सः अन्तः अस्ति - तं बहिः अपि पश्यन्तु; न कश्चित्, तस्मात् परः।
गुरमुखत्वेन सर्वान् समतायाः एकेन नेत्रेण पश्यतु; प्रत्येकं हृदये दिव्यप्रकाशः समाहितः अस्ति। ||२||
चपलं मनः निगृह्य स्वगृहे एव स्थिरं स्थापयतु; गुरुं मिलित्वा एषा अवगमनं लभ्यते।
अदृष्टं भगवन्तं दृष्ट्वा विस्मितः प्रहृष्टः भविष्यसि; दुःखं विस्मृत्य शान्तिं प्राप्स्यसि। ||३||
अम्ब्रोसियामृते पिबन् परमं आनन्दं प्राप्स्यसि, स्वस्य गृहस्य अन्तः निवससि च।
अतः जन्ममरणभयनाशकस्य भगवतः स्तुतिं गायन्तु, पुनर्जन्म न भविष्यति। ||४||
सारः, अमलः प्रभुः, सर्वेषां ज्योतिः - अहं स च अहम् - अस्माकं मध्ये कोऽपि भेदः नास्ति।
अनन्त परमेश्वरः परमेश्वरः - नानकः तस्य गुरुणा सह मिलितवान्। ||५||११||
सोरत्'ह, प्रथम मेहल, तृतीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यदा अहं तस्य प्रीतिकरः अस्मि तदा तस्य स्तुतिं गायामि।
तस्य स्तुतिं गायन् अहं फलफलं प्राप्नोमि।
तस्य स्तुतिगानस्य फलम्
प्राप्यन्ते यदा स्वयं ददति। ||१||
हे मम मनसि गुरुशब्दवचनद्वारा निधिः प्राप्यते;
अत एव अहं सत्यनाम्नि मग्नः तिष्ठामि। ||विरामः||
यदा अहं गुरुशिक्षां प्रति आत्मनः जागृतः अभवम्।
तदा अहं मम चपलबुद्धिं त्यक्तवान्।
गुरुशिक्षायाः प्रकाशः यदा प्रभातवान् ।
ततः सर्वं तमः अपसारितः। ||२||
गुरुचरणसक्तं यदा मनः ।
ततः मृत्युमार्गः निवर्तते।
ईश्वरभयेन निर्भयं प्रभुं प्राप्नोति;
ततः, आकाशानन्दस्य गृहं प्रविशति। ||३||
प्रार्थयति नानकं कथं दुर्लभाः चिन्तयन्ति अवगच्छन्ति च।
अस्मिन् जगति उदात्ततमं कर्म।
आर्यतमं कर्म भगवतः स्तुतिगानम्,
तथा च स्वयं भगवन्तं मिलित्वा। ||४||१||१२||
सोरत्'ह, तृतीय मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
तव शाबादवचनं रमन्ते सर्वे भृत्याः त्वां सेवन्ते ।
गुरुप्रसादेन शुद्धाः भवन्ति, अन्तःतः आत्मदम्भं निर्मूलयन्ति।
रात्रौ दिवा च ते नित्यं सच्चिदानन्दस्य गौरवपूर्णस्तुतिं गायन्ति; ते गुरुस्य शब्देन अलङ्कृताः सन्ति। ||१||
हे मम भगवन् गुरो, अहं तव बालकः; अहं भवतः अभयारण्यम् अन्वेषयामि।
त्वमेव एक एव प्रभुः सत्यस्य सत्यतमः; अहङ्कारनाशकः त्वमेव । ||विरामः||
ये जागरिताः तिष्ठन्ति ते ईश्वरं प्राप्नुवन्ति; शबादस्य वचनस्य माध्यमेन ते स्वस्य अहङ्कारं जित्वा भवन्ति।
कुलजीवने निमग्नः भगवतः विनयशीलः सेवकः नित्यं विरक्तः तिष्ठति; सः आध्यात्मिकप्रज्ञायाः सारं चिन्तयति।
सच्चिगुरुं सेवन् शाश्वतं शान्तिं लभते, भगवन्तं हृदये निहितं करोति। ||२||
अयं मनः दश दिक्षु भ्रमति; द्वैतप्रेमेण भक्षितं भवति।