श्री गुरु ग्रन्थ साहिबः

पुटः - 362


ਜੋ ਮਨਿ ਰਾਤੇ ਹਰਿ ਰੰਗੁ ਲਾਇ ॥
जो मनि राते हरि रंगु लाइ ॥

भगवतः प्रेम्णा ओतप्रोतं सिक्तं च ये भूताः

ਤਿਨ ਕਾ ਜਨਮ ਮਰਣ ਦੁਖੁ ਲਾਥਾ ਤੇ ਹਰਿ ਦਰਗਹ ਮਿਲੇ ਸੁਭਾਇ ॥੧॥ ਰਹਾਉ ॥
तिन का जनम मरण दुखु लाथा ते हरि दरगह मिले सुभाइ ॥१॥ रहाउ ॥

- तेषां जन्ममरणवेदनाः अपहृताः भवन्ति। ते स्वयमेव भगवतः प्राङ्गणे प्रविष्टाः भवन्ति। ||१||विराम||

ਸਬਦੁ ਚਾਖੈ ਸਾਚਾ ਸਾਦੁ ਪਾਏ ॥
सबदु चाखै साचा सादु पाए ॥

शबद् आस्वादितः, सच्चिदानन्दं लभते।

ਹਰਿ ਕਾ ਨਾਮੁ ਮੰਨਿ ਵਸਾਏ ॥
हरि का नामु मंनि वसाए ॥

तस्य मनसि भगवतः नाम तिष्ठति।

ਹਰਿ ਪ੍ਰਭੁ ਸਦਾ ਰਹਿਆ ਭਰਪੂਰਿ ॥
हरि प्रभु सदा रहिआ भरपूरि ॥

भगवान् ईश्वरः सनातनः सर्वव्यापी च।

ਆਪੇ ਨੇੜੈ ਆਪੇ ਦੂਰਿ ॥੨॥
आपे नेड़ै आपे दूरि ॥२॥

स्वयं समीपस्थः स्वयं दूरस्थः । ||२||

ਆਖਣਿ ਆਖੈ ਬਕੈ ਸਭੁ ਕੋਇ ॥
आखणि आखै बकै सभु कोइ ॥

सर्वे वाक्द्वारा वदन्ति, वदन्ति च;

ਆਪੇ ਬਖਸਿ ਮਿਲਾਏ ਸੋਇ ॥
आपे बखसि मिलाए सोइ ॥

भगवान् स्वयं क्षमति, अस्मान् स्वेन सह संयोजयति च।

ਕਹਣੈ ਕਥਨਿ ਨ ਪਾਇਆ ਜਾਇ ॥
कहणै कथनि न पाइआ जाइ ॥

केवलं वाक्येन जल्पेन च न लभ्यते।

ਗੁਰਮੁਖਿ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇ ॥
गुरमुखि विचहु आपु गवाइ ॥

गुरमुखः स्वस्य आत्मदम्भं अन्तःतः निर्मूलयति।

ਹਰਿ ਰੰਗਿ ਰਾਤੇ ਮੋਹੁ ਚੁਕਾਇ ॥
हरि रंगि राते मोहु चुकाइ ॥

लौकिकसङ्गं परित्यज्य भगवत्प्रेमयुक्तः।

ਅਤਿ ਨਿਰਮਲੁ ਗੁਰਸਬਦ ਵੀਚਾਰ ॥
अति निरमलु गुरसबद वीचार ॥

सः गुरुस्य शाबादस्य सर्वथा निर्मलवचनस्य चिन्तनं करोति।

ਨਾਨਕ ਨਾਮਿ ਸਵਾਰਣਹਾਰ ॥੪॥੪॥੪੩॥
नानक नामि सवारणहार ॥४॥४॥४३॥

हे नानक नाम भगवतः नाम अस्माकं मोक्षः। ||४||४||४३||

ਆਸਾ ਮਹਲਾ ੩ ॥
आसा महला ३ ॥

आसा, तृतीय मेहलः १.

