श्री गुरु ग्रन्थ साहिबः

पुटः - 725


ਆਪੇ ਜਾਣੈ ਕਰੇ ਆਪਿ ਜਿਨਿ ਵਾੜੀ ਹੈ ਲਾਈ ॥੧॥
आपे जाणै करे आपि जिनि वाड़ी है लाई ॥१॥

स्वयं जानाति, स्वयं च करोति; सः जगतः उद्यानं विन्यस्य। ||१||

ਰਾਇਸਾ ਪਿਆਰੇ ਕਾ ਰਾਇਸਾ ਜਿਤੁ ਸਦਾ ਸੁਖੁ ਹੋਈ ॥ ਰਹਾਉ ॥
राइसा पिआरे का राइसा जितु सदा सुखु होई ॥ रहाउ ॥

कथां आस्वादयन्तु, प्रियेश्वरस्य कथां, या स्थायिशान्तिं जनयति। ||विरामः||

ਜਿਨਿ ਰੰਗਿ ਕੰਤੁ ਨ ਰਾਵਿਆ ਸਾ ਪਛੋ ਰੇ ਤਾਣੀ ॥
जिनि रंगि कंतु न राविआ सा पछो रे ताणी ॥

या भर्तुः भगवतः प्रेमं न भुङ्क्ते, सा अन्ते पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगमिष्यति।

ਹਾਥ ਪਛੋੜੈ ਸਿਰੁ ਧੁਣੈ ਜਬ ਰੈਣਿ ਵਿਹਾਣੀ ॥੨॥
हाथ पछोड़ै सिरु धुणै जब रैणि विहाणी ॥२॥

सा हस्तौ संकुचति, शिरः च प्रहारयति, यदा तस्याः जीवनस्य रात्रौ गता। ||२||

ਪਛੋਤਾਵਾ ਨਾ ਮਿਲੈ ਜਬ ਚੂਕੈਗੀ ਸਾਰੀ ॥
पछोतावा ना मिलै जब चूकैगी सारी ॥

पश्चात्तापात् किमपि न आगच्छति, यदा क्रीडा पूर्वमेव समाप्ता भवति।

ਤਾ ਫਿਰਿ ਪਿਆਰਾ ਰਾਵੀਐ ਜਬ ਆਵੈਗੀ ਵਾਰੀ ॥੩॥
ता फिरि पिआरा रावीऐ जब आवैगी वारी ॥३॥

तस्याः प्रियस्य भोगस्य अवसरः भविष्यति, यदा पुनः तस्याः वारः आगच्छति। ||३||

ਕੰਤੁ ਲੀਆ ਸੋਹਾਗਣੀ ਮੈ ਤੇ ਵਧਵੀ ਏਹ ॥
कंतु लीआ सोहागणी मै ते वधवी एह ॥

सुखी आत्मा वधूः स्वपतिं भगवन्तं प्राप्नोति - सा मम अपेक्षया एतावत् श्रेष्ठा अस्ति।

ਸੇ ਗੁਣ ਮੁਝੈ ਨ ਆਵਨੀ ਕੈ ਜੀ ਦੋਸੁ ਧਰੇਹ ॥੪॥
से गुण मुझै न आवनी कै जी दोसु धरेह ॥४॥

तस्याः कोऽपि पुण्यः गुणः वा मम नास्ति; मया कस्य दोषः कर्तव्यः ? ||४||

ਜਿਨੀ ਸਖੀ ਸਹੁ ਰਾਵਿਆ ਤਿਨ ਪੂਛਉਗੀ ਜਾਏ ॥
जिनी सखी सहु राविआ तिन पूछउगी जाए ॥

गच्छामि पृच्छामि भगिन्यः भर्तारं भुक्ताः ।

ਪਾਇ ਲਗਉ ਬੇਨਤੀ ਕਰਉ ਲੇਉਗੀ ਪੰਥੁ ਬਤਾਏ ॥੫॥
पाइ लगउ बेनती करउ लेउगी पंथु बताए ॥५॥

तेषां पादौ स्पृशामि, मार्गं दर्शयितुं प्रार्थयामि च। ||५||

ਹੁਕਮੁ ਪਛਾਣੈ ਨਾਨਕਾ ਭਉ ਚੰਦਨੁ ਲਾਵੈ ॥
हुकमु पछाणै नानका भउ चंदनु लावै ॥

या तस्य आज्ञायाः हुकमम् अवगच्छति, हे नानक, सा ईश्वरभयं स्वस्य चन्दनतैलरूपेण प्रयोजयति;

