श्री गुरु ग्रन्थ साहिबः

पुटः - 135


ਮਨਿ ਤਨਿ ਪਿਆਸ ਦਰਸਨ ਘਣੀ ਕੋਈ ਆਣਿ ਮਿਲਾਵੈ ਮਾਇ ॥
मनि तनि पिआस दरसन घणी कोई आणि मिलावै माइ ॥

तस्य दर्शनस्य भगवद्दर्शने मम मनः शरीरं च एतावत् तृष्णाम् अस्ति। न कश्चित् कृपया आगत्य मां तस्य समीपं नेष्यति मातः।

ਸੰਤ ਸਹਾਈ ਪ੍ਰੇਮ ਕੇ ਹਉ ਤਿਨ ਕੈ ਲਾਗਾ ਪਾਇ ॥
संत सहाई प्रेम के हउ तिन कै लागा पाइ ॥

सन्ताः भगवतः प्रेमिणां सहायकाः सन्ति; अहं पतित्वा तेषां पादौ स्पृशामि।

ਵਿਣੁ ਪ੍ਰਭ ਕਿਉ ਸੁਖੁ ਪਾਈਐ ਦੂਜੀ ਨਾਹੀ ਜਾਇ ॥
विणु प्रभ किउ सुखु पाईऐ दूजी नाही जाइ ॥

ईश्वरं विना कथं शान्तिं प्राप्नुयाम्? अन्यत्र गन्तुं न विद्यते ।

ਜਿੰਨੑੀ ਚਾਖਿਆ ਪ੍ਰੇਮ ਰਸੁ ਸੇ ਤ੍ਰਿਪਤਿ ਰਹੇ ਆਘਾਇ ॥
जिंनी चाखिआ प्रेम रसु से त्रिपति रहे आघाइ ॥

ये तस्य प्रेमस्य उदात्ततत्त्वं आस्वादितवन्तः, ते तृप्ताः पूर्णाः च तिष्ठन्ति।

ਆਪੁ ਤਿਆਗਿ ਬਿਨਤੀ ਕਰਹਿ ਲੇਹੁ ਪ੍ਰਭੂ ਲੜਿ ਲਾਇ ॥
आपु तिआगि बिनती करहि लेहु प्रभू लड़ि लाइ ॥

स्वार्थस्य अभिमानस्य च त्यागं कुर्वन्ति, "देव, मां भवतः वस्त्रस्य पार्श्वभागे संलग्नं कुरु" इति प्रार्थयन्ति।

ਜੋ ਹਰਿ ਕੰਤਿ ਮਿਲਾਈਆ ਸਿ ਵਿਛੁੜਿ ਕਤਹਿ ਨ ਜਾਇ ॥
जो हरि कंति मिलाईआ सि विछुड़ि कतहि न जाइ ॥

