माया बद्धं मनः न स्थिरम्। प्रत्येकं क्षणं, तत् दुःखेन पीडयति।
हे नानक, गुरुशब्दवचने चैतन्यं केन्द्रीकृत्य मायादुःखं हरति। ||३||
स्वार्थिनः मनमुखाः मूर्खाः उन्मत्ताः च प्रिये; ते शबदं मनसि न निक्षिपन्ति।
मायामोहेन ते अन्धाः कृताः प्रिये; कथं ते भगवतः मार्गं प्राप्नुयुः?
कथं मार्गं लभन्ते, सत्यगुरुस्य इच्छां विना। मनमुखाः मूर्खतापूर्वकं स्वं प्रदर्शयन्ति।
भगवतः सेवकाः सदा सुखिनः भवन्ति। ते स्वचेतनां गुरुपादेषु केन्द्रीकुर्वन्ति।
येभ्यः भगवता दयां करोति ते भगवतः महिमा स्तुतिं गायन्ति सदा।
हे नानक नाम मणि भगवतः नाम एकमात्रं लाभं लोके। भगवान् एव एतां बोधं गुरमुखाय प्रयच्छति। ||४||५||७||
राग गौरी, छंट, पंचम मेहल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मम मनः दुःखितं विषादं च जातम्; कथं अहं ईश्वरं महान् दातारं पश्यामि?
मम मित्रं सहचरं च प्रियेश्वरः गुरुः दैवस्य शिल्पकारः।
एकः प्रभुः दैवस्य शिल्पकारः धनदेव्याः स्वामी अस्ति; कथं त्वां दुःखेन सह मिलिष्यामि ।
मम हस्ताः सेवन्ते, मम शिरः त्वत्पादयोः । मम मनः अनादरः तव दर्शनस्य भगवन्तं दर्शनं स्पृहति।
एकैकं निःश्वासेन त्वां चिन्तयामि दिवारात्रौ; न विस्मरामि त्वां क्षणं मुहूर्तमपि ।
नानक तृष्णास्मि वर्षपक्षी इव; कथं अहं ईश्वरं महान् दातारं मिलितुं शक्नोमि? ||१||
एतां प्रार्थनां समर्पयामि - शृणु मम प्रिय पति भगवन् ।
प्रलोभ्यते मम मनः शरीरं च पश्यन् त्वद्विचित्रं क्रीडाम् |
तव आश्चर्यं क्रीडां दृष्ट्वा अहं प्रलोभितः अस्मि; किन्तु दुःखिता विरक्तवधूः कथं सन्तुष्टिं प्राप्स्यति?
मम प्रभुः पुण्यः दयालुः शाश्वतः युवा अस्ति; सः सर्वोत्कर्षैः अतिक्रान्तः अस्ति।
दोषः न मम भर्तुः भगवतः, शान्तिदाता; स्वदोषैस्तस्मात् विरक्तोऽस्मि ।
प्रार्थयति नानक कृपां कुरु मे गृहं प्रत्यागच्छ प्रिय भर्ता भगवन् । ||२||
मनः समर्पयामि, सर्वं शरीरं समर्पयामि; अहं सर्वाणि भूमिः समर्पयामि।
तस्मै प्रियसखाय शिरः समर्पयामि, यः मम ईश्वरस्य वार्ताम् आनयति।
मया शिरः अर्पितं गुरुं, परमं उच्चैः; तेन दर्शितं यत् ईश्वरः मया सह अस्ति।
क्षणमात्रेण सर्वं दुःखं निवर्तते। मम मनसः कामाः सर्वे प्राप्ताः।
दिवारात्रौ आत्मा वधूः आनन्दं करोति; तस्याः सर्वाणि चिन्तानि मेट्यन्ते।
प्रार्थयति नानक, मया पतिः मम आकांक्षायाः प्रभुः मिलितः। ||३||
आनन्देन पूरितं मनः अभिनन्दनानि च प्रवहन्ति ।
मम प्रियः प्रियः मम गृहम् आगतः, मम सर्वे कामाः तृप्ताः अभवन् ।
मम मधुरेश्वरं जगत्गुरुं च मिलित्वा मम सहचराः आनन्दगीतानि गायन्ति ।
सर्वे मम सुहृद्बान्धवः सुखिनः सर्वे मम शत्रुलेशाः अपहृताः ।
अप्रहृतः रागः मम गृहे स्पन्दते, शय्या च मम प्रियायाः कृते निर्मितः अस्ति।
प्रार्थयति नानक, अहं दिव्यानन्दे अस्मि। मया लब्धः भगवन्तं शान्तिदां पतित्वेन | ||४||१||