भगवतः प्रेम्णा ओतप्रोतं सिक्तं च ये भूताः
- तेषां जन्ममरणवेदनाः अपहृताः भवन्ति। ते स्वयमेव भगवतः प्राङ्गणे प्रविष्टाः भवन्ति। ||१||विराम||
शबद् आस्वादितः, सच्चिदानन्दं लभते।
तस्य मनसि भगवतः नाम तिष्ठति।
भगवान् ईश्वरः सनातनः सर्वव्यापी च।
स्वयं समीपस्थः स्वयं दूरस्थः । ||२||
सर्वे वाक्द्वारा वदन्ति, वदन्ति च;
भगवान् स्वयं क्षमति, अस्मान् स्वेन सह संयोजयति च।
केवलं वाक्येन जल्पेन च न लभ्यते।
गुरमुखः स्वस्य आत्मदम्भं अन्तःतः निर्मूलयति।
लौकिकसङ्गं परित्यज्य भगवत्प्रेमयुक्तः।
सः गुरुस्य शाबादस्य सर्वथा निर्मलवचनस्य चिन्तनं करोति।
हे नानक नाम भगवतः नाम अस्माकं मोक्षः। ||४||४||४३||
आसा, तृतीय मेहलः १.
द्वन्द्वप्रेमसक्तः केवलं दुःखं प्राप्नोति ।
शाबादवचनं विना जीवनं व्यर्थं व्यर्थं भवति।
सत्यगुरुं सेवन् अवगमनं लभ्यते,
ततः च द्वन्द्वप्रेमेण न सक्तः। ||१||
ये मूलं धारयन्ति, ते ग्राह्यः भवन्ति।
रात्रौ दिवा च, ते भगवतः नाम हृदयस्य अन्तः ध्यायन्ति; गुरुस्य शबादस्य वचनस्य माध्यमेन ते एकं भगवन्तं जानन्ति। ||१||विराम||
शाखासक्तः, फलं न प्राप्नोति।
अन्धकर्मणां कृते अन्धदण्डः प्राप्यते।
अन्धः स्वेच्छा मनमुखः न विश्रामस्थानं विन्दति।
गोबरेषु कीटः गोबरेषु स सड़्गः स्यात्। ||२||
गुरवस्य सेवां कृत्वा शाश्वती शान्तिः लभते।
सत्यसङ्घस्य सत्संगतस्य सह मिलित्वा भगवतः गौरवपूर्णस्तुतिः गाय्यते।
नाम भगवतः नाम यः चिन्तयति ।
आत्मानं, स्वपरिवारं च तारयति। ||३||
गुरुबाणीवचनद्वारा नाम प्रतिध्वन्यते;
हे नानक, शब्दवचनद्वारा हृदयस्य गृहस्य अन्तः भगवतः सान्निध्यस्य भवनं लभते।
गुरुनिर्देशानुसारं सत्यकुण्डे, भगवतः जले स्नानं कुर्वन्तु;
एवं दुष्टचित्तपापमलं सर्वं प्रक्षालितं भविष्यति। ||४||५||४४||
आसा, तृतीय मेहलः १.
स्वेच्छा मनमुखाः म्रियन्ते; ते मृत्योः अपव्ययम् कुर्वन्ति।
द्वैतप्रेमेण स्वात्मानं हन्ति ।
मम, मम! इति क्रन्दन्तः ते नष्टाः भवन्ति।
आत्मानं न स्मरन्ति; ते अन्धविश्वासे सुप्ताः सन्ति। ||१||
स एव वास्तविकं मृत्युं म्रियते, यः शब्दवचने म्रियते।
गुरुणा मां एतत् अवगन्तुं प्रेरितवान्, यत् स्तुतिः निन्दां च एकमेव; लोके भगवन्नामजपेन लाभो लभ्यते । ||१||विराम||
नाम भगवतः नाम्ना येषां ते गर्भान्तरे प्रलीयते ।
द्वैतप्रलोभितानां जन्म निष्प्रयोजनम्।
नाम विना सर्वे दुःखेन ज्वलन्ति।
सिद्धसत्यगुरुणा मम एषा अवगमनं दत्ता। ||२||
चपलं मनः तावत्वारं प्रहृतं भवति।
नष्टावसरमिदं न विश्रामस्थानं लभ्यते ।
पुनर्जन्मस्य गर्भे निक्षिप्तः मर्त्यः गोबरेषु जीवति;
तादृशे गृहे स्वेच्छा मनमुखः निवासं करोति। ||३||
अहं सदा मम सच्चे गुरुस्य बलिदानः अस्मि;
गुरमुखस्य प्रकाशः भगवतः दिव्यप्रकाशेन सह मिश्रयति।
वचनस्य निर्मलबनिद्वारा मर्त्यः स्वस्य अन्तःकरणस्य गृहे एव निवसति।
अहङ्कारं जित्वा नानक सदा विरक्तः तिष्ठति। ||४||६||४५||
आसा, तृतीय मेहलः १.
भगवतः दासः स्वस्य सामाजिकपदवीं त्यक्त्वा स्थापयति।