ये भर्ता भगवता आत्मनः संयोजिताः, ते पुनः तेन विरक्ताः न भविष्यन्ति।

ਪ੍ਰਭ ਵਿਣੁ ਦੂਜਾ ਕੋ ਨਹੀ ਨਾਨਕ ਹਰਿ ਸਰਣਾਇ ॥
प्रभ विणु दूजा को नही नानक हरि सरणाइ ॥

ईश्वरं विना अन्यः सर्वथा नास्ति। नानकः भगवतः अभयारण्यं प्रविष्टः अस्ति।

ਅਸੂ ਸੁਖੀ ਵਸੰਦੀਆ ਜਿਨਾ ਮਇਆ ਹਰਿ ਰਾਇ ॥੮॥
असू सुखी वसंदीआ जिना मइआ हरि राइ ॥८॥

अस्सु-नगरे भगवता सार्वभौमराजेन दयां दत्ता, ते च शान्तिपूर्वकं वसन्ति । ||८||

ਕਤਿਕਿ ਕਰਮ ਕਮਾਵਣੇ ਦੋਸੁ ਨ ਕਾਹੂ ਜੋਗੁ ॥
कतिकि करम कमावणे दोसु न काहू जोगु ॥

कटकमासे सुकृतं कुरु । अन्यस्य दोषं दातुं मा प्रयतस्व।

ਪਰਮੇਸਰ ਤੇ ਭੁਲਿਆਂ ਵਿਆਪਨਿ ਸਭੇ ਰੋਗ ॥
परमेसर ते भुलिआं विआपनि सभे रोग ॥

विस्मृत्य भगवन्तं सर्वविधा रोगाः संक्रमिताः भवन्ति।

ਵੇਮੁਖ ਹੋਏ ਰਾਮ ਤੇ ਲਗਨਿ ਜਨਮ ਵਿਜੋਗ ॥
वेमुख होए राम ते लगनि जनम विजोग ॥

ये भगवन्तं पृष्ठं कुर्वन्ति ते तस्मात् विरक्ताः पुनर्जन्मं च निक्षिप्ताः भविष्यन्ति, पुनः पुनः।

ਖਿਨ ਮਹਿ ਕਉੜੇ ਹੋਇ ਗਏ ਜਿਤੜੇ ਮਾਇਆ ਭੋਗ ॥
खिन महि कउड़े होइ गए जितड़े माइआ भोग ॥

क्षणमात्रेण मायायाः सर्वे कामसुखाः कटुतां गच्छन्ति ।

ਵਿਚੁ ਨ ਕੋਈ ਕਰਿ ਸਕੈ ਕਿਸ ਥੈ ਰੋਵਹਿ ਰੋਜ ॥
विचु न कोई करि सकै किस थै रोवहि रोज ॥

तदा भवतः मध्यस्थत्वेन कोऽपि कार्यं कर्तुं न शक्नोति। कस्य समीपं गत्वा वयं रोदितुम् अर्हति?

ਕੀਤਾ ਕਿਛੂ ਨ ਹੋਵਈ ਲਿਖਿਆ ਧੁਰਿ ਸੰਜੋਗ ॥
कीता किछू न होवई लिखिआ धुरि संजोग ॥

स्वकर्मणा न किमपि कर्तुं शक्यते; दैवः आरम्भादेव पूर्वनिर्धारितः आसीत् ।

ਵਡਭਾਗੀ ਮੇਰਾ ਪ੍ਰਭੁ ਮਿਲੈ ਤਾਂ ਉਤਰਹਿ ਸਭਿ ਬਿਓਗ ॥
वडभागी मेरा प्रभु मिलै तां उतरहि सभि बिओग ॥

महता सौभाग्येन मम देवं मिलित्वा विरहदुःखानि सर्वाणि प्रयान्ति ।

ਨਾਨਕ ਕਉ ਪ੍ਰਭ ਰਾਖਿ ਲੇਹਿ ਮੇਰੇ ਸਾਹਿਬ ਬੰਦੀ ਮੋਚ ॥
नानक कउ प्रभ राखि लेहि मेरे साहिब बंदी मोच ॥

रक्ष नानकं देव; बन्धनात् विमोचय मां भगवन् गुरो ।

ਕਤਿਕ ਹੋਵੈ ਸਾਧਸੰਗੁ ਬਿਨਸਹਿ ਸਭੇ ਸੋਚ ॥੯॥
कतिक होवै साधसंगु बिनसहि सभे सोच ॥९॥

कटके पवित्रसङ्घे सर्वा चिन्ता विलुप्ता भवति। ||९||

ਮੰਘਿਰਿ ਮਾਹਿ ਸੋਹੰਦੀਆ ਹਰਿ ਪਿਰ ਸੰਗਿ ਬੈਠੜੀਆਹ ॥
मंघिरि माहि सोहंदीआ हरि पिर संगि बैठड़ीआह ॥

मघरे मासे ये प्रिया भर्त्रा भगवता सह उपविष्टाः शोभन्ते।

ਤਿਨ ਕੀ ਸੋਭਾ ਕਿਆ ਗਣੀ ਜਿ ਸਾਹਿਬਿ ਮੇਲੜੀਆਹ ॥
तिन की सोभा किआ गणी जि साहिबि मेलड़ीआह ॥

तेषां महिमा कथं परिमियते ? तेषां प्रभुः स्वामी च तान् स्वयमेव मिश्रयति।

ਤਨੁ ਮਨੁ ਮਉਲਿਆ ਰਾਮ ਸਿਉ ਸੰਗਿ ਸਾਧ ਸਹੇਲੜੀਆਹ ॥
तनु मनु मउलिआ राम सिउ संगि साध सहेलड़ीआह ॥

