श्री गुरु ग्रन्थ साहिबः

पुटः - 599


ਜੋ ਅੰਤਰਿ ਸੋ ਬਾਹਰਿ ਦੇਖਹੁ ਅਵਰੁ ਨ ਦੂਜਾ ਕੋਈ ਜੀਉ ॥
जो अंतरि सो बाहरि देखहु अवरु न दूजा कोई जीउ ॥

सः अन्तः अस्ति - तं बहिः अपि पश्यन्तु; न कश्चित्, तस्मात् परः।

ਗੁਰਮੁਖਿ ਏਕ ਦ੍ਰਿਸਟਿ ਕਰਿ ਦੇਖਹੁ ਘਟਿ ਘਟਿ ਜੋਤਿ ਸਮੋਈ ਜੀਉ ॥੨॥
गुरमुखि एक द्रिसटि करि देखहु घटि घटि जोति समोई जीउ ॥२॥

गुरमुखत्वेन सर्वान् समतायाः एकेन नेत्रेण पश्यतु; प्रत्येकं हृदये दिव्यप्रकाशः समाहितः अस्ति। ||२||

ਚਲਤੌ ਠਾਕਿ ਰਖਹੁ ਘਰਿ ਅਪਨੈ ਗੁਰ ਮਿਲਿਐ ਇਹ ਮਤਿ ਹੋਈ ਜੀਉ ॥
चलतौ ठाकि रखहु घरि अपनै गुर मिलिऐ इह मति होई जीउ ॥

चपलं मनः निगृह्य स्वगृहे एव स्थिरं स्थापयतु; गुरुं मिलित्वा एषा अवगमनं लभ्यते।

ਦੇਖਿ ਅਦ੍ਰਿਸਟੁ ਰਹਉ ਬਿਸਮਾਦੀ ਦੁਖੁ ਬਿਸਰੈ ਸੁਖੁ ਹੋਈ ਜੀਉ ॥੩॥
देखि अद्रिसटु रहउ बिसमादी दुखु बिसरै सुखु होई जीउ ॥३॥

अदृष्टं भगवन्तं दृष्ट्वा विस्मितः प्रहृष्टः भविष्यसि; दुःखं विस्मृत्य शान्तिं प्राप्स्यसि। ||३||

ਪੀਵਹੁ ਅਪਿਉ ਪਰਮ ਸੁਖੁ ਪਾਈਐ ਨਿਜ ਘਰਿ ਵਾਸਾ ਹੋਈ ਜੀਉ ॥
पीवहु अपिउ परम सुखु पाईऐ निज घरि वासा होई जीउ ॥

अम्ब्रोसियामृते पिबन् परमं आनन्दं प्राप्स्यसि, स्वस्य गृहस्य अन्तः निवससि च।

ਜਨਮ ਮਰਣ ਭਵ ਭੰਜਨੁ ਗਾਈਐ ਪੁਨਰਪਿ ਜਨਮੁ ਨ ਹੋਈ ਜੀਉ ॥੪॥
जनम मरण भव भंजनु गाईऐ पुनरपि जनमु न होई जीउ ॥४॥

अतः जन्ममरणभयनाशकस्य भगवतः स्तुतिं गायन्तु, पुनर्जन्म न भविष्यति। ||४||

ਤਤੁ ਨਿਰੰਜਨੁ ਜੋਤਿ ਸਬਾਈ ਸੋਹੰ ਭੇਦੁ ਨ ਕੋਈ ਜੀਉ ॥
ततु निरंजनु जोति सबाई सोहं भेदु न कोई जीउ ॥

सारः, अमलः प्रभुः, सर्वेषां ज्योतिः - अहं स च अहम् - अस्माकं मध्ये कोऽपि भेदः नास्ति।

ਅਪਰੰਪਰ ਪਾਰਬ੍ਰਹਮੁ ਪਰਮੇਸਰੁ ਨਾਨਕ ਗੁਰੁ ਮਿਲਿਆ ਸੋਈ ਜੀਉ ॥੫॥੧੧॥
अपरंपर पारब्रहमु परमेसरु नानक गुरु मिलिआ सोई जीउ ॥५॥११॥

