श्री गुरु ग्रन्थ साहिबः

पुटः - 1410


ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.

ਸਲੋਕ ਵਾਰਾਂ ਤੇ ਵਧੀਕ ॥ ਮਹਲਾ ੧ ॥
सलोक वारां ते वधीक ॥ महला १ ॥

वार्स् इत्यस्य अतिरिक्तं सलोक्सः । प्रथमः मेहलः : १.

ਉਤੰਗੀ ਪੈਓਹਰੀ ਗਹਿਰੀ ਗੰਭੀਰੀ ॥
उतंगी पैओहरी गहिरी गंभीरी ॥

प्रफुल्लितस्तनैस्तव चैतन्यं गभीरं गभीरं च भवतु ।

ਸਸੁੜਿ ਸੁਹੀਆ ਕਿਵ ਕਰੀ ਨਿਵਣੁ ਨ ਜਾਇ ਥਣੀ ॥
ससुड़ि सुहीआ किव करी निवणु न जाइ थणी ॥

हे श्वश्रू कथं प्रणमाम्यहम् । मम कठोरस्तनौष्ठानां कारणात् अहं नमितुं न शक्नोमि ।

ਗਚੁ ਜਿ ਲਗਾ ਗਿੜਵੜੀ ਸਖੀਏ ਧਉਲਹਰੀ ॥
गचु जि लगा गिड़वड़ी सखीए धउलहरी ॥

भगिनी तानि भवनानि पर्वतसमुत्तमानि निर्मिताः

ਸੇ ਭੀ ਢਹਦੇ ਡਿਠੁ ਮੈ ਮੁੰਧ ਨ ਗਰਬੁ ਥਣੀ ॥੧॥
से भी ढहदे डिठु मै मुंध न गरबु थणी ॥१॥

- मया दृष्टाः तान् क्षुण्णाः आगच्छन्ति। मा तव वधूस्तव स्तनौष्ठेषु गर्वम् । ||१||

ਸੁਣਿ ਮੁੰਧੇ ਹਰਣਾਖੀਏ ਗੂੜਾ ਵੈਣੁ ਅਪਾਰੁ ॥
सुणि मुंधे हरणाखीए गूड़ा वैणु अपारु ॥

गभीरमनन्तप्रज्ञावचनं शृणु मृगलोचना वधू।

ਪਹਿਲਾ ਵਸਤੁ ਸਿਞਾਣਿ ਕੈ ਤਾਂ ਕੀਚੈ ਵਾਪਾਰੁ ॥
पहिला वसतु सिञाणि कै तां कीचै वापारु ॥

प्रथमं वणिजं परीक्ष्य, ततः, सौदान् कुरुत।

ਦੋਹੀ ਦਿਚੈ ਦੁਰਜਨਾ ਮਿਤ੍ਰਾਂ ਕੂੰ ਜੈਕਾਰੁ ॥
दोही दिचै दुरजना मित्रां कूं जैकारु ॥

दुष्टजनैः सह सङ्गतिं न करिष्यसि इति घोषय; मित्रैः सह विजयस्य उत्सवं कुरुत।

ਜਿਤੁ ਦੋਹੀ ਸਜਣ ਮਿਲਨਿ ਲਹੁ ਮੁੰਧੇ ਵੀਚਾਰੁ ॥
जितु दोही सजण मिलनि लहु मुंधे वीचारु ॥

एषा घोषणा, सखीभिः सह मिलितुं वधू - किञ्चित् चिन्तयतु।

ਤਨੁ ਮਨੁ ਦੀਜੈ ਸਜਣਾ ਐਸਾ ਹਸਣੁ ਸਾਰੁ ॥
तनु मनु दीजै सजणा ऐसा हसणु सारु ॥

मनः शरीरं च भगवते मित्राय समर्पय; एषः एव उत्तमः आनन्दः अस्ति।

ਤਿਸ ਸਉ ਨੇਹੁ ਨ ਕੀਚਈ ਜਿ ਦਿਸੈ ਚਲਣਹਾਰੁ ॥
तिस सउ नेहु न कीचई जि दिसै चलणहारु ॥

गमननियतस्य प्रेम्णः मा पततु।

ਨਾਨਕ ਜਿਨੑੀ ਇਵ ਕਰਿ ਬੁਝਿਆ ਤਿਨੑਾ ਵਿਟਹੁ ਕੁਰਬਾਣੁ ॥੨॥
नानक जिनी इव करि बुझिआ तिना विटहु कुरबाणु ॥२॥

यज्ञोऽस्मि नानक यज्ञोऽस्मि तेषाम् । ||२||

ਜੇ ਤੂੰ ਤਾਰੂ ਪਾਣਿ ਤਾਹੂ ਪੁਛੁ ਤਿੜੰਨੑ ਕਲ ॥
जे तूं तारू पाणि ताहू पुछु तिड़ंन कल ॥

यदि जलं तरितुं इच्छसि तर्हि तरणं ज्ञातानां परामर्शं कुरुत ।

ਤਾਹੂ ਖਰੇ ਸੁਜਾਣ ਵੰਞਾ ਏਨੑੀ ਕਪਰੀ ॥੩॥
ताहू खरे सुजाण वंञा एनी कपरी ॥३॥

एतेषां द्रोहाणां तरङ्गानाम् ये जीविताः ते अतीव बुद्धिमन्तः । ||३||

ਝੜ ਝਖੜ ਓਹਾੜ ਲਹਰੀ ਵਹਨਿ ਲਖੇਸਰੀ ॥
झड़ झखड़ ओहाड़ लहरी वहनि लखेसरी ॥

तूफानः प्रचण्डः वर्षा च भूमिं प्लावयति; सहस्राणि तरङ्गाः उत्तिष्ठन्ति, प्लवन्ति च।

