स्वयं जानाति, स्वयं च करोति; सः जगतः उद्यानं विन्यस्य। ||१||
कथां आस्वादयन्तु, प्रियेश्वरस्य कथां, या स्थायिशान्तिं जनयति। ||विरामः||
या भर्तुः भगवतः प्रेमं न भुङ्क्ते, सा अन्ते पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगमिष्यति।
सा हस्तौ संकुचति, शिरः च प्रहारयति, यदा तस्याः जीवनस्य रात्रौ गता। ||२||
पश्चात्तापात् किमपि न आगच्छति, यदा क्रीडा पूर्वमेव समाप्ता भवति।
तस्याः प्रियस्य भोगस्य अवसरः भविष्यति, यदा पुनः तस्याः वारः आगच्छति। ||३||
सुखी आत्मा वधूः स्वपतिं भगवन्तं प्राप्नोति - सा मम अपेक्षया एतावत् श्रेष्ठा अस्ति।
तस्याः कोऽपि पुण्यः गुणः वा मम नास्ति; मया कस्य दोषः कर्तव्यः ? ||४||
गच्छामि पृच्छामि भगिन्यः भर्तारं भुक्ताः ।
तेषां पादौ स्पृशामि, मार्गं दर्शयितुं प्रार्थयामि च। ||५||
या तस्य आज्ञायाः हुकमम् अवगच्छति, हे नानक, सा ईश्वरभयं स्वस्य चन्दनतैलरूपेण प्रयोजयति;
सा गुणेन प्रियं मोहयति, तथा तं प्राप्नोति। ||६||
या हृदये प्रियं मिलति, तेन सह संयुक्ता तिष्ठति; एतत् सत्यमेव संयोगः इति उच्यते।
यावद् तम् आकांक्षेत्, सा वाक्यमात्रेण तं न मिलिष्यति । ||७||
यथा धातुः पुनः धातुरूपेण द्रवति तथा प्रेम्णः प्रेम्णः द्रवति।
गुरुप्रसादेन एषा अवगमनं लभ्यते, ततः, निर्भयेश्वरं लभते। ||८||
उद्याने सुपारीवृक्षाणां उद्यानं स्यात्, परन्तु गदः तस्य मूल्यं न प्रशंसति ।
यदि कश्चित् गन्धस्य स्वादनं करोति तर्हि सः तस्य पुष्पस्य यथार्थतया मूल्याङ्कनं कर्तुं शक्नोति । ||९||
अम्ब्रोसियायां पिबन् नानक संशयं भ्रमणं च त्यजति।
सहजतया सहजतया च भगवता सह मिश्रितः तिष्ठति, अमरत्वं च प्राप्नोति। ||१०||१||
तिलाङ्ग, चतुर्थ मेहलः १.
गुरुः सख्यः कथाः भगवतः प्रवचनं च कथितवान्।
अहं मम गुरुं यज्ञः अस्मि; गुरुं प्रति अहं यज्ञः अस्मि। ||१||
आगच्छतु मया सह मिलित्वा गुरुसिख आगच्छतु मया सह सम्मिलितः | त्वं मम गुरुप्रियः असि। ||विरामः||
भगवतः महिमा स्तुतिः भगवतः प्रियं भवति; मया तानि गुरुतः प्राप्तानि।
अहं यज्ञः, यज्ञः अस्मि ये समर्पणं कुर्वन्ति, गुरुस्य इच्छां च आज्ञापयन्ति। ||२||
प्रियसत्यगुरुं प्रेक्षमाणानां कृते अहं समर्पितः भक्तः च अस्मि।
गुरवे सेवां कुर्वतां यज्ञोऽस्मि सदा | ||३||
तव नाम भगवन् हर हर शोकनाशनम् |
गुरूं सेवन् लभ्यते, गुरमुखत्वेन मुक्तिः भवति। ||४||
ये विनयशीलाः भूताः भगवतः नाम ध्यायन्ति, ते उत्सवः प्रशंसिताः च भवन्ति।
नानकः तेषां यज्ञः, नित्यं नित्यं भक्तः यज्ञः। ||५||
तदेव स्तुतिः भगवन् तव इच्छाप्रियं भगवन् ।
ते गुर्मुखाः प्रियेश्वरं सेवन्ते, ते तं फलं लभन्ते। ||६||
ये भगवतः प्रेम्णः पोषयन्ति, तेषां आत्मा ईश्वरस्य समीपे एव भवति।
प्रियं जपन्तः ध्यायन्तः च भगवतः नाम निवसन्ति, समागच्छन्ति च। ||७||
तेभ्यः गुरमुखेभ्यः यज्ञोऽस्मि ये स्वप्रियेश्वरसेवन्ते |
ते एव उद्धारिताः भवन्ति, तेषां कुटुम्बैः सह, तेषां माध्यमेन च सर्वं जगत् उद्धारं प्राप्नोति। ||८||
मम प्रिय गुरुः भगवतः सेवां करोति। धन्यः गुरुः, धन्यः गुरुः।
गुरुणा भगवतः मार्गः दर्शितः; गुरुणा महत्तमं सुकृतं कृतम्। ||९||