श्री गुरु ग्रन्थ साहिबः

पुटः - 247


ਮਾਇਆ ਬੰਧਨ ਟਿਕੈ ਨਾਹੀ ਖਿਨੁ ਖਿਨੁ ਦੁਖੁ ਸੰਤਾਏ ॥
माइआ बंधन टिकै नाही खिनु खिनु दुखु संताए ॥

माया बद्धं मनः न स्थिरम्। प्रत्येकं क्षणं, तत् दुःखेन पीडयति।

ਨਾਨਕ ਮਾਇਆ ਕਾ ਦੁਖੁ ਤਦੇ ਚੂਕੈ ਜਾ ਗੁਰਸਬਦੀ ਚਿਤੁ ਲਾਏ ॥੩॥
नानक माइआ का दुखु तदे चूकै जा गुरसबदी चितु लाए ॥३॥

हे नानक, गुरुशब्दवचने चैतन्यं केन्द्रीकृत्य मायादुःखं हरति। ||३||

ਮਨਮੁਖ ਮੁਗਧ ਗਾਵਾਰੁ ਪਿਰਾ ਜੀਉ ਸਬਦੁ ਮਨਿ ਨ ਵਸਾਏ ॥
मनमुख मुगध गावारु पिरा जीउ सबदु मनि न वसाए ॥

स्वार्थिनः मनमुखाः मूर्खाः उन्मत्ताः च प्रिये; ते शबदं मनसि न निक्षिपन्ति।

ਮਾਇਆ ਕਾ ਭ੍ਰਮੁ ਅੰਧੁ ਪਿਰਾ ਜੀਉ ਹਰਿ ਮਾਰਗੁ ਕਿਉ ਪਾਏ ॥
माइआ का भ्रमु अंधु पिरा जीउ हरि मारगु किउ पाए ॥

मायामोहेन ते अन्धाः कृताः प्रिये; कथं ते भगवतः मार्गं प्राप्नुयुः?

ਕਿਉ ਮਾਰਗੁ ਪਾਏ ਬਿਨੁ ਸਤਿਗੁਰ ਭਾਏ ਮਨਮੁਖਿ ਆਪੁ ਗਣਾਏ ॥
किउ मारगु पाए बिनु सतिगुर भाए मनमुखि आपु गणाए ॥

कथं मार्गं लभन्ते, सत्यगुरुस्य इच्छां विना। मनमुखाः मूर्खतापूर्वकं स्वं प्रदर्शयन्ति।

ਹਰਿ ਕੇ ਚਾਕਰ ਸਦਾ ਸੁਹੇਲੇ ਗੁਰ ਚਰਣੀ ਚਿਤੁ ਲਾਏ ॥
हरि के चाकर सदा सुहेले गुर चरणी चितु लाए ॥

भगवतः सेवकाः सदा सुखिनः भवन्ति। ते स्वचेतनां गुरुपादेषु केन्द्रीकुर्वन्ति।

ਜਿਸ ਨੋ ਹਰਿ ਜੀਉ ਕਰੇ ਕਿਰਪਾ ਸਦਾ ਹਰਿ ਕੇ ਗੁਣ ਗਾਏ ॥
जिस नो हरि जीउ करे किरपा सदा हरि के गुण गाए ॥

येभ्यः भगवता दयां करोति ते भगवतः महिमा स्तुतिं गायन्ति सदा।

ਨਾਨਕ ਨਾਮੁ ਰਤਨੁ ਜਗਿ ਲਾਹਾ ਗੁਰਮੁਖਿ ਆਪਿ ਬੁਝਾਏ ॥੪॥੫॥੭॥
नानक नामु रतनु जगि लाहा गुरमुखि आपि बुझाए ॥४॥५॥७॥

हे नानक नाम मणि भगवतः नाम एकमात्रं लाभं लोके। भगवान् एव एतां बोधं गुरमुखाय प्रयच्छति। ||४||५||७||

ਰਾਗੁ ਗਉੜੀ ਛੰਤ ਮਹਲਾ ੫ ॥
रागु गउड़ी छंत महला ५ ॥

राग गौरी, छंट, पंचम मेहल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੇਰੈ ਮਨਿ ਬੈਰਾਗੁ ਭਇਆ ਜੀਉ ਕਿਉ ਦੇਖਾ ਪ੍ਰਭ ਦਾਤੇ ॥
मेरै मनि बैरागु भइआ जीउ किउ देखा प्रभ दाते ॥

मम मनः दुःखितं विषादं च जातम्; कथं अहं ईश्वरं महान् दातारं पश्यामि?

