एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
वार्स् इत्यस्य अतिरिक्तं सलोक्सः । प्रथमः मेहलः : १.
प्रफुल्लितस्तनैस्तव चैतन्यं गभीरं गभीरं च भवतु ।
हे श्वश्रू कथं प्रणमाम्यहम् । मम कठोरस्तनौष्ठानां कारणात् अहं नमितुं न शक्नोमि ।
भगिनी तानि भवनानि पर्वतसमुत्तमानि निर्मिताः
- मया दृष्टाः तान् क्षुण्णाः आगच्छन्ति। मा तव वधूस्तव स्तनौष्ठेषु गर्वम् । ||१||
गभीरमनन्तप्रज्ञावचनं शृणु मृगलोचना वधू।
प्रथमं वणिजं परीक्ष्य, ततः, सौदान् कुरुत।
दुष्टजनैः सह सङ्गतिं न करिष्यसि इति घोषय; मित्रैः सह विजयस्य उत्सवं कुरुत।
एषा घोषणा, सखीभिः सह मिलितुं वधू - किञ्चित् चिन्तयतु।
मनः शरीरं च भगवते मित्राय समर्पय; एषः एव उत्तमः आनन्दः अस्ति।
गमननियतस्य प्रेम्णः मा पततु।
यज्ञोऽस्मि नानक यज्ञोऽस्मि तेषाम् । ||२||
यदि जलं तरितुं इच्छसि तर्हि तरणं ज्ञातानां परामर्शं कुरुत ।
एतेषां द्रोहाणां तरङ्गानाम् ये जीविताः ते अतीव बुद्धिमन्तः । ||३||
तूफानः प्रचण्डः वर्षा च भूमिं प्लावयति; सहस्राणि तरङ्गाः उत्तिष्ठन्ति, प्लवन्ति च।
यदि त्वं सत्यगुरुतः साहाय्यार्थं क्रन्दसि तर्हि भवतः किमपि भयं नास्ति - भवतः नौका न मज्जति। ||४||
हे नानक किं जातं जगतः ।
मार्गदर्शकः मित्रं वा नास्ति।
भ्रातृबन्धुषु अपि प्रेम न विद्यते।
जगतः कृते जनानां विश्वासः नष्टः अस्ति। ||५||
रोदन्ति रोदन्ति विलपन्ति च।
मुखं स्तम्भयन्ति, केशान् बहिः आकर्षयन्ति च।
यदि तु नाम भगवतः नाम जपन्ति तर्हि तस्मिन् लीनः भविष्यन्ति।
हे नानक, अहं तेषां यज्ञः अस्मि। ||६||
हे मम मनसि न भ्रमतु न च कुटिलमार्गे; ऋजुं सत्यं च मार्गं गृह्यताम्।
घोरः व्याघ्रः पृष्ठतः अग्निकुण्डः पुरतः अस्ति ।
मम आत्मा संशयितः संदिग्धः, परन्तु अन्यं मार्गं न पश्यामि ।
गुरमुख इव नानक वससि प्रियेश्वरेण सह त्राता भविष्यसि। ||७||
व्याघ्रः हन्ति, मनः च हन्ति, सत्यगुरुशिक्षणद्वारा।
आत्मानं विज्ञाय भगवता सह मिलति, पुनः कदापि न म्रियते ।