ਗੁਣ ਕਾਮਣ ਕਾਮਣਿ ਕਰੈ ਤਉ ਪਿਆਰੇ ਕਉ ਪਾਵੈ ॥੬॥
गुण कामण कामणि करै तउ पिआरे कउ पावै ॥६॥

सा गुणेन प्रियं मोहयति, तथा तं प्राप्नोति। ||६||

ਜੋ ਦਿਲਿ ਮਿਲਿਆ ਸੁ ਮਿਲਿ ਰਹਿਆ ਮਿਲਿਆ ਕਹੀਐ ਰੇ ਸੋਈ ॥
जो दिलि मिलिआ सु मिलि रहिआ मिलिआ कहीऐ रे सोई ॥

या हृदये प्रियं मिलति, तेन सह संयुक्ता तिष्ठति; एतत् सत्यमेव संयोगः इति उच्यते।

ਜੇ ਬਹੁਤੇਰਾ ਲੋਚੀਐ ਬਾਤੀ ਮੇਲੁ ਨ ਹੋਈ ॥੭॥
जे बहुतेरा लोचीऐ बाती मेलु न होई ॥७॥

यावद् तम् आकांक्षेत्, सा वाक्यमात्रेण तं न मिलिष्यति । ||७||

ਧਾਤੁ ਮਿਲੈ ਫੁਨਿ ਧਾਤੁ ਕਉ ਲਿਵ ਲਿਵੈ ਕਉ ਧਾਵੈ ॥
धातु मिलै फुनि धातु कउ लिव लिवै कउ धावै ॥

यथा धातुः पुनः धातुरूपेण द्रवति तथा प्रेम्णः प्रेम्णः द्रवति।

ਗੁਰਪਰਸਾਦੀ ਜਾਣੀਐ ਤਉ ਅਨਭਉ ਪਾਵੈ ॥੮॥
गुरपरसादी जाणीऐ तउ अनभउ पावै ॥८॥

गुरुप्रसादेन एषा अवगमनं लभ्यते, ततः, निर्भयेश्वरं लभते। ||८||

ਪਾਨਾ ਵਾੜੀ ਹੋਇ ਘਰਿ ਖਰੁ ਸਾਰ ਨ ਜਾਣੈ ॥
पाना वाड़ी होइ घरि खरु सार न जाणै ॥

उद्याने सुपारीवृक्षाणां उद्यानं स्यात्, परन्तु गदः तस्य मूल्यं न प्रशंसति ।

ਰਸੀਆ ਹੋਵੈ ਮੁਸਕ ਕਾ ਤਬ ਫੂਲੁ ਪਛਾਣੈ ॥੯॥
रसीआ होवै मुसक का तब फूलु पछाणै ॥९॥

यदि कश्चित् गन्धस्य स्वादनं करोति तर्हि सः तस्य पुष्पस्य यथार्थतया मूल्याङ्कनं कर्तुं शक्नोति । ||९||

ਅਪਿਉ ਪੀਵੈ ਜੋ ਨਾਨਕਾ ਭ੍ਰਮੁ ਭ੍ਰਮਿ ਸਮਾਵੈ ॥
अपिउ पीवै जो नानका भ्रमु भ्रमि समावै ॥

अम्ब्रोसियायां पिबन् नानक संशयं भ्रमणं च त्यजति।

ਸਹਜੇ ਸਹਜੇ ਮਿਲਿ ਰਹੈ ਅਮਰਾ ਪਦੁ ਪਾਵੈ ॥੧੦॥੧॥
सहजे सहजे मिलि रहै अमरा पदु पावै ॥१०॥१॥

सहजतया सहजतया च भगवता सह मिश्रितः तिष्ठति, अमरत्वं च प्राप्नोति। ||१०||१||

ਤਿਲੰਗ ਮਹਲਾ ੪ ॥
तिलंग महला ४ ॥

तिलाङ्ग, चतुर्थ मेहलः १.