ਮੇਰੇ ਮੀਤ ਸਖਾ ਹਰਿ ਜੀਉ ਗੁਰ ਪੁਰਖ ਬਿਧਾਤੇ ॥
मेरे मीत सखा हरि जीउ गुर पुरख बिधाते ॥

मम मित्रं सहचरं च प्रियेश्वरः गुरुः दैवस्य शिल्पकारः।

ਪੁਰਖੋ ਬਿਧਾਤਾ ਏਕੁ ਸ੍ਰੀਧਰੁ ਕਿਉ ਮਿਲਹ ਤੁਝੈ ਉਡੀਣੀਆ ॥
पुरखो बिधाता एकु स्रीधरु किउ मिलह तुझै उडीणीआ ॥

एकः प्रभुः दैवस्य शिल्पकारः धनदेव्याः स्वामी अस्ति; कथं त्वां दुःखेन सह मिलिष्यामि ।

ਕਰ ਕਰਹਿ ਸੇਵਾ ਸੀਸੁ ਚਰਣੀ ਮਨਿ ਆਸ ਦਰਸ ਨਿਮਾਣੀਆ ॥
कर करहि सेवा सीसु चरणी मनि आस दरस निमाणीआ ॥

मम हस्ताः सेवन्ते, मम शिरः त्वत्पादयोः । मम मनः अनादरः तव दर्शनस्य भगवन्तं दर्शनं स्पृहति।

ਸਾਸਿ ਸਾਸਿ ਨ ਘੜੀ ਵਿਸਰੈ ਪਲੁ ਮੂਰਤੁ ਦਿਨੁ ਰਾਤੇ ॥
सासि सासि न घड़ी विसरै पलु मूरतु दिनु राते ॥

एकैकं निःश्वासेन त्वां चिन्तयामि दिवारात्रौ; न विस्मरामि त्वां क्षणं मुहूर्तमपि ।

ਨਾਨਕ ਸਾਰਿੰਗ ਜਿਉ ਪਿਆਸੇ ਕਿਉ ਮਿਲੀਐ ਪ੍ਰਭ ਦਾਤੇ ॥੧॥
नानक सारिंग जिउ पिआसे किउ मिलीऐ प्रभ दाते ॥१॥

नानक तृष्णास्मि वर्षपक्षी इव; कथं अहं ईश्वरं महान् दातारं मिलितुं शक्नोमि? ||१||

ਇਕ ਬਿਨਉ ਕਰਉ ਜੀਉ ਸੁਣਿ ਕੰਤ ਪਿਆਰੇ ॥
इक बिनउ करउ जीउ सुणि कंत पिआरे ॥

एतां प्रार्थनां समर्पयामि - शृणु मम प्रिय पति भगवन् ।

ਮੇਰਾ ਮਨੁ ਤਨੁ ਮੋਹਿ ਲੀਆ ਜੀਉ ਦੇਖਿ ਚਲਤ ਤੁਮਾਰੇ ॥
मेरा मनु तनु मोहि लीआ जीउ देखि चलत तुमारे ॥

प्रलोभ्यते मम मनः शरीरं च पश्यन् त्वद्विचित्रं क्रीडाम् |

ਚਲਤਾ ਤੁਮਾਰੇ ਦੇਖਿ ਮੋਹੀ ਉਦਾਸ ਧਨ ਕਿਉ ਧੀਰਏ ॥
चलता तुमारे देखि मोही उदास धन किउ धीरए ॥

तव आश्चर्यं क्रीडां दृष्ट्वा अहं प्रलोभितः अस्मि; किन्तु दुःखिता विरक्तवधूः कथं सन्तुष्टिं प्राप्स्यति?

ਗੁਣਵੰਤ ਨਾਹ ਦਇਆਲੁ ਬਾਲਾ ਸਰਬ ਗੁਣ ਭਰਪੂਰਏ ॥
गुणवंत नाह दइआलु बाला सरब गुण भरपूरए ॥

मम प्रभुः पुण्यः दयालुः शाश्वतः युवा अस्ति; सः सर्वोत्कर्षैः अतिक्रान्तः अस्ति।

ਪਿਰ ਦੋਸੁ ਨਾਹੀ ਸੁਖਹ ਦਾਤੇ ਹਉ ਵਿਛੁੜੀ ਬੁਰਿਆਰੇ ॥
पिर दोसु नाही सुखह दाते हउ विछुड़ी बुरिआरे ॥

दोषः न मम भर्तुः भगवतः, शान्तिदाता; स्वदोषैस्तस्मात् विरक्तोऽस्मि ।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਦਇਆ ਧਾਰਹੁ ਘਰਿ ਆਵਹੁ ਨਾਹ ਪਿਆਰੇ ॥੨॥
बिनवंति नानक दइआ धारहु घरि आवहु नाह पिआरे ॥२॥

प्रार्थयति नानक कृपां कुरु मे गृहं प्रत्यागच्छ प्रिय भर्ता भगवन् । ||२||

ਹਉ ਮਨੁ ਅਰਪੀ ਸਭੁ ਤਨੁ ਅਰਪੀ ਅਰਪੀ ਸਭਿ ਦੇਸਾ ॥
हउ मनु अरपी सभु तनु अरपी अरपी सभि देसा ॥

