श्री गुरु ग्रन्थ साहिबः

पुटः - 301


ਸਭਿ ਕਾਰਜ ਤਿਨ ਕੇ ਸਿਧਿ ਹਹਿ ਜਿਨ ਗੁਰਮੁਖਿ ਕਿਰਪਾ ਧਾਰਿ ॥
सभि कारज तिन के सिधि हहि जिन गुरमुखि किरपा धारि ॥

गुरमुखस्य सर्वे कार्याणि सम्यक् समाप्तिम् आनयन्ति; भगवता तं दयायाः वर्षणं कृतम्।

ਨਾਨਕ ਜੋ ਧੁਰਿ ਮਿਲੇ ਸੇ ਮਿਲਿ ਰਹੇ ਹਰਿ ਮੇਲੇ ਸਿਰਜਣਹਾਰਿ ॥੨॥
नानक जो धुरि मिले से मिलि रहे हरि मेले सिरजणहारि ॥२॥

प्रिमलेश्वरं मिलित्वा नानक प्रजापतिनाथेन सह मिश्रितः तिष्ठति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਸਚਾ ਸਾਹਿਬੁ ਸਚੁ ਹੈ ਸਚੁ ਸਚਾ ਗੋਸਾਈ ॥
तू सचा साहिबु सचु है सचु सचा गोसाई ॥

सत्यासि त्वं सत्या भगवन् गुरो | सत्यस्य सत्यतमस्त्वं जगत्पते |

ਤੁਧੁਨੋ ਸਭ ਧਿਆਇਦੀ ਸਭ ਲਗੈ ਤੇਰੀ ਪਾਈ ॥
तुधुनो सभ धिआइदी सभ लगै तेरी पाई ॥

सर्वे त्वां ध्यायन्ति; सर्वे भवतः पादयोः पतन्ति।

ਤੇਰੀ ਸਿਫਤਿ ਸੁਆਲਿਉ ਸਰੂਪ ਹੈ ਜਿਨਿ ਕੀਤੀ ਤਿਸੁ ਪਾਰਿ ਲਘਾਈ ॥
तेरी सिफति सुआलिउ सरूप है जिनि कीती तिसु पारि लघाई ॥

तव स्तुतयः ललिताः सुन्दराः च सन्ति; तानि वदतां त्वं तारयसि।

ਗੁਰਮੁਖਾ ਨੋ ਫਲੁ ਪਾਇਦਾ ਸਚਿ ਨਾਮਿ ਸਮਾਈ ॥
गुरमुखा नो फलु पाइदा सचि नामि समाई ॥

गुरमुखान् पुरस्कृत्य सच्चे नाम्नि लीनाः |

ਵਡੇ ਮੇਰੇ ਸਾਹਿਬਾ ਵਡੀ ਤੇਰੀ ਵਡਿਆਈ ॥੧॥
वडे मेरे साहिबा वडी तेरी वडिआई ॥१॥

महे भगवन् गुरो मह्यं तव गौरवं माहात्म्यम्। ||१||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਵਿਣੁ ਨਾਵੈ ਹੋਰੁ ਸਲਾਹਣਾ ਸਭੁ ਬੋਲਣੁ ਫਿਕਾ ਸਾਦੁ ॥
विणु नावै होरु सलाहणा सभु बोलणु फिका सादु ॥

नाम्ना विना अन्ये सर्वाः स्तुतिवाक् च अस्वादहीनाः ।

ਮਨਮੁਖ ਅਹੰਕਾਰੁ ਸਲਾਹਦੇ ਹਉਮੈ ਮਮਤਾ ਵਾਦੁ ॥
मनमुख अहंकारु सलाहदे हउमै ममता वादु ॥

स्वेच्छा मनमुखाः स्वस्य अहङ्कारं प्रशंसन्ति; अहङ्कारे तेषां आसक्तिः व्यर्थः एव।

ਜਿਨ ਸਾਲਾਹਨਿ ਸੇ ਮਰਹਿ ਖਪਿ ਜਾਵੈ ਸਭੁ ਅਪਵਾਦੁ ॥
जिन सालाहनि से मरहि खपि जावै सभु अपवादु ॥

ये स्तुवन्ति ते म्रियन्ते; ते सर्वे विग्रहे अपव्यययन्ति।

ਜਨ ਨਾਨਕ ਗੁਰਮੁਖਿ ਉਬਰੇ ਜਪਿ ਹਰਿ ਹਰਿ ਪਰਮਾਨਾਦੁ ॥੧॥
जन नानक गुरमुखि उबरे जपि हरि हरि परमानादु ॥१॥

हे सेवक नानक, गुरमुखाः परमानन्दमूर्तिं हर हर हर इति जपन्तः तारयन्ति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਸਤਿਗੁਰ ਹਰਿ ਪ੍ਰਭੁ ਦਸਿ ਨਾਮੁ ਧਿਆਈ ਮਨਿ ਹਰੀ ॥
सतिगुर हरि प्रभु दसि नामु धिआई मनि हरी ॥