ਦੂਜੈ ਭਾਇ ਲਗੇ ਦੁਖੁ ਪਾਇਆ ॥
दूजै भाइ लगे दुखु पाइआ ॥

द्वन्द्वप्रेमसक्तः केवलं दुःखं प्राप्नोति ।

ਬਿਨੁ ਸਬਦੈ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ॥
बिनु सबदै बिरथा जनमु गवाइआ ॥

शाबादवचनं विना जीवनं व्यर्थं व्यर्थं भवति।

ਸਤਿਗੁਰੁ ਸੇਵੈ ਸੋਝੀ ਹੋਇ ॥
सतिगुरु सेवै सोझी होइ ॥

सत्यगुरुं सेवन् अवगमनं लभ्यते,

ਦੂਜੈ ਭਾਇ ਨ ਲਾਗੈ ਕੋਇ ॥੧॥
दूजै भाइ न लागै कोइ ॥१॥

ततः च द्वन्द्वप्रेमेण न सक्तः। ||१||

ਮੂਲਿ ਲਾਗੇ ਸੇ ਜਨ ਪਰਵਾਣੁ ॥
मूलि लागे से जन परवाणु ॥

ये मूलं धारयन्ति, ते ग्राह्यः भवन्ति।

ਅਨਦਿਨੁ ਰਾਮ ਨਾਮੁ ਜਪਿ ਹਿਰਦੈ ਗੁਰਸਬਦੀ ਹਰਿ ਏਕੋ ਜਾਣੁ ॥੧॥ ਰਹਾਉ ॥
अनदिनु राम नामु जपि हिरदै गुरसबदी हरि एको जाणु ॥१॥ रहाउ ॥

रात्रौ दिवा च, ते भगवतः नाम हृदयस्य अन्तः ध्यायन्ति; गुरुस्य शबादस्य वचनस्य माध्यमेन ते एकं भगवन्तं जानन्ति। ||१||विराम||

ਡਾਲੀ ਲਾਗੈ ਨਿਹਫਲੁ ਜਾਇ ॥
डाली लागै निहफलु जाइ ॥

शाखासक्तः, फलं न प्राप्नोति।

ਅੰਧਂੀ ਕੰਮੀ ਅੰਧ ਸਜਾਇ ॥
अंधीं कंमी अंध सजाइ ॥

अन्धकर्मणां कृते अन्धदण्डः प्राप्यते।

ਮਨਮੁਖੁ ਅੰਧਾ ਠਉਰ ਨ ਪਾਇ ॥
मनमुखु अंधा ठउर न पाइ ॥

अन्धः स्वेच्छा मनमुखः न विश्रामस्थानं विन्दति।

ਬਿਸਟਾ ਕਾ ਕੀੜਾ ਬਿਸਟਾ ਮਾਹਿ ਪਚਾਇ ॥੨॥
बिसटा का कीड़ा बिसटा माहि पचाइ ॥२॥

गोबरेषु कीटः गोबरेषु स सड़्गः स्यात्। ||२||

ਗੁਰ ਕੀ ਸੇਵਾ ਸਦਾ ਸੁਖੁ ਪਾਏ ॥
गुर की सेवा सदा सुखु पाए ॥

गुरवस्य सेवां कृत्वा शाश्वती शान्तिः लभते।

ਸੰਤਸੰਗਤਿ ਮਿਲਿ ਹਰਿ ਗੁਣ ਗਾਏ ॥
संतसंगति मिलि हरि गुण गाए ॥

सत्यसङ्घस्य सत्संगतस्य सह मिलित्वा भगवतः गौरवपूर्णस्तुतिः गाय्यते।

ਨਾਮੇ ਨਾਮਿ ਕਰੇ ਵੀਚਾਰੁ ॥
नामे नामि करे वीचारु ॥

नाम भगवतः नाम यः चिन्तयति ।

ਆਪਿ ਤਰੈ ਕੁਲ ਉਧਰਣਹਾਰੁ ॥੩॥
आपि तरै कुल उधरणहारु ॥३॥

आत्मानं, स्वपरिवारं च तारयति। ||३||

ਗੁਰ ਕੀ ਬਾਣੀ ਨਾਮਿ ਵਜਾਏ ॥
गुर की बाणी नामि वजाए ॥

गुरुबाणीवचनद्वारा नाम प्रतिध्वन्यते;