अनन्त परमेश्वरः परमेश्वरः - नानकः तस्य गुरुणा सह मिलितवान्। ||५||११||

ਸੋਰਠਿ ਮਹਲਾ ੧ ਘਰੁ ੩ ॥
सोरठि महला १ घरु ३ ॥

सोरत्'ह, प्रथम मेहल, तृतीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਾ ਤਿਸੁ ਭਾਵਾ ਤਦ ਹੀ ਗਾਵਾ ॥
जा तिसु भावा तद ही गावा ॥

यदा अहं तस्य प्रीतिकरः अस्मि तदा तस्य स्तुतिं गायामि।

ਤਾ ਗਾਵੇ ਕਾ ਫਲੁ ਪਾਵਾ ॥
ता गावे का फलु पावा ॥

तस्य स्तुतिं गायन् अहं फलफलं प्राप्नोमि।

ਗਾਵੇ ਕਾ ਫਲੁ ਹੋਈ ॥
गावे का फलु होई ॥

तस्य स्तुतिगानस्य फलम्

ਜਾ ਆਪੇ ਦੇਵੈ ਸੋਈ ॥੧॥
जा आपे देवै सोई ॥१॥

प्राप्यन्ते यदा स्वयं ददति। ||१||

ਮਨ ਮੇਰੇ ਗੁਰ ਬਚਨੀ ਨਿਧਿ ਪਾਈ ॥
मन मेरे गुर बचनी निधि पाई ॥

हे मम मनसि गुरुशब्दवचनद्वारा निधिः प्राप्यते;

ਤਾ ਤੇ ਸਚ ਮਹਿ ਰਹਿਆ ਸਮਾਈ ॥ ਰਹਾਉ ॥
ता ते सच महि रहिआ समाई ॥ रहाउ ॥

अत एव अहं सत्यनाम्नि मग्नः तिष्ठामि। ||विरामः||

ਗੁਰ ਸਾਖੀ ਅੰਤਰਿ ਜਾਗੀ ॥
गुर साखी अंतरि जागी ॥

यदा अहं गुरुशिक्षां प्रति आत्मनः जागृतः अभवम्।

ਤਾ ਚੰਚਲ ਮਤਿ ਤਿਆਗੀ ॥
ता चंचल मति तिआगी ॥

तदा अहं मम चपलबुद्धिं त्यक्तवान्।

ਗੁਰ ਸਾਖੀ ਕਾ ਉਜੀਆਰਾ ॥
गुर साखी का उजीआरा ॥

गुरुशिक्षायाः प्रकाशः यदा प्रभातवान् ।

ਤਾ ਮਿਟਿਆ ਸਗਲ ਅੰਧੵਾਰਾ ॥੨॥
ता मिटिआ सगल अंध्यारा ॥२॥

ततः सर्वं तमः अपसारितः। ||२||

ਗੁਰ ਚਰਨੀ ਮਨੁ ਲਾਗਾ ॥
गुर चरनी मनु लागा ॥

गुरुचरणसक्तं यदा मनः ।

ਤਾ ਜਮ ਕਾ ਮਾਰਗੁ ਭਾਗਾ ॥
ता जम का मारगु भागा ॥

ततः मृत्युमार्गः निवर्तते।

ਭੈ ਵਿਚਿ ਨਿਰਭਉ ਪਾਇਆ ॥
भै विचि निरभउ पाइआ ॥

ईश्वरभयेन निर्भयं प्रभुं प्राप्नोति;

