श्री गुरु ग्रन्थ साहिबः

पुटः - 211


ਪ੍ਰਭ ਕੇ ਚਾਕਰ ਸੇ ਭਲੇ ॥
प्रभ के चाकर से भले ॥

ईश्वरस्य दासाः भद्राः सन्ति।

ਨਾਨਕ ਤਿਨ ਮੁਖ ਊਜਲੇ ॥੪॥੩॥੧੪੧॥
नानक तिन मुख ऊजले ॥४॥३॥१४१॥

हे नानक, तेषां मुखानि प्रज्वलितानि सन्ति। ||४||३||१४१||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਜੀਅਰੇ ਓਲੑਾ ਨਾਮ ਕਾ ॥
जीअरे ओला नाम का ॥

हे आत्मा : तव एकमात्रं समर्थनं नाम भगवतः नाम।

ਅਵਰੁ ਜਿ ਕਰਨ ਕਰਾਵਨੋ ਤਿਨ ਮਹਿ ਭਉ ਹੈ ਜਾਮ ਕਾ ॥੧॥ ਰਹਾਉ ॥
अवरु जि करन करावनो तिन महि भउ है जाम का ॥१॥ रहाउ ॥

यत्किमपि अन्यत् करोषि वा कृतं वा, अद्यापि भवतः उपरि मृत्युभयं लम्बते । ||१||विराम||

ਅਵਰ ਜਤਨਿ ਨਹੀ ਪਾਈਐ ॥
अवर जतनि नही पाईऐ ॥

अन्येन प्रयत्नेन न लभ्यते।

ਵਡੈ ਭਾਗਿ ਹਰਿ ਧਿਆਈਐ ॥੧॥
वडै भागि हरि धिआईऐ ॥१॥

महता सौभाग्येन भगवन्तं ध्यायन्तु। ||१||

ਲਾਖ ਹਿਕਮਤੀ ਜਾਨੀਐ ॥
लाख हिकमती जानीऐ ॥

भवन्तः शतसहस्राणि चतुराः युक्तीः जानन्ति स्यात्,

ਆਗੈ ਤਿਲੁ ਨਹੀ ਮਾਨੀਐ ॥੨॥
आगै तिलु नही मानीऐ ॥२॥

किन्तु एकस्य अपि परं किमपि प्रयोजनं न भविष्यति। ||२||

ਅਹੰਬੁਧਿ ਕਰਮ ਕਮਾਵਨੇ ॥
अहंबुधि करम कमावने ॥

अहङ्कारदर्पे कृतानि सुकर्माणि अपहृतानि भवन्ति,

ਗ੍ਰਿਹ ਬਾਲੂ ਨੀਰਿ ਬਹਾਵਨੇ ॥੩॥
ग्रिह बालू नीरि बहावने ॥३॥

यथा जलेन वालुकायाः गृहम्। ||३||

ਪ੍ਰਭੁ ਕ੍ਰਿਪਾਲੁ ਕਿਰਪਾ ਕਰੈ ॥
प्रभु क्रिपालु किरपा करै ॥

यदा ईश्वरः दयालुः स्वस्य कृपां करोति तदा

ਨਾਮੁ ਨਾਨਕ ਸਾਧੂ ਸੰਗਿ ਮਿਲੈ ॥੪॥੪॥੧੪੨॥
नामु नानक साधू संगि मिलै ॥४॥४॥१४२॥

नानकः पवित्रसङ्गे साधसंगते नाम प्राप्नोति। ||४||४||१४२||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਬਾਰਨੈ ਬਲਿਹਾਰਨੈ ਲਖ ਬਰੀਆ ॥
बारनै बलिहारनै लख बरीआ ॥

अहं यज्ञः, लक्षशः वारं समर्पितः, मम भगवतः, स्वामिनः च।

ਨਾਮੋ ਹੋ ਨਾਮੁ ਸਾਹਿਬ ਕੋ ਪ੍ਰਾਨ ਅਧਰੀਆ ॥੧॥ ਰਹਾਉ ॥
नामो हो नामु साहिब को प्रान अधरीआ ॥१॥ रहाउ ॥

तस्य नाम, तस्य नाम एव च जीवनस्य प्राणस्य आश्रयः। ||१||विराम||

ਕਰਨ ਕਰਾਵਨ ਤੁਹੀ ਏਕ ॥
करन करावन तुही एक ॥

त्वमेव कर्ता निमित्तकारणः ।

ਜੀਅ ਜੰਤ ਕੀ ਤੁਹੀ ਟੇਕ ॥੧॥
जीअ जंत की तुही टेक ॥१॥

त्वं सर्वेषां भूतानां प्राणिनां च आश्रयः असि। ||१||

ਰਾਜ ਜੋਬਨ ਪ੍ਰਭ ਤੂੰ ਧਨੀ ॥
राज जोबन प्रभ तूं धनी ॥

हे देव त्वं मम शक्तिः अधिकारः यौवनं च असि ।

ਤੂੰ ਨਿਰਗੁਨ ਤੂੰ ਸਰਗੁਨੀ ॥੨॥
तूं निरगुन तूं सरगुनी ॥२॥

त्वं निरपेक्षः, गुणहीनः, अपि च सम्बन्धितः, अत्यन्तं उदात्तगुणैः सह। ||२||

ਈਹਾ ਊਹਾ ਤੁਮ ਰਖੇ ॥
ईहा ऊहा तुम रखे ॥

इह परं त्वं मम त्राता रक्षकः च असि ।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਕੋ ਲਖੇ ॥੩॥
गुर किरपा ते को लखे ॥३॥

