वधूः असंख्याः सन्ति; ते सर्वे मम अपेक्षया महत्तराः सन्ति।

ਹਿਕ ਭੋਰੀ ਨਦਰਿ ਨਿਹਾਲਿ ਦੇਹਿ ਦਰਸੁ ਰੰਗੁ ਮਾਣੀਆ ॥੬॥
हिक भोरी नदरि निहालि देहि दरसु रंगु माणीआ ॥६॥

प्रसादकटाक्षेण मां क्षणमपि आशीर्वादं ददातु; कृपया मम दर्शनेन आशीर्वादं ददातु, यथा अहं तव प्रेम्णः आनन्दं प्राप्नोमि। ||६||

ਜੈ ਡਿਠੇ ਮਨੁ ਧੀਰੀਐ ਕਿਲਵਿਖ ਵੰਞਨਿੑ ਦੂਰੇ ॥
जै डिठे मनु धीरीऐ किलविख वंञनि दूरे ॥

तं दृष्ट्वा मम मनः सान्त्वितं सान्त्वितं च दूरं पापं दोषं च ।

ਸੋ ਕਿਉ ਵਿਸਰੈ ਮਾਉ ਮੈ ਜੋ ਰਹਿਆ ਭਰਪੂਰੇ ॥੭॥
सो किउ विसरै माउ मै जो रहिआ भरपूरे ॥७॥

कथं तं विस्मरिष्यामि मातः । सर्वत्र व्याप्तः व्याप्तः च अस्ति। ||७||

ਹੋਇ ਨਿਮਾਣੀ ਢਹਿ ਪਈ ਮਿਲਿਆ ਸਹਜਿ ਸੁਭਾਇ ॥
होइ निमाणी ढहि पई मिलिआ सहजि सुभाइ ॥

विनयेन अहं तस्मै प्रणम्य प्रणामं कृतवान्, सः च स्वाभाविकतया मां मिलितवान् ।

ਪੂਰਬਿ ਲਿਖਿਆ ਪਾਇਆ ਨਾਨਕ ਸੰਤ ਸਹਾਇ ॥੮॥੧॥੪॥
पूरबि लिखिआ पाइआ नानक संत सहाइ ॥८॥१॥४॥

मम कृते पूर्वनिर्दिष्टं मया लब्धं नानक सन्तसहायेन साहाय्येन च। ||८||१||४||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਸਿਮ੍ਰਿਤਿ ਬੇਦ ਪੁਰਾਣ ਪੁਕਾਰਨਿ ਪੋਥੀਆ ॥
सिम्रिति बेद पुराण पुकारनि पोथीआ ॥

सिमृताः वेदाः पुराणादयः पुण्यग्रन्थाः प्रख्याताः

ਨਾਮ ਬਿਨਾ ਸਭਿ ਕੂੜੁ ਗਾਲੑੀ ਹੋਛੀਆ ॥੧॥
नाम बिना सभि कूड़ु गाली होछीआ ॥१॥

यत् नाम विना सर्वं मिथ्या निष्प्रयोजनम्। ||१||

ਨਾਮੁ ਨਿਧਾਨੁ ਅਪਾਰੁ ਭਗਤਾ ਮਨਿ ਵਸੈ ॥
नामु निधानु अपारु भगता मनि वसै ॥

अनन्तं नाम निधिः भक्तानां मनसः अन्तः तिष्ठति।

ਜਨਮ ਮਰਣ ਮੋਹੁ ਦੁਖੁ ਸਾਧੂ ਸੰਗਿ ਨਸੈ ॥੧॥ ਰਹਾਉ ॥
जनम मरण मोहु दुखु साधू संगि नसै ॥१॥ रहाउ ॥

जन्ममृत्युः, आसक्तिः, दुःखं च पवित्रसङ्गे साधसंगते मेट्यन्ते। ||१||विराम||

ਮੋਹਿ ਬਾਦਿ ਅਹੰਕਾਰਿ ਸਰਪਰ ਰੁੰਨਿਆ ॥
मोहि बादि अहंकारि सरपर रुंनिआ ॥

सङ्गविग्रहाहंकारे ये रुदन्ति रोदन्ति च ध्रुवम् ।

ਸੁਖੁ ਨ ਪਾਇਨਿੑ ਮੂਲਿ ਨਾਮ ਵਿਛੁੰਨਿਆ ॥੨॥
सुखु न पाइनि मूलि नाम विछुंनिआ ॥२॥

नाम विरक्ताः शान्तिं न प्राप्नुयुः कदाचन। ||२||

ਮੇਰੀ ਮੇਰੀ ਧਾਰਿ ਬੰਧਨਿ ਬੰਧਿਆ ॥
मेरी मेरी धारि बंधनि बंधिआ ॥

क्रन्दन् मम ! मम!, सः बन्धने बद्धः अस्ति।

ਨਰਕਿ ਸੁਰਗਿ ਅਵਤਾਰ ਮਾਇਆ ਧੰਧਿਆ ॥੩॥
नरकि सुरगि अवतार माइआ धंधिआ ॥३॥

मयेन संलग्नः स्वर्गनरकयोः पुनर्जन्म भवति। ||३||

ਸੋਧਤ ਸੋਧਤ ਸੋਧਿ ਤਤੁ ਬੀਚਾਰਿਆ ॥
सोधत सोधत सोधि ततु बीचारिआ ॥

अन्वेषणं, अन्वेषणं, अन्वेषणं, अहं यथार्थस्य सारं अवगच्छामि।

ਨਾਮ ਬਿਨਾ ਸੁਖੁ ਨਾਹਿ ਸਰਪਰ ਹਾਰਿਆ ॥੪॥
नाम बिना सुखु नाहि सरपर हारिआ ॥४॥

नाम विना शान्तिः सर्वथा नास्ति मर्त्यः अवश्यं विफलः भविष्यति। ||४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430