सत्यगुरु मे भगवन्तं भगवन्तं वद, येन अहं मनसः अन्तः नाम ध्यायामि।

ਨਾਨਕ ਨਾਮੁ ਪਵਿਤੁ ਹਰਿ ਮੁਖਿ ਬੋਲੀ ਸਭਿ ਦੁਖ ਪਰਹਰੀ ॥੨॥
नानक नामु पवितु हरि मुखि बोली सभि दुख परहरी ॥२॥

भगवतः नाम पवित्रं शुद्धं च नानक; जपन् मम सर्वा वेदना अपहृता। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਆਪੇ ਆਪਿ ਨਿਰੰਕਾਰੁ ਹੈ ਨਿਰੰਜਨ ਹਰਿ ਰਾਇਆ ॥
तू आपे आपि निरंकारु है निरंजन हरि राइआ ॥

त्वं स्वयं निराकारः प्रभुः अमलः प्रभुः अस्माकं सार्वभौमः ।

ਜਿਨੀ ਤੂ ਇਕ ਮਨਿ ਸਚੁ ਧਿਆਇਆ ਤਿਨ ਕਾ ਸਭੁ ਦੁਖੁ ਗਵਾਇਆ ॥
जिनी तू इक मनि सचु धिआइआ तिन का सभु दुखु गवाइआ ॥

ये त्वां ध्यायन्ति सच्चे भगवन् सर्वदुःखानि विमुक्ताः ।

ਤੇਰਾ ਸਰੀਕੁ ਕੋ ਨਾਹੀ ਜਿਸ ਨੋ ਲਵੈ ਲਾਇ ਸੁਣਾਇਆ ॥
तेरा सरीकु को नाही जिस नो लवै लाइ सुणाइआ ॥

न भवतः समः, यस्य पार्श्वे उपविश्य त्वां वदामि।

ਤੁਧੁ ਜੇਵਡੁ ਦਾਤਾ ਤੂਹੈ ਨਿਰੰਜਨਾ ਤੂਹੈ ਸਚੁ ਮੇਰੈ ਮਨਿ ਭਾਇਆ ॥
तुधु जेवडु दाता तूहै निरंजना तूहै सचु मेरै मनि भाइआ ॥

त्वमेव दाता त्वमेव यथा महत् । त्वं निर्मलः असि; सच्चे भगवन् मम मनसि प्रीतिकरोऽसि ।

ਸਚੇ ਮੇਰੇ ਸਾਹਿਬਾ ਸਚੇ ਸਚੁ ਨਾਇਆ ॥੨॥
सचे मेरे साहिबा सचे सचु नाइआ ॥२॥

सत्यानां सत्यतमं नाम तव सच्चे भगवन् गुरो । ||२||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਮਨ ਅੰਤਰਿ ਹਉਮੈ ਰੋਗੁ ਹੈ ਭ੍ਰਮਿ ਭੂਲੇ ਮਨਮੁਖ ਦੁਰਜਨਾ ॥
मन अंतरि हउमै रोगु है भ्रमि भूले मनमुख दुरजना ॥

मनसः अन्तः अहङ्कारस्य रोगः अस्ति; स्वेच्छा मन्मुखाः दुष्टाः भूताः संशयेन मोहिताः |

ਨਾਨਕ ਰੋਗੁ ਗਵਾਇ ਮਿਲਿ ਸਤਿਗੁਰ ਸਾਧੂ ਸਜਨਾ ॥੧॥
नानक रोगु गवाइ मिलि सतिगुर साधू सजना ॥१॥

हे नानक, एषः रोगः निर्मूलितः भवति, यदा सत्यगुरुं अस्माकं पवित्रमित्रं मिलति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਮਨੁ ਤਨੁ ਰਤਾ ਰੰਗ ਸਿਉ ਗੁਰਮੁਖਿ ਹਰਿ ਗੁਣਤਾਸੁ ॥
मनु तनु रता रंग सिउ गुरमुखि हरि गुणतासु ॥

गुरमुखस्य मनः शरीरं च भगवतः प्रेम्णः, गुणनिधिना ओतप्रोतम् अस्ति।

ਜਨ ਨਾਨਕ ਹਰਿ ਸਰਣਾਗਤੀ ਹਰਿ ਮੇਲੇ ਗੁਰ ਸਾਬਾਸਿ ॥੨॥
जन नानक हरि सरणागती हरि मेले गुर साबासि ॥२॥

सेवकः नानकः भगवतः अभयारण्यं नीतवान्। भगवता सह मां संयोजितं गुरुं नमस्ते | ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਕਰਤਾ ਪੁਰਖੁ ਅਗੰਮੁ ਹੈ ਕਿਸੁ ਨਾਲਿ ਤੂ ਵੜੀਐ ॥
तू करता पुरखु अगंमु है किसु नालि तू वड़ीऐ ॥

त्वं सृजनशीलतायाः मूर्तरूपः, दुर्गमः प्रभुः। केन सह त्वां तुलनां कर्तव्यम् ?