मनः समर्पयामि, सर्वं शरीरं समर्पयामि; अहं सर्वाणि भूमिः समर्पयामि।

ਹਉ ਸਿਰੁ ਅਰਪੀ ਤਿਸੁ ਮੀਤ ਪਿਆਰੇ ਜੋ ਪ੍ਰਭ ਦੇਇ ਸਦੇਸਾ ॥
हउ सिरु अरपी तिसु मीत पिआरे जो प्रभ देइ सदेसा ॥

तस्मै प्रियसखाय शिरः समर्पयामि, यः मम ईश्वरस्य वार्ताम् आनयति।

ਅਰਪਿਆ ਤ ਸੀਸੁ ਸੁਥਾਨਿ ਗੁਰ ਪਹਿ ਸੰਗਿ ਪ੍ਰਭੂ ਦਿਖਾਇਆ ॥
अरपिआ त सीसु सुथानि गुर पहि संगि प्रभू दिखाइआ ॥

मया शिरः अर्पितं गुरुं, परमं उच्चैः; तेन दर्शितं यत् ईश्वरः मया सह अस्ति।

ਖਿਨ ਮਾਹਿ ਸਗਲਾ ਦੂਖੁ ਮਿਟਿਆ ਮਨਹੁ ਚਿੰਦਿਆ ਪਾਇਆ ॥
खिन माहि सगला दूखु मिटिआ मनहु चिंदिआ पाइआ ॥

क्षणमात्रेण सर्वं दुःखं निवर्तते। मम मनसः कामाः सर्वे प्राप्ताः।

ਦਿਨੁ ਰੈਣਿ ਰਲੀਆ ਕਰੈ ਕਾਮਣਿ ਮਿਟੇ ਸਗਲ ਅੰਦੇਸਾ ॥
दिनु रैणि रलीआ करै कामणि मिटे सगल अंदेसा ॥

दिवारात्रौ आत्मा वधूः आनन्दं करोति; तस्याः सर्वाणि चिन्तानि मेट्यन्ते।

ਬਿਨਵੰਤਿ ਨਾਨਕੁ ਕੰਤੁ ਮਿਲਿਆ ਲੋੜਤੇ ਹਮ ਜੈਸਾ ॥੩॥
बिनवंति नानकु कंतु मिलिआ लोड़ते हम जैसा ॥३॥

प्रार्थयति नानक, मया पतिः मम आकांक्षायाः प्रभुः मिलितः। ||३||

ਮੇਰੈ ਮਨਿ ਅਨਦੁ ਭਇਆ ਜੀਉ ਵਜੀ ਵਾਧਾਈ ॥
मेरै मनि अनदु भइआ जीउ वजी वाधाई ॥

आनन्देन पूरितं मनः अभिनन्दनानि च प्रवहन्ति ।

ਘਰਿ ਲਾਲੁ ਆਇਆ ਪਿਆਰਾ ਸਭ ਤਿਖਾ ਬੁਝਾਈ ॥
घरि लालु आइआ पिआरा सभ तिखा बुझाई ॥

मम प्रियः प्रियः मम गृहम् आगतः, मम सर्वे कामाः तृप्ताः अभवन् ।

ਮਿਲਿਆ ਤ ਲਾਲੁ ਗੁਪਾਲੁ ਠਾਕੁਰੁ ਸਖੀ ਮੰਗਲੁ ਗਾਇਆ ॥
मिलिआ त लालु गुपालु ठाकुरु सखी मंगलु गाइआ ॥

मम मधुरेश्वरं जगत्गुरुं च मिलित्वा मम सहचराः आनन्दगीतानि गायन्ति ।

ਸਭ ਮੀਤ ਬੰਧਪ ਹਰਖੁ ਉਪਜਿਆ ਦੂਤ ਥਾਉ ਗਵਾਇਆ ॥
सभ मीत बंधप हरखु उपजिआ दूत थाउ गवाइआ ॥

सर्वे मम सुहृद्बान्धवः सुखिनः सर्वे मम शत्रुलेशाः अपहृताः ।

ਅਨਹਤ ਵਾਜੇ ਵਜਹਿ ਘਰ ਮਹਿ ਪਿਰ ਸੰਗਿ ਸੇਜ ਵਿਛਾਈ ॥
अनहत वाजे वजहि घर महि पिर संगि सेज विछाई ॥

अप्रहृतः रागः मम गृहे स्पन्दते, शय्या च मम प्रियायाः कृते निर्मितः अस्ति।

ਬਿਨਵੰਤਿ ਨਾਨਕੁ ਸਹਜਿ ਰਹੈ ਹਰਿ ਮਿਲਿਆ ਕੰਤੁ ਸੁਖਦਾਈ ॥੪॥੧॥
बिनवंति नानकु सहजि रहै हरि मिलिआ कंतु सुखदाई ॥४॥१॥

प्रार्थयति नानक, अहं दिव्यानन्दे अस्मि। मया लब्धः भगवन्तं शान्तिदां पतित्वेन | ||४||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430