ਹਰਿ ਕੀਆ ਕਥਾ ਕਹਾਣੀਆ ਗੁਰਿ ਮੀਤਿ ਸੁਣਾਈਆ ॥
हरि कीआ कथा कहाणीआ गुरि मीति सुणाईआ ॥

गुरुः सख्यः कथाः भगवतः प्रवचनं च कथितवान्।

ਬਲਿਹਾਰੀ ਗੁਰ ਆਪਣੇ ਗੁਰ ਕਉ ਬਲਿ ਜਾਈਆ ॥੧॥
बलिहारी गुर आपणे गुर कउ बलि जाईआ ॥१॥

अहं मम गुरुं यज्ञः अस्मि; गुरुं प्रति अहं यज्ञः अस्मि। ||१||

ਆਇ ਮਿਲੁ ਗੁਰਸਿਖ ਆਇ ਮਿਲੁ ਤੂ ਮੇਰੇ ਗੁਰੂ ਕੇ ਪਿਆਰੇ ॥ ਰਹਾਉ ॥
आइ मिलु गुरसिख आइ मिलु तू मेरे गुरू के पिआरे ॥ रहाउ ॥

आगच्छतु मया सह मिलित्वा गुरुसिख आगच्छतु मया सह सम्मिलितः | त्वं मम गुरुप्रियः असि। ||विरामः||

ਹਰਿ ਕੇ ਗੁਣ ਹਰਿ ਭਾਵਦੇ ਸੇ ਗੁਰੂ ਤੇ ਪਾਏ ॥
हरि के गुण हरि भावदे से गुरू ते पाए ॥

भगवतः महिमा स्तुतिः भगवतः प्रियं भवति; मया तानि गुरुतः प्राप्तानि।

ਜਿਨ ਗੁਰ ਕਾ ਭਾਣਾ ਮੰਨਿਆ ਤਿਨ ਘੁਮਿ ਘੁਮਿ ਜਾਏ ॥੨॥
जिन गुर का भाणा मंनिआ तिन घुमि घुमि जाए ॥२॥

अहं यज्ञः, यज्ञः अस्मि ये समर्पणं कुर्वन्ति, गुरुस्य इच्छां च आज्ञापयन्ति। ||२||

ਜਿਨ ਸਤਿਗੁਰੁ ਪਿਆਰਾ ਦੇਖਿਆ ਤਿਨ ਕਉ ਹਉ ਵਾਰੀ ॥
जिन सतिगुरु पिआरा देखिआ तिन कउ हउ वारी ॥

प्रियसत्यगुरुं प्रेक्षमाणानां कृते अहं समर्पितः भक्तः च अस्मि।

ਜਿਨ ਗੁਰ ਕੀ ਕੀਤੀ ਚਾਕਰੀ ਤਿਨ ਸਦ ਬਲਿਹਾਰੀ ॥੩॥
जिन गुर की कीती चाकरी तिन सद बलिहारी ॥३॥

गुरवे सेवां कुर्वतां यज्ञोऽस्मि सदा | ||३||

ਹਰਿ ਹਰਿ ਤੇਰਾ ਨਾਮੁ ਹੈ ਦੁਖ ਮੇਟਣਹਾਰਾ ॥
हरि हरि तेरा नामु है दुख मेटणहारा ॥

तव नाम भगवन् हर हर शोकनाशनम् |

ਗੁਰ ਸੇਵਾ ਤੇ ਪਾਈਐ ਗੁਰਮੁਖਿ ਨਿਸਤਾਰਾ ॥੪॥
गुर सेवा ते पाईऐ गुरमुखि निसतारा ॥४॥

गुरूं सेवन् लभ्यते, गुरमुखत्वेन मुक्तिः भवति। ||४||

ਜੋ ਹਰਿ ਨਾਮੁ ਧਿਆਇਦੇ ਤੇ ਜਨ ਪਰਵਾਨਾ ॥
जो हरि नामु धिआइदे ते जन परवाना ॥

ये विनयशीलाः भूताः भगवतः नाम ध्यायन्ति, ते उत्सवः प्रशंसिताः च भवन्ति।

ਤਿਨ ਵਿਟਹੁ ਨਾਨਕੁ ਵਾਰਿਆ ਸਦਾ ਸਦਾ ਕੁਰਬਾਨਾ ॥੫॥
तिन विटहु नानकु वारिआ सदा सदा कुरबाना ॥५॥