ਸਤਿਗੁਰ ਸਿਉ ਆਲਾਇ ਬੇੜੇ ਡੁਬਣਿ ਨਾਹਿ ਭਉ ॥੪॥
सतिगुर सिउ आलाइ बेड़े डुबणि नाहि भउ ॥४॥

यदि त्वं सत्यगुरुतः साहाय्यार्थं क्रन्दसि तर्हि भवतः किमपि भयं नास्ति - भवतः नौका न मज्जति। ||४||

ਨਾਨਕ ਦੁਨੀਆ ਕੈਸੀ ਹੋਈ ॥
नानक दुनीआ कैसी होई ॥

हे नानक किं जातं जगतः ।

ਸਾਲਕੁ ਮਿਤੁ ਨ ਰਹਿਓ ਕੋਈ ॥
सालकु मितु न रहिओ कोई ॥

मार्गदर्शकः मित्रं वा नास्ति।

ਭਾਈ ਬੰਧੀ ਹੇਤੁ ਚੁਕਾਇਆ ॥
भाई बंधी हेतु चुकाइआ ॥

भ्रातृबन्धुषु अपि प्रेम न विद्यते।

ਦੁਨੀਆ ਕਾਰਣਿ ਦੀਨੁ ਗਵਾਇਆ ॥੫॥
दुनीआ कारणि दीनु गवाइआ ॥५॥

जगतः कृते जनानां विश्वासः नष्टः अस्ति। ||५||

ਹੈ ਹੈ ਕਰਿ ਕੈ ਓਹਿ ਕਰੇਨਿ ॥
है है करि कै ओहि करेनि ॥

रोदन्ति रोदन्ति विलपन्ति च।

ਗਲੑਾ ਪਿਟਨਿ ਸਿਰੁ ਖੋਹੇਨਿ ॥
गला पिटनि सिरु खोहेनि ॥

मुखं स्तम्भयन्ति, केशान् बहिः आकर्षयन्ति च।

ਨਾਉ ਲੈਨਿ ਅਰੁ ਕਰਨਿ ਸਮਾਇ ॥
नाउ लैनि अरु करनि समाइ ॥

यदि तु नाम भगवतः नाम जपन्ति तर्हि तस्मिन् लीनः भविष्यन्ति।

ਨਾਨਕ ਤਿਨ ਬਲਿਹਾਰੈ ਜਾਇ ॥੬॥
नानक तिन बलिहारै जाइ ॥६॥

हे नानक, अहं तेषां यज्ञः अस्मि। ||६||

ਰੇ ਮਨ ਡੀਗਿ ਨ ਡੋਲੀਐ ਸੀਧੈ ਮਾਰਗਿ ਧਾਉ ॥
रे मन डीगि न डोलीऐ सीधै मारगि धाउ ॥

हे मम मनसि न भ्रमतु न च कुटिलमार्गे; ऋजुं सत्यं च मार्गं गृह्यताम्।

ਪਾਛੈ ਬਾਘੁ ਡਰਾਵਣੋ ਆਗੈ ਅਗਨਿ ਤਲਾਉ ॥
पाछै बाघु डरावणो आगै अगनि तलाउ ॥

घोरः व्याघ्रः पृष्ठतः अग्निकुण्डः पुरतः अस्ति ।

ਸਹਸੈ ਜੀਅਰਾ ਪਰਿ ਰਹਿਓ ਮਾ ਕਉ ਅਵਰੁ ਨ ਢੰਗੁ ॥
सहसै जीअरा परि रहिओ मा कउ अवरु न ढंगु ॥

मम आत्मा संशयितः संदिग्धः, परन्तु अन्यं मार्गं न पश्यामि ।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਛੁਟੀਐ ਹਰਿ ਪ੍ਰੀਤਮ ਸਿਉ ਸੰਗੁ ॥੭॥
नानक गुरमुखि छुटीऐ हरि प्रीतम सिउ संगु ॥७॥

गुरमुख इव नानक वससि प्रियेश्वरेण सह त्राता भविष्यसि। ||७||

ਬਾਘੁ ਮਰੈ ਮਨੁ ਮਾਰੀਐ ਜਿਸੁ ਸਤਿਗੁਰ ਦੀਖਿਆ ਹੋਇ ॥
बाघु मरै मनु मारीऐ जिसु सतिगुर दीखिआ होइ ॥

व्याघ्रः हन्ति, मनः च हन्ति, सत्यगुरुशिक्षणद्वारा।

ਆਪੁ ਪਛਾਣੈ ਹਰਿ ਮਿਲੈ ਬਹੁੜਿ ਨ ਮਰਣਾ ਹੋਇ ॥
आपु पछाणै हरि मिलै बहुड़ि न मरणा होइ ॥

आत्मानं विज्ञाय भगवता सह मिलति, पुनः कदापि न म्रियते ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430