तस्य दर्शनस्य भगवद्दर्शने मम मनः शरीरं च एतावत् तृष्णाम् अस्ति। न कश्चित् कृपया आगत्य मां तस्य समीपं नेष्यति मातः।
सन्ताः भगवतः प्रेमिणां सहायकाः सन्ति; अहं पतित्वा तेषां पादौ स्पृशामि।
ईश्वरं विना कथं शान्तिं प्राप्नुयाम्? अन्यत्र गन्तुं न विद्यते ।
ये तस्य प्रेमस्य उदात्ततत्त्वं आस्वादितवन्तः, ते तृप्ताः पूर्णाः च तिष्ठन्ति।
स्वार्थस्य अभिमानस्य च त्यागं कुर्वन्ति, "देव, मां भवतः वस्त्रस्य पार्श्वभागे संलग्नं कुरु" इति प्रार्थयन्ति।
ये भर्ता भगवता आत्मनः संयोजिताः, ते पुनः तेन विरक्ताः न भविष्यन्ति।
ईश्वरं विना अन्यः सर्वथा नास्ति। नानकः भगवतः अभयारण्यं प्रविष्टः अस्ति।
अस्सु-नगरे भगवता सार्वभौमराजेन दयां दत्ता, ते च शान्तिपूर्वकं वसन्ति । ||८||
कटकमासे सुकृतं कुरु । अन्यस्य दोषं दातुं मा प्रयतस्व।
विस्मृत्य भगवन्तं सर्वविधा रोगाः संक्रमिताः भवन्ति।
ये भगवन्तं पृष्ठं कुर्वन्ति ते तस्मात् विरक्ताः पुनर्जन्मं च निक्षिप्ताः भविष्यन्ति, पुनः पुनः।
क्षणमात्रेण मायायाः सर्वे कामसुखाः कटुतां गच्छन्ति ।
तदा भवतः मध्यस्थत्वेन कोऽपि कार्यं कर्तुं न शक्नोति। कस्य समीपं गत्वा वयं रोदितुम् अर्हति?
स्वकर्मणा न किमपि कर्तुं शक्यते; दैवः आरम्भादेव पूर्वनिर्धारितः आसीत् ।
महता सौभाग्येन मम देवं मिलित्वा विरहदुःखानि सर्वाणि प्रयान्ति ।
रक्ष नानकं देव; बन्धनात् विमोचय मां भगवन् गुरो ।
कटके पवित्रसङ्घे सर्वा चिन्ता विलुप्ता भवति। ||९||
मघरे मासे ये प्रिया भर्त्रा भगवता सह उपविष्टाः शोभन्ते।
तेषां महिमा कथं परिमियते ? तेषां प्रभुः स्वामी च तान् स्वयमेव मिश्रयति।
तेषां शरीरं मनः च भगवति प्रफुल्लितं भवति; तेषां पवित्रसन्तानाम् सहचरता अस्ति।
येषां पवित्रस्य सङ्गतिः नास्ति, ते सर्वे एकान्ते तिष्ठन्ति।
तेषां दुःखं कदापि न गच्छति, ते मृत्युदूतस्य ग्रहणे पतन्ति।
ये स्वदेवं रमिताः भोक्ताश्च, ते नित्यं उन्नताः, उत्थापिताः च दृश्यन्ते।
भगवन्नामस्य रत्नमरकतानां माणिक्यानां हारं धारयन्ति।
नानकः भगवद्वारस्य अभयारण्यं गच्छन्तीनां चरणरजः अन्वेषयति।
ये मघरे ईश्वरं पूजयन्ति, पूजयन्ति च, ते पुनर्जन्मचक्रं न प्राप्नुवन्ति। ||१०||
पोहमासे शीतः तान् न स्पृशति, येषां पतिः प्रभुः आलिंगने निकटं आलिंगयति।
तेषां मनः तस्य पादकमलेन व्याप्तं भवति। भगवद्दर्शनस्य भगवद्दर्शने सक्ताः सन्ति।
विश्वेश्वरस्य रक्षणं अन्वेष्यताम्; तस्य सेवा यथार्थतया लाभप्रदः अस्ति।
भ्रष्टाचारः भवन्तं न स्पृशति, यदा भवन्तः पवित्रसन्तैः सह मिलित्वा भगवतः स्तुतिं गायन्ति।
यतः उत्पन्नः तत्रात्मा पुनः संमिश्रितः भवति। सच्चे भगवतः प्रेम्णि लीनः भवति।
यदा परमेश्वरः कस्यचित् हस्तं गृह्णाति तदा सः पुनः कदापि विरहं न प्राप्स्यति ।
अहं बलिदानं, एकलक्षवारं, भगवतः, मम मित्रस्य, अगम्यस्य अगाधस्य च।
मम मानं रक्षतु भगवन्; नानकः तव द्वारे याचते।
पोः सुन्दरः अस्ति, तस्य सर्वाणि आरामाः आगच्छन्ति, यस्य निश्चिन्ता भगवता क्षमितः। ||११||
माघमासे भवतः शुद्धिस्नानं पवित्रसङ्गस्य साधसंगतस्य रजः भवतु।
ध्यात्वा शृणुत भगवतः नाम, सर्वेभ्यः ददातु।
एवं कर्म-आयुषः मलिनता अपहृता भविष्यति, अहङ्कार-अभिमानः भवतः मनसि विलुप्तः भविष्यति।