नानकः तेषां यज्ञः, नित्यं नित्यं भक्तः यज्ञः। ||५||

ਸਾ ਹਰਿ ਤੇਰੀ ਉਸਤਤਿ ਹੈ ਜੋ ਹਰਿ ਪ੍ਰਭ ਭਾਵੈ ॥
सा हरि तेरी उसतति है जो हरि प्रभ भावै ॥

तदेव स्तुतिः भगवन् तव इच्छाप्रियं भगवन् ।

ਜੋ ਗੁਰਮੁਖਿ ਪਿਆਰਾ ਸੇਵਦੇ ਤਿਨ ਹਰਿ ਫਲੁ ਪਾਵੈ ॥੬॥
जो गुरमुखि पिआरा सेवदे तिन हरि फलु पावै ॥६॥

ते गुर्मुखाः प्रियेश्वरं सेवन्ते, ते तं फलं लभन्ते। ||६||

ਜਿਨਾ ਹਰਿ ਸੇਤੀ ਪਿਰਹੜੀ ਤਿਨਾ ਜੀਅ ਪ੍ਰਭ ਨਾਲੇ ॥
जिना हरि सेती पिरहड़ी तिना जीअ प्रभ नाले ॥

ये भगवतः प्रेम्णः पोषयन्ति, तेषां आत्मा ईश्वरस्य समीपे एव भवति।

ਓਇ ਜਪਿ ਜਪਿ ਪਿਆਰਾ ਜੀਵਦੇ ਹਰਿ ਨਾਮੁ ਸਮਾਲੇ ॥੭॥
ओइ जपि जपि पिआरा जीवदे हरि नामु समाले ॥७॥

प्रियं जपन्तः ध्यायन्तः च भगवतः नाम निवसन्ति, समागच्छन्ति च। ||७||

ਜਿਨ ਗੁਰਮੁਖਿ ਪਿਆਰਾ ਸੇਵਿਆ ਤਿਨ ਕਉ ਘੁਮਿ ਜਾਇਆ ॥
जिन गुरमुखि पिआरा सेविआ तिन कउ घुमि जाइआ ॥

तेभ्यः गुरमुखेभ्यः यज्ञोऽस्मि ये स्वप्रियेश्वरसेवन्ते |

ਓਇ ਆਪਿ ਛੁਟੇ ਪਰਵਾਰ ਸਿਉ ਸਭੁ ਜਗਤੁ ਛਡਾਇਆ ॥੮॥
ओइ आपि छुटे परवार सिउ सभु जगतु छडाइआ ॥८॥

ते एव उद्धारिताः भवन्ति, तेषां कुटुम्बैः सह, तेषां माध्यमेन च सर्वं जगत् उद्धारं प्राप्नोति। ||८||

ਗੁਰਿ ਪਿਆਰੈ ਹਰਿ ਸੇਵਿਆ ਗੁਰੁ ਧੰਨੁ ਗੁਰੁ ਧੰਨੋ ॥
गुरि पिआरै हरि सेविआ गुरु धंनु गुरु धंनो ॥

मम प्रिय गुरुः भगवतः सेवां करोति। धन्यः गुरुः, धन्यः गुरुः।

ਗੁਰਿ ਹਰਿ ਮਾਰਗੁ ਦਸਿਆ ਗੁਰ ਪੁੰਨੁ ਵਡ ਪੁੰਨੋ ॥੯॥
गुरि हरि मारगु दसिआ गुर पुंनु वड पुंनो ॥९॥

गुरुणा भगवतः मार्गः दर्शितः; गुरुणा महत्तमं सुकृतं कृतम्। ||९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430