ਤੁਧੁ ਜੇਵਡੁ ਹੋਇ ਸੁ ਆਖੀਐ ਤੁਧੁ ਜੇਹਾ ਤੂਹੈ ਪੜੀਐ ॥
तुधु जेवडु होइ सु आखीऐ तुधु जेहा तूहै पड़ीऐ ॥

यदि भवद् इव महान् अन्यः कोऽपि अस्ति तर्हि अहं तस्य नामकरणं करिष्यामि; त्वमेव स्वसदृशः असि।

ਤੂ ਘਟਿ ਘਟਿ ਇਕੁ ਵਰਤਦਾ ਗੁਰਮੁਖਿ ਪਰਗੜੀਐ ॥
तू घटि घटि इकु वरतदा गुरमुखि परगड़ीऐ ॥

त्वमेव एकैकं हृदयं व्याप्तः; त्वं गुरमुखं प्रति प्रकटितः असि।

ਤੂ ਸਚਾ ਸਭਸ ਦਾ ਖਸਮੁ ਹੈ ਸਭ ਦੂ ਤੂ ਚੜੀਐ ॥
तू सचा सभस दा खसमु है सभ दू तू चड़ीऐ ॥

त्वं सर्वेषां सच्चिदानन्दः प्रभुः च असि; त्वं सर्वोच्चः असि।

ਤੂ ਕਰਹਿ ਸੁ ਸਚੇ ਹੋਇਸੀ ਤਾ ਕਾਇਤੁ ਕੜੀਐ ॥੩॥
तू करहि सु सचे होइसी ता काइतु कड़ीऐ ॥३॥

यच्च करोषि सत्येश्वर - तदेव भवति तर्हि वयं किमर्थं शोचयामः । ||३||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਮੈ ਮਨਿ ਤਨਿ ਪ੍ਰੇਮੁ ਪਿਰੰਮ ਕਾ ਅਠੇ ਪਹਰ ਲਗੰਨਿ ॥
मै मनि तनि प्रेमु पिरंम का अठे पहर लगंनि ॥

मम मनः शरीरं च मम प्रियस्य प्रेम्णा ओतप्रोतं भवति, चतुर्विंशतिघण्टाः प्रतिदिनं।

ਜਨ ਨਾਨਕ ਕਿਰਪਾ ਧਾਰਿ ਪ੍ਰਭ ਸਤਿਗੁਰ ਸੁਖਿ ਵਸੰਨਿ ॥੧॥
जन नानक किरपा धारि प्रभ सतिगुर सुखि वसंनि ॥१॥

सेवकस्य नानकस्य उपरि दयां वर्षय देव, सच्चे गुरुणा सह शान्तिं वसतु। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਜਿਨ ਅੰਦਰਿ ਪ੍ਰੀਤਿ ਪਿਰੰਮ ਕੀ ਜਿਉ ਬੋਲਨਿ ਤਿਵੈ ਸੋਹੰਨਿ ॥
जिन अंदरि प्रीति पिरंम की जिउ बोलनि तिवै सोहंनि ॥

येषां अन्तःकरणं प्रियप्रेमपूर्णं भवति, ते वदन्तः सुन्दराः दृश्यन्ते।

ਨਾਨਕ ਹਰਿ ਆਪੇ ਜਾਣਦਾ ਜਿਨਿ ਲਾਈ ਪ੍ਰੀਤਿ ਪਿਰੰਨਿ ॥੨॥
नानक हरि आपे जाणदा जिनि लाई प्रीति पिरंनि ॥२॥

हे नानक, भगवान् एव सर्वान् जानाति; प्रियेश्वरः स्वस्य प्रेमं प्रविष्टवान्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਕਰਤਾ ਆਪਿ ਅਭੁਲੁ ਹੈ ਭੁਲਣ ਵਿਚਿ ਨਾਹੀ ॥
तू करता आपि अभुलु है भुलण विचि नाही ॥

हे प्रजापति भगवन् त्वं स्वयं अमोघः; भवन्तः कदापि त्रुटिं न कुर्वन्ति।

ਤੂ ਕਰਹਿ ਸੁ ਸਚੇ ਭਲਾ ਹੈ ਗੁਰ ਸਬਦਿ ਬੁਝਾਹੀ ॥
तू करहि सु सचे भला है गुर सबदि बुझाही ॥

यत्किमपि करोषि तत् भद्रं सत्येश्वर; एषा अवगमनं गुरुशब्दस्य वचनस्य माध्यमेन प्राप्यते।

ਤੂ ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ਹੈ ਦੂਜਾ ਕੋ ਨਾਹੀ ॥
तू करण कारण समरथु है दूजा को नाही ॥

कारणानां कारणं त्वं सर्वशक्तिमान् प्रभुः; अन्यः सर्वथा नास्ति।

ਤੂ ਸਾਹਿਬੁ ਅਗਮੁ ਦਇਆਲੁ ਹੈ ਸਭਿ ਤੁਧੁ ਧਿਆਹੀ ॥
तू साहिबु अगमु दइआलु है सभि तुधु धिआही ॥

अगम्यः करुणा च भगवन् गुरो च । सर्वे त्वां ध्यायन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430