मम आगमनं गमनं च समाप्तम्; निराकारः प्रभुः इदानीं मम मनसि निवसति।
तस्य सीमाः न लभ्यन्ते; उच्छ्रितः उच्छ्रितः च दुर्गमः अनन्तः |
यः स्वदेवं विस्मरति, सः म्रियते पुनर्जन्मं च प्राप्स्यति, शतसहस्राणि। ||६||
ते एव स्वदेवस्य यथार्थं प्रेम वहन्ति, यस्य मनसि सः स्वयमेव निवसति।
अतः तेषां गुणभागिनां सह एव वसन्तु; जपं ध्यानं च ईश्वरं, चतुर्विंशतिघण्टाः दिने।
ते पारमार्थिकस्य प्रेम्णा अनुकूलाः भवन्ति; तेषां सर्वे दुःखानि दुःखानि च निवृत्तानि भवन्ति। ||७||
त्वमेव प्रजापतिः, त्वमेव कारणानां कारणम्; त्वमेव एकोऽसि बहूनां च।
त्वं सर्वशक्तिमान्, त्वं सर्वत्र उपस्थितः; त्वं सूक्ष्मबुद्धि स्पष्टा प्रज्ञा।
नानकः विनयशीलभक्तानां समर्थनं नाम सदा जपति ध्यायति च। ||८||१||३||
राग सूही, पंचम मेहल, अष्टपढ़ेया, दशम सदन, काफी: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
त्रुटिं कृतोऽपि दोषीकृतोऽपि तव नाथ गुरोऽहम् ।
ये परप्रेमं निक्षिपन्ति, ते पश्चात्तापं कुर्वन्तः, पश्चात्तापं कुर्वन्तः च म्रियन्ते। ||१||
अहं कदापि भर्तुः भगवतः पक्षं न त्यक्ष्यामि।
मम प्रियः कान्तः सदा नित्यं सुन्दरः अस्ति। सः मम आशा, प्रेरणा च अस्ति। ||१||विराम||
त्वं मम परममित्रः असि; त्वं मम बन्धुः असि। अहं भवतः विषये अतीव गर्वितः अस्मि।
यदा च त्वं मम अन्तः निवससि तदा अहं शान्तिं प्राप्नोमि। अहं मानहीनः - त्वं मम मानः। ||२||
यदा च त्वं मयि प्रीतोऽसि करुणानिधि, तदा अन्यं न पश्यामि।
इदं आशीर्वादं ददातु यत् अहं त्वयि नित्यं निवसन् हृदये त्वां पोषयामि । ||३||
तव मार्गे मम पादौ गच्छन्तु, मम चक्षुः भवतः दर्शनस्य भगवन्तं दर्शनं कुर्वन्तु।
कर्णेन तव प्रवचनं श्रोष्यामि, यदि गुरुः मयि दयालुः भवेत्। ||४||
शतसहस्राणि कोटिश्च न समं तव केशमेकमपि प्रिये ।
त्वं राजानां राजा; तव महिमा स्तुतिः अपि वर्णयितुं न शक्नोमि । ||५||
तव वधूः असंख्याः सन्ति; ते सर्वे मम अपेक्षया महत्तराः सन्ति।
प्रसादकटाक्षेण मां क्षणमपि आशीर्वादं ददातु; कृपया मम दर्शनेन आशीर्वादं ददातु, यथा अहं तव प्रेम्णः आनन्दं प्राप्नोमि। ||६||
तं दृष्ट्वा मम मनः सान्त्वितं सान्त्वितं च दूरं पापं दोषं च ।
कथं तं विस्मरिष्यामि मातः । सर्वत्र व्याप्तः व्याप्तः च अस्ति। ||७||
विनयेन अहं तस्मै प्रणम्य प्रणामं कृतवान्, सः च स्वाभाविकतया मां मिलितवान् ।
मम कृते पूर्वनिर्दिष्टं मया लब्धं नानक सन्तसहायेन साहाय्येन च। ||८||१||४||
सूही, पञ्चम मेहलः : १.
सिमृताः वेदाः पुराणादयः पुण्यग्रन्थाः प्रख्याताः
यत् नाम विना सर्वं मिथ्या निष्प्रयोजनम्। ||१||
अनन्तं नाम निधिः भक्तानां मनसः अन्तः तिष्ठति।
जन्ममृत्युः, आसक्तिः, दुःखं च पवित्रसङ्गे साधसंगते मेट्यन्ते। ||१||विराम||
सङ्गविग्रहाहंकारे ये रुदन्ति रोदन्ति च ध्रुवम् ।
नाम विरक्ताः शान्तिं न प्राप्नुयुः कदाचन। ||२||
क्रन्दन् मम ! मम!, सः बन्धने बद्धः अस्ति।
मयेन संलग्नः स्वर्गनरकयोः पुनर्जन्म भवति। ||३||
अन्वेषणं, अन्वेषणं, अन्वेषणं, अहं यथार्थस्य सारं अवगच्छामि।
नाम विना शान्तिः सर्वथा नास्ति मर्त्यः अवश्यं विफलः भविष्यति। ||४||