ईश्वरस्य दासाः भद्राः सन्ति।
हे नानक, तेषां मुखानि प्रज्वलितानि सन्ति। ||४||३||१४१||
गौरी, पञ्चम मेहलः १.
हे आत्मा : तव एकमात्रं समर्थनं नाम भगवतः नाम।
यत्किमपि अन्यत् करोषि वा कृतं वा, अद्यापि भवतः उपरि मृत्युभयं लम्बते । ||१||विराम||
अन्येन प्रयत्नेन न लभ्यते।
महता सौभाग्येन भगवन्तं ध्यायन्तु। ||१||
भवन्तः शतसहस्राणि चतुराः युक्तीः जानन्ति स्यात्,
किन्तु एकस्य अपि परं किमपि प्रयोजनं न भविष्यति। ||२||
अहङ्कारदर्पे कृतानि सुकर्माणि अपहृतानि भवन्ति,
यथा जलेन वालुकायाः गृहम्। ||३||
यदा ईश्वरः दयालुः स्वस्य कृपां करोति तदा
नानकः पवित्रसङ्गे साधसंगते नाम प्राप्नोति। ||४||४||१४२||
गौरी, पञ्चम मेहलः १.
अहं यज्ञः, लक्षशः वारं समर्पितः, मम भगवतः, स्वामिनः च।
तस्य नाम, तस्य नाम एव च जीवनस्य प्राणस्य आश्रयः। ||१||विराम||
त्वमेव कर्ता निमित्तकारणः ।
त्वं सर्वेषां भूतानां प्राणिनां च आश्रयः असि। ||१||
हे देव त्वं मम शक्तिः अधिकारः यौवनं च असि ।
त्वं निरपेक्षः, गुणहीनः, अपि च सम्बन्धितः, अत्यन्तं उदात्तगुणैः सह। ||२||
इह परं त्वं मम त्राता रक्षकः च असि ।
गुरुप्रसादेन त्वां केचन अवगच्छन्ति। ||३||
ईश्वरः सर्वज्ञः, अन्तःज्ञः, हृदयानाम् अन्वेषकः अस्ति।
त्वं नानकस्य बलं समर्थनं च असि। ||४||५||१४३||
गौरी, पञ्चम मेहलः १.
भगवन्तं हरं हरं हरं पूजयित्वा पूजयन्तु।
सन्तसमाजे सः मनसि निवसति; संशयः भावात्मकः आसक्तिः भयं च जयति। ||१||विराम||
वेदाः पुराणाः सिमृताः च श्रूयते प्रख्याताः |
भगवतः सेवकः सर्वोच्चः इति वसति इति। ||१||
सर्वाणि स्थानानि भयेन पूर्णानि सन्ति - एतत् सम्यक् ज्ञातव्यम्।
भगवतः सेवकाः एव भयरहिताः भवन्ति। ||२||
जनाः ८४ लक्षं अवतारं भ्रमन्ति ।
ईश्वरस्य जनाः जन्ममरणयोः अधीनाः न सन्ति। ||३||
शक्तिं प्रज्ञा चतुराहङ्कारं च त्यक्तवान् ।
नानकः भगवतः पवित्रसन्तानाम् अभयारण्यम् अयच्छत्। ||४||६||१४४||
गौरी, पञ्चम मेहलः १.
भगवतः नाम्नः महिमा स्तुतिं गायतु मे मनः |
नित्यं निरन्तरं च भगवतः सेवां कुर्वन्तु; प्रत्येकं निःश्वासेन भगवन्तं ध्यायस्व। ||१||विराम||
सन्तसमाजे भगवान् मनसि निवसति,
दुःखं दुःखं च तमो संशयं च प्रयान्ति। ||१||
स विनयशीलः सत्त्वः यः भगवन्तं ध्यायति ।
सन्तप्रसादात्, न दुःखेन पीडितः भवति। ||२||
येभ्यः गुरुः भगवतः नाममन्त्रं ददाति,
मायाग्नेः उद्धारिताः भवन्ति। ||३||
नानकस्य प्रति कृपां कुरु देव;
मम मनसि शरीरे च भगवतः नाम निवसतु। ||४||७||१४५||
गौरी, पञ्चम मेहलः १.
एकेश्वरस्य नाम जपे जिह्वाया ।
अस्मिन् जगति भवद्भ्यः शान्तिं, आरामं, महतीं आनन्दं च आनयिष्यति; इतः परं तव प्राणेन सह गमिष्यति, भवतः उपयोगाय च भविष्यति। ||१||विराम||
तव अहङ्कारस्य रोगः निर्मूलितः भविष्यति।
गुरुप्रसादेन ध्यानसिद्धियोगं राजयोगं कुरुत। ||१||
ये भगवतः उदात्ततत्त्वं आस्वादयन्ति
तेषां तृष्णां शान्तं कुरुत। ||२||
ये भगवन्तं शान्तिनिधिं लब्धवन्तः।
न पुनः कुत्रापि गमिष्यति। ||३||
ये, तेभ्यः गुरुना भगवतः नाम दत्तः, हरः, हरः
- हे नानक, तेषां भयानि निवृत्तानि भवन्ति। ||४||८||१४६||