तेषां शरीरं मनः च भगवति प्रफुल्लितं भवति; तेषां पवित्रसन्तानाम् सहचरता अस्ति।

ਸਾਧ ਜਨਾ ਤੇ ਬਾਹਰੀ ਸੇ ਰਹਨਿ ਇਕੇਲੜੀਆਹ ॥
साध जना ते बाहरी से रहनि इकेलड़ीआह ॥

येषां पवित्रस्य सङ्गतिः नास्ति, ते सर्वे एकान्ते तिष्ठन्ति।

ਤਿਨ ਦੁਖੁ ਨ ਕਬਹੂ ਉਤਰੈ ਸੇ ਜਮ ਕੈ ਵਸਿ ਪੜੀਆਹ ॥
तिन दुखु न कबहू उतरै से जम कै वसि पड़ीआह ॥

तेषां दुःखं कदापि न गच्छति, ते मृत्युदूतस्य ग्रहणे पतन्ति।

ਜਿਨੀ ਰਾਵਿਆ ਪ੍ਰਭੁ ਆਪਣਾ ਸੇ ਦਿਸਨਿ ਨਿਤ ਖੜੀਆਹ ॥
जिनी राविआ प्रभु आपणा से दिसनि नित खड़ीआह ॥

ये स्वदेवं रमिताः भोक्ताश्च, ते नित्यं उन्नताः, उत्थापिताः च दृश्यन्ते।

ਰਤਨ ਜਵੇਹਰ ਲਾਲ ਹਰਿ ਕੰਠਿ ਤਿਨਾ ਜੜੀਆਹ ॥
रतन जवेहर लाल हरि कंठि तिना जड़ीआह ॥

भगवन्नामस्य रत्नमरकतानां माणिक्यानां हारं धारयन्ति।

ਨਾਨਕ ਬਾਂਛੈ ਧੂੜਿ ਤਿਨ ਪ੍ਰਭ ਸਰਣੀ ਦਰਿ ਪੜੀਆਹ ॥
नानक बांछै धूड़ि तिन प्रभ सरणी दरि पड़ीआह ॥

नानकः भगवद्वारस्य अभयारण्यं गच्छन्तीनां चरणरजः अन्वेषयति।

ਮੰਘਿਰਿ ਪ੍ਰਭੁ ਆਰਾਧਣਾ ਬਹੁੜਿ ਨ ਜਨਮੜੀਆਹ ॥੧੦॥
मंघिरि प्रभु आराधणा बहुड़ि न जनमड़ीआह ॥१०॥

ये मघरे ईश्वरं पूजयन्ति, पूजयन्ति च, ते पुनर्जन्मचक्रं न प्राप्नुवन्ति। ||१०||

ਪੋਖਿ ਤੁਖਾਰੁ ਨ ਵਿਆਪਈ ਕੰਠਿ ਮਿਲਿਆ ਹਰਿ ਨਾਹੁ ॥
पोखि तुखारु न विआपई कंठि मिलिआ हरि नाहु ॥