ਨਾਨਕ ਮਹਲੁ ਸਬਦਿ ਘਰੁ ਪਾਏ ॥
नानक महलु सबदि घरु पाए ॥

हे नानक, शब्दवचनद्वारा हृदयस्य गृहस्य अन्तः भगवतः सान्निध्यस्य भवनं लभते।

ਗੁਰਮਤਿ ਸਤ ਸਰਿ ਹਰਿ ਜਲਿ ਨਾਇਆ ॥
गुरमति सत सरि हरि जलि नाइआ ॥

गुरुनिर्देशानुसारं सत्यकुण्डे, भगवतः जले स्नानं कुर्वन्तु;

ਦੁਰਮਤਿ ਮੈਲੁ ਸਭੁ ਦੁਰਤੁ ਗਵਾਇਆ ॥੪॥੫॥੪੪॥
दुरमति मैलु सभु दुरतु गवाइआ ॥४॥५॥४४॥

एवं दुष्टचित्तपापमलं सर्वं प्रक्षालितं भविष्यति। ||४||५||४४||

ਆਸਾ ਮਹਲਾ ੩ ॥
आसा महला ३ ॥

आसा, तृतीय मेहलः १.

ਮਨਮੁਖ ਮਰਹਿ ਮਰਿ ਮਰਣੁ ਵਿਗਾੜਹਿ ॥
मनमुख मरहि मरि मरणु विगाड़हि ॥

स्वेच्छा मनमुखाः म्रियन्ते; ते मृत्योः अपव्ययम् कुर्वन्ति।

ਦੂਜੈ ਭਾਇ ਆਤਮ ਸੰਘਾਰਹਿ ॥
दूजै भाइ आतम संघारहि ॥

द्वैतप्रेमेण स्वात्मानं हन्ति ।

ਮੇਰਾ ਮੇਰਾ ਕਰਿ ਕਰਿ ਵਿਗੂਤਾ ॥
मेरा मेरा करि करि विगूता ॥

मम, मम! इति क्रन्दन्तः ते नष्टाः भवन्ति।

ਆਤਮੁ ਨ ਚੀਨੑੈ ਭਰਮੈ ਵਿਚਿ ਸੂਤਾ ॥੧॥
आतमु न चीनै भरमै विचि सूता ॥१॥

आत्मानं न स्मरन्ति; ते अन्धविश्वासे सुप्ताः सन्ति। ||१||

ਮਰੁ ਮੁਇਆ ਸਬਦੇ ਮਰਿ ਜਾਇ ॥
मरु मुइआ सबदे मरि जाइ ॥

स एव वास्तविकं मृत्युं म्रियते, यः शब्दवचने म्रियते।

ਉਸਤਤਿ ਨਿੰਦਾ ਗੁਰਿ ਸਮ ਜਾਣਾਈ ਇਸੁ ਜੁਗ ਮਹਿ ਲਾਹਾ ਹਰਿ ਜਪਿ ਲੈ ਜਾਇ ॥੧॥ ਰਹਾਉ ॥
उसतति निंदा गुरि सम जाणाई इसु जुग महि लाहा हरि जपि लै जाइ ॥१॥ रहाउ ॥

गुरुणा मां एतत् अवगन्तुं प्रेरितवान्, यत् स्तुतिः निन्दां च एकमेव; लोके भगवन्नामजपेन लाभो लभ्यते । ||१||विराम||