गुरुप्रसादेन त्वां केचन अवगच्छन्ति। ||३||

ਅੰਤਰਜਾਮੀ ਪ੍ਰਭ ਸੁਜਾਨੁ ॥
अंतरजामी प्रभ सुजानु ॥

ईश्वरः सर्वज्ञः, अन्तःज्ञः, हृदयानाम् अन्वेषकः अस्ति।

ਨਾਨਕ ਤਕੀਆ ਤੁਹੀ ਤਾਣੁ ॥੪॥੫॥੧੪੩॥
नानक तकीआ तुही ताणु ॥४॥५॥१४३॥

त्वं नानकस्य बलं समर्थनं च असि। ||४||५||१४३||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਹਰਿ ਹਰਿ ਹਰਿ ਆਰਾਧੀਐ ॥
हरि हरि हरि आराधीऐ ॥

भगवन्तं हरं हरं हरं पूजयित्वा पूजयन्तु।

ਸੰਤਸੰਗਿ ਹਰਿ ਮਨਿ ਵਸੈ ਭਰਮੁ ਮੋਹੁ ਭਉ ਸਾਧੀਐ ॥੧॥ ਰਹਾਉ ॥
संतसंगि हरि मनि वसै भरमु मोहु भउ साधीऐ ॥१॥ रहाउ ॥

सन्तसमाजे सः मनसि निवसति; संशयः भावात्मकः आसक्तिः भयं च जयति। ||१||विराम||

ਬੇਦ ਪੁਰਾਣ ਸਿਮ੍ਰਿਤਿ ਭਨੇ ॥
बेद पुराण सिम्रिति भने ॥

वेदाः पुराणाः सिमृताः च श्रूयते प्रख्याताः |

ਸਭ ਊਚ ਬਿਰਾਜਿਤ ਜਨ ਸੁਨੇ ॥੧॥
सभ ऊच बिराजित जन सुने ॥१॥

भगवतः सेवकः सर्वोच्चः इति वसति इति। ||१||

ਸਗਲ ਅਸਥਾਨ ਭੈ ਭੀਤ ਚੀਨ ॥
सगल असथान भै भीत चीन ॥

सर्वाणि स्थानानि भयेन पूर्णानि सन्ति - एतत् सम्यक् ज्ञातव्यम्।

ਰਾਮ ਸੇਵਕ ਭੈ ਰਹਤ ਕੀਨ ॥੨॥
राम सेवक भै रहत कीन ॥२॥

भगवतः सेवकाः एव भयरहिताः भवन्ति। ||२||

ਲਖ ਚਉਰਾਸੀਹ ਜੋਨਿ ਫਿਰਹਿ ॥
लख चउरासीह जोनि फिरहि ॥

जनाः ८४ लक्षं अवतारं भ्रमन्ति ।

ਗੋਬਿੰਦ ਲੋਕ ਨਹੀ ਜਨਮਿ ਮਰਹਿ ॥੩॥
गोबिंद लोक नही जनमि मरहि ॥३॥

ईश्वरस्य जनाः जन्ममरणयोः अधीनाः न सन्ति। ||३||

ਬਲ ਬੁਧਿ ਸਿਆਨਪ ਹਉਮੈ ਰਹੀ ॥
बल बुधि सिआनप हउमै रही ॥

शक्तिं प्रज्ञा चतुराहङ्कारं च त्यक्तवान् ।

ਹਰਿ ਸਾਧ ਸਰਣਿ ਨਾਨਕ ਗਹੀ ॥੪॥੬॥੧੪੪॥
हरि साध सरणि नानक गही ॥४॥६॥१४४॥

नानकः भगवतः पवित्रसन्तानाम् अभयारण्यम् अयच्छत्। ||४||६||१४४||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਮਨ ਰਾਮ ਨਾਮ ਗੁਨ ਗਾਈਐ ॥
मन राम नाम गुन गाईऐ ॥

भगवतः नाम्नः महिमा स्तुतिं गायतु मे मनः |

ਨੀਤ ਨੀਤ ਹਰਿ ਸੇਵੀਐ ਸਾਸਿ ਸਾਸਿ ਹਰਿ ਧਿਆਈਐ ॥੧॥ ਰਹਾਉ ॥
नीत नीत हरि सेवीऐ सासि सासि हरि धिआईऐ ॥१॥ रहाउ ॥

नित्यं निरन्तरं च भगवतः सेवां कुर्वन्तु; प्रत्येकं निःश्वासेन भगवन्तं ध्यायस्व। ||१||विराम||