पोहमासे शीतः तान् न स्पृशति, येषां पतिः प्रभुः आलिंगने निकटं आलिंगयति।

ਮਨੁ ਬੇਧਿਆ ਚਰਨਾਰਬਿੰਦ ਦਰਸਨਿ ਲਗੜਾ ਸਾਹੁ ॥
मनु बेधिआ चरनारबिंद दरसनि लगड़ा साहु ॥

तेषां मनः तस्य पादकमलेन व्याप्तं भवति। भगवद्दर्शनस्य भगवद्दर्शने सक्ताः सन्ति।

ਓਟ ਗੋਵਿੰਦ ਗੋਪਾਲ ਰਾਇ ਸੇਵਾ ਸੁਆਮੀ ਲਾਹੁ ॥
ओट गोविंद गोपाल राइ सेवा सुआमी लाहु ॥

विश्वेश्वरस्य रक्षणं अन्वेष्यताम्; तस्य सेवा यथार्थतया लाभप्रदः अस्ति।

ਬਿਖਿਆ ਪੋਹਿ ਨ ਸਕਈ ਮਿਲਿ ਸਾਧੂ ਗੁਣ ਗਾਹੁ ॥
बिखिआ पोहि न सकई मिलि साधू गुण गाहु ॥

भ्रष्टाचारः भवन्तं न स्पृशति, यदा भवन्तः पवित्रसन्तैः सह मिलित्वा भगवतः स्तुतिं गायन्ति।

ਜਹ ਤੇ ਉਪਜੀ ਤਹ ਮਿਲੀ ਸਚੀ ਪ੍ਰੀਤਿ ਸਮਾਹੁ ॥
जह ते उपजी तह मिली सची प्रीति समाहु ॥

यतः उत्पन्नः तत्रात्मा पुनः संमिश्रितः भवति। सच्चे भगवतः प्रेम्णि लीनः भवति।

ਕਰੁ ਗਹਿ ਲੀਨੀ ਪਾਰਬ੍ਰਹਮਿ ਬਹੁੜਿ ਨ ਵਿਛੁੜੀਆਹੁ ॥
करु गहि लीनी पारब्रहमि बहुड़ि न विछुड़ीआहु ॥

यदा परमेश्वरः कस्यचित् हस्तं गृह्णाति तदा सः पुनः कदापि विरहं न प्राप्स्यति ।

ਬਾਰਿ ਜਾਉ ਲਖ ਬੇਰੀਆ ਹਰਿ ਸਜਣੁ ਅਗਮ ਅਗਾਹੁ ॥
बारि जाउ लख बेरीआ हरि सजणु अगम अगाहु ॥

अहं बलिदानं, एकलक्षवारं, भगवतः, मम मित्रस्य, अगम्यस्य अगाधस्य च।

ਸਰਮ ਪਈ ਨਾਰਾਇਣੈ ਨਾਨਕ ਦਰਿ ਪਈਆਹੁ ॥
सरम पई नाराइणै नानक दरि पईआहु ॥

मम मानं रक्षतु भगवन्; नानकः तव द्वारे याचते।

ਪੋਖੁ ਸੁੋਹੰਦਾ ਸਰਬ ਸੁਖ ਜਿਸੁ ਬਖਸੇ ਵੇਪਰਵਾਹੁ ॥੧੧॥
पोखु सुोहंदा सरब सुख जिसु बखसे वेपरवाहु ॥११॥

पोः सुन्दरः अस्ति, तस्य सर्वाणि आरामाः आगच्छन्ति, यस्य निश्चिन्ता भगवता क्षमितः। ||११||

ਮਾਘਿ ਮਜਨੁ ਸੰਗਿ ਸਾਧੂਆ ਧੂੜੀ ਕਰਿ ਇਸਨਾਨੁ ॥
माघि मजनु संगि साधूआ धूड़ी करि इसनानु ॥

माघमासे भवतः शुद्धिस्नानं पवित्रसङ्गस्य साधसंगतस्य रजः भवतु।

ਹਰਿ ਕਾ ਨਾਮੁ ਧਿਆਇ ਸੁਣਿ ਸਭਨਾ ਨੋ ਕਰਿ ਦਾਨੁ ॥
हरि का नामु धिआइ सुणि सभना नो करि दानु ॥

ध्यात्वा शृणुत भगवतः नाम, सर्वेभ्यः ददातु।

ਜਨਮ ਕਰਮ ਮਲੁ ਉਤਰੈ ਮਨ ਤੇ ਜਾਇ ਗੁਮਾਨੁ ॥
जनम करम मलु उतरै मन ते जाइ गुमानु ॥

एवं कर्म-आयुषः मलिनता अपहृता भविष्यति, अहङ्कार-अभिमानः भवतः मनसि विलुप्तः भविष्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430