ਨਾਮ ਵਿਹੂਣ ਗਰਭ ਗਲਿ ਜਾਇ ॥
नाम विहूण गरभ गलि जाइ ॥

नाम भगवतः नाम्ना येषां ते गर्भान्तरे प्रलीयते ।

ਬਿਰਥਾ ਜਨਮੁ ਦੂਜੈ ਲੋਭਾਇ ॥
बिरथा जनमु दूजै लोभाइ ॥

द्वैतप्रलोभितानां जन्म निष्प्रयोजनम्।

ਨਾਮ ਬਿਹੂਣੀ ਦੁਖਿ ਜਲੈ ਸਬਾਈ ॥
नाम बिहूणी दुखि जलै सबाई ॥

नाम विना सर्वे दुःखेन ज्वलन्ति।

ਸਤਿਗੁਰਿ ਪੂਰੈ ਬੂਝ ਬੁਝਾਈ ॥੨॥
सतिगुरि पूरै बूझ बुझाई ॥२॥

सिद्धसत्यगुरुणा मम एषा अवगमनं दत्ता। ||२||

ਮਨੁ ਚੰਚਲੁ ਬਹੁ ਚੋਟਾ ਖਾਇ ॥
मनु चंचलु बहु चोटा खाइ ॥

चपलं मनः तावत्वारं प्रहृतं भवति।

ਏਥਹੁ ਛੁੜਕਿਆ ਠਉਰ ਨ ਪਾਇ ॥
एथहु छुड़किआ ठउर न पाइ ॥

नष्टावसरमिदं न विश्रामस्थानं लभ्यते ।

ਗਰਭ ਜੋਨਿ ਵਿਸਟਾ ਕਾ ਵਾਸੁ ॥
गरभ जोनि विसटा का वासु ॥

पुनर्जन्मस्य गर्भे निक्षिप्तः मर्त्यः गोबरेषु जीवति;

ਤਿਤੁ ਘਰਿ ਮਨਮੁਖੁ ਕਰੇ ਨਿਵਾਸੁ ॥੩॥
तितु घरि मनमुखु करे निवासु ॥३॥

तादृशे गृहे स्वेच्छा मनमुखः निवासं करोति। ||३||

ਅਪੁਨੇ ਸਤਿਗੁਰ ਕਉ ਸਦਾ ਬਲਿ ਜਾਈ ॥
अपुने सतिगुर कउ सदा बलि जाई ॥

अहं सदा मम सच्चे गुरुस्य बलिदानः अस्मि;

ਗੁਰਮੁਖਿ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਈ ॥
गुरमुखि जोती जोति मिलाई ॥

गुरमुखस्य प्रकाशः भगवतः दिव्यप्रकाशेन सह मिश्रयति।

ਨਿਰਮਲ ਬਾਣੀ ਨਿਜ ਘਰਿ ਵਾਸਾ ॥
निरमल बाणी निज घरि वासा ॥

वचनस्य निर्मलबनिद्वारा मर्त्यः स्वस्य अन्तःकरणस्य गृहे एव निवसति।

ਨਾਨਕ ਹਉਮੈ ਮਾਰੇ ਸਦਾ ਉਦਾਸਾ ॥੪॥੬॥੪੫॥
नानक हउमै मारे सदा उदासा ॥४॥६॥४५॥

अहङ्कारं जित्वा नानक सदा विरक्तः तिष्ठति। ||४||६||४५||

ਆਸਾ ਮਹਲਾ ੩ ॥
आसा महला ३ ॥

आसा, तृतीय मेहलः १.

ਲਾਲੈ ਆਪਣੀ ਜਾਤਿ ਗਵਾਈ ॥
लालै आपणी जाति गवाई ॥

भगवतः दासः स्वस्य सामाजिकपदवीं त्यक्त्वा स्थापयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430