ਸੰਤਸੰਗਿ ਹਰਿ ਮਨਿ ਵਸੈ ॥
संतसंगि हरि मनि वसै ॥

सन्तसमाजे भगवान् मनसि निवसति,

ਦੁਖੁ ਦਰਦੁ ਅਨੇਰਾ ਭ੍ਰਮੁ ਨਸੈ ॥੧॥
दुखु दरदु अनेरा भ्रमु नसै ॥१॥

दुःखं दुःखं च तमो संशयं च प्रयान्ति। ||१||

ਸੰਤ ਪ੍ਰਸਾਦਿ ਹਰਿ ਜਾਪੀਐ ॥
संत प्रसादि हरि जापीऐ ॥

स विनयशीलः सत्त्वः यः भगवन्तं ध्यायति ।

ਸੋ ਜਨੁ ਦੂਖਿ ਨ ਵਿਆਪੀਐ ॥੨॥
सो जनु दूखि न विआपीऐ ॥२॥

सन्तप्रसादात्, न दुःखेन पीडितः भवति। ||२||

ਜਾ ਕਉ ਗੁਰੁ ਹਰਿ ਮੰਤ੍ਰੁ ਦੇ ॥
जा कउ गुरु हरि मंत्रु दे ॥

येभ्यः गुरुः भगवतः नाममन्त्रं ददाति,

ਸੋ ਉਬਰਿਆ ਮਾਇਆ ਅਗਨਿ ਤੇ ॥੩॥
सो उबरिआ माइआ अगनि ते ॥३॥

मायाग्नेः उद्धारिताः भवन्ति। ||३||

ਨਾਨਕ ਕਉ ਪ੍ਰਭ ਮਇਆ ਕਰਿ ॥
नानक कउ प्रभ मइआ करि ॥

नानकस्य प्रति कृपां कुरु देव;

ਮੇਰੈ ਮਨਿ ਤਨਿ ਵਾਸੈ ਨਾਮੁ ਹਰਿ ॥੪॥੭॥੧੪੫॥
मेरै मनि तनि वासै नामु हरि ॥४॥७॥१४५॥

मम मनसि शरीरे च भगवतः नाम निवसतु। ||४||७||१४५||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਰਸਨਾ ਜਪੀਐ ਏਕੁ ਨਾਮ ॥
रसना जपीऐ एकु नाम ॥

एकेश्वरस्य नाम जपे जिह्वाया ।

ਈਹਾ ਸੁਖੁ ਆਨੰਦੁ ਘਨਾ ਆਗੈ ਜੀਅ ਕੈ ਸੰਗਿ ਕਾਮ ॥੧॥ ਰਹਾਉ ॥
ईहा सुखु आनंदु घना आगै जीअ कै संगि काम ॥१॥ रहाउ ॥

अस्मिन् जगति भवद्भ्यः शान्तिं, आरामं, महतीं आनन्दं च आनयिष्यति; इतः परं तव प्राणेन सह गमिष्यति, भवतः उपयोगाय च भविष्यति। ||१||विराम||

ਕਟੀਐ ਤੇਰਾ ਅਹੰ ਰੋਗੁ ॥
कटीऐ तेरा अहं रोगु ॥

तव अहङ्कारस्य रोगः निर्मूलितः भविष्यति।

ਤੂੰ ਗੁਰਪ੍ਰਸਾਦਿ ਕਰਿ ਰਾਜ ਜੋਗੁ ॥੧॥
तूं गुरप्रसादि करि राज जोगु ॥१॥

गुरुप्रसादेन ध्यानसिद्धियोगं राजयोगं कुरुत। ||१||

ਹਰਿ ਰਸੁ ਜਿਨਿ ਜਨਿ ਚਾਖਿਆ ॥
हरि रसु जिनि जनि चाखिआ ॥

ये भगवतः उदात्ततत्त्वं आस्वादयन्ति

ਤਾ ਕੀ ਤ੍ਰਿਸਨਾ ਲਾਥੀਆ ॥੨॥
ता की त्रिसना लाथीआ ॥२॥

तेषां तृष्णां शान्तं कुरुत। ||२||

ਹਰਿ ਬਿਸ੍ਰਾਮ ਨਿਧਿ ਪਾਇਆ ॥
हरि बिस्राम निधि पाइआ ॥

ये भगवन्तं शान्तिनिधिं लब्धवन्तः।

ਸੋ ਬਹੁਰਿ ਨ ਕਤ ਹੀ ਧਾਇਆ ॥੩॥
सो बहुरि न कत ही धाइआ ॥३॥

न पुनः कुत्रापि गमिष्यति। ||३||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਾ ਕਉ ਗੁਰਿ ਦੀਆ ॥
हरि हरि नामु जा कउ गुरि दीआ ॥

ये, तेभ्यः गुरुना भगवतः नाम दत्तः, हरः, हरः

ਨਾਨਕ ਤਾ ਕਾ ਭਉ ਗਇਆ ॥੪॥੮॥੧੪੬॥
नानक ता का भउ गइआ ॥४॥८॥१४६॥

- हे नानक, तेषां भयानि निवृत्तानि भवन्ति। ||४||८||१४६||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430