ਤਾ ਸਹਜੈ ਕੈ ਘਰਿ ਆਇਆ ॥੩॥
ता सहजै कै घरि आइआ ॥३॥

ततः, आकाशानन्दस्य गृहं प्रविशति। ||३||

ਭਣਤਿ ਨਾਨਕੁ ਬੂਝੈ ਕੋ ਬੀਚਾਰੀ ॥
भणति नानकु बूझै को बीचारी ॥

प्रार्थयति नानकं कथं दुर्लभाः चिन्तयन्ति अवगच्छन्ति च।

ਇਸੁ ਜਗ ਮਹਿ ਕਰਣੀ ਸਾਰੀ ॥
इसु जग महि करणी सारी ॥

अस्मिन् जगति उदात्ततमं कर्म।

ਕਰਣੀ ਕੀਰਤਿ ਹੋਈ ॥
करणी कीरति होई ॥

आर्यतमं कर्म भगवतः स्तुतिगानम्,

ਜਾ ਆਪੇ ਮਿਲਿਆ ਸੋਈ ॥੪॥੧॥੧੨॥
जा आपे मिलिआ सोई ॥४॥१॥१२॥

तथा च स्वयं भगवन्तं मिलित्वा। ||४||१||१२||

ਸੋਰਠਿ ਮਹਲਾ ੩ ਘਰੁ ੧ ॥
सोरठि महला ३ घरु १ ॥

सोरत्'ह, तृतीय मेहल, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸੇਵਕ ਸੇਵ ਕਰਹਿ ਸਭਿ ਤੇਰੀ ਜਿਨ ਸਬਦੈ ਸਾਦੁ ਆਇਆ ॥
सेवक सेव करहि सभि तेरी जिन सबदै सादु आइआ ॥

तव शाबादवचनं रमन्ते सर्वे भृत्याः त्वां सेवन्ते ।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਨਿਰਮਲੁ ਹੋਆ ਜਿਨਿ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇਆ ॥
गुर किरपा ते निरमलु होआ जिनि विचहु आपु गवाइआ ॥

गुरुप्रसादेन शुद्धाः भवन्ति, अन्तःतः आत्मदम्भं निर्मूलयन्ति।

ਅਨਦਿਨੁ ਗੁਣ ਗਾਵਹਿ ਨਿਤ ਸਾਚੇ ਗੁਰ ਕੈ ਸਬਦਿ ਸੁਹਾਇਆ ॥੧॥
अनदिनु गुण गावहि नित साचे गुर कै सबदि सुहाइआ ॥१॥

रात्रौ दिवा च ते नित्यं सच्चिदानन्दस्य गौरवपूर्णस्तुतिं गायन्ति; ते गुरुस्य शब्देन अलङ्कृताः सन्ति। ||१||

ਮੇਰੇ ਠਾਕੁਰ ਹਮ ਬਾਰਿਕ ਸਰਣਿ ਤੁਮਾਰੀ ॥
मेरे ठाकुर हम बारिक सरणि तुमारी ॥

हे मम भगवन् गुरो, अहं तव बालकः; अहं भवतः अभयारण्यम् अन्वेषयामि।

ਏਕੋ ਸਚਾ ਸਚੁ ਤੂ ਕੇਵਲੁ ਆਪਿ ਮੁਰਾਰੀ ॥ ਰਹਾਉ ॥
एको सचा सचु तू केवलु आपि मुरारी ॥ रहाउ ॥

त्वमेव एक एव प्रभुः सत्यस्य सत्यतमः; अहङ्कारनाशकः त्वमेव । ||विरामः||

ਜਾਗਤ ਰਹੇ ਤਿਨੀ ਪ੍ਰਭੁ ਪਾਇਆ ਸਬਦੇ ਹਉਮੈ ਮਾਰੀ ॥
जागत रहे तिनी प्रभु पाइआ सबदे हउमै मारी ॥

ये जागरिताः तिष्ठन्ति ते ईश्वरं प्राप्नुवन्ति; शबादस्य वचनस्य माध्यमेन ते स्वस्य अहङ्कारं जित्वा भवन्ति।

ਗਿਰਹੀ ਮਹਿ ਸਦਾ ਹਰਿ ਜਨ ਉਦਾਸੀ ਗਿਆਨ ਤਤ ਬੀਚਾਰੀ ॥
गिरही महि सदा हरि जन उदासी गिआन तत बीचारी ॥

कुलजीवने निमग्नः भगवतः विनयशीलः सेवकः नित्यं विरक्तः तिष्ठति; सः आध्यात्मिकप्रज्ञायाः सारं चिन्तयति।

ਸਤਿਗੁਰੁ ਸੇਵਿ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ਹਰਿ ਰਾਖਿਆ ਉਰ ਧਾਰੀ ॥੨॥
सतिगुरु सेवि सदा सुखु पाइआ हरि राखिआ उर धारी ॥२॥

सच्चिगुरुं सेवन् शाश्वतं शान्तिं लभते, भगवन्तं हृदये निहितं करोति। ||२||

ਇਹੁ ਮਨੂਆ ਦਹ ਦਿਸਿ ਧਾਵਦਾ ਦੂਜੈ ਭਾਇ ਖੁਆਇਆ ॥
इहु मनूआ दह दिसि धावदा दूजै भाइ खुआइआ ॥

अयं मनः दश दिक्षु भ्रमति; द्वैतप्रेमेण भक्षितं भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430