सः ईश्वरेण सह मिश्रितः भवति, तस्मै मनः समर्प्य। नानकं त्वनाम्ना आशीर्वादं ददातु भगवन् - कृपया, तस्य उपरि स्वस्य कृपा वर्षणं कुरु! ||२||१||१५०||
आसा, पञ्चम मेहलः १.
कृपया, मम समीपम् आगच्छतु, हे प्रियेश्वर; त्वां विना कोऽपि मां सान्त्वयितुं न शक्नोति। ||१||विराम||
सिमृतानि शास्त्राणि च पठित्वा सर्वविधधर्मान् कर्तुं शक्नोति; तथापि भवतः दर्शनस्य भगवन्तस्य भगवद्दर्शनं विना सर्वथा शान्तिः नास्ति। ||१||
उपवास-व्रत-कठोर-आत्म-अनुशासनं च कृत्वा जनाः क्लान्ताः अभवन्; नानकः ईश्वरेण सह तिष्ठति, सन्तानाम् अभयारण्ये। ||२||२||१५१||
आसा, पंचम मेहल, पन्द्रह गृह, परतल : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सः भ्रष्टाचारेण माया च मत्तः स्वपिति; सः न साक्षात्कर्तुं न अवगन्तुं वा आगच्छति।
केशैः गृहीत्वा मृत्युदूतः तं उपरि कर्षति; ततः, सः स्वस्य इन्द्रियं प्राप्नोति। ||१||
लोभपापविषसक्ताः परधनं गृह्णन्ति; ते केवलं स्वस्य उपरि दुःखं आनयन्ति।
ये क्षणमात्रेण नश्यन्ति तेषु दर्पेण मत्ताः भवन्ति; ते राक्षसाः न अवगच्छन्ति। ||१||विराम||
वेदाः शास्त्राः पुण्याः च तत् प्रचक्षन्ति बधिराः तु न शृण्वन्ति ।
यदा जीवनक्रीडा समाप्तः, सः च हारितः, सः च अन्तिमं निःश्वसति, तदा मूर्खः मनसि पश्चात्तापं करोति, पश्चात्तापं च करोति। ||२||
सः दण्डं दत्तवान्, परन्तु तत् व्यर्थं भवति - भगवतः न्यायालये तस्य खातेः श्रेयः न भवति।
तानि कर्माणि येन तं आच्छादितानि स्यात् - तानि कर्माणि, तेन न कृतम्। ||३||
गुरुणा मम जगत् एवं भवितुं दर्शितम्; एकस्य भगवतः स्तुतिकीर्तनं गायामि।
बलस्य चतुरतायां च गौरवं परित्यज्य नानकः भगवतः अभयारण्यम् आगतः। ||४||१||१५२||
आसा, पञ्चम मेहलः १.
विश्वेश्वरस्य नाम्ना व्यवहारं कुर्वन्, २.
सन्तं पवित्रं च प्रसन्नं कृत्वा प्रियं प्रभुं प्राप्य तस्य गौरवपूर्णं स्तुतिं गायन्तु; नादस्य ध्वनिप्रवाहं पञ्चवाद्यैः वादयन्तु। ||१||विराम||
तस्य दयां प्राप्य मया तस्य दर्शनस्य धन्यदृष्टिः सहजतया प्राप्ता; अधुना, अहं जगतः स्वामी प्रेम्णा ओतप्रोतः अस्मि।
सन्तानाम् सेवां कुर्वन् अहं मम प्रियेश्वरगुरुं प्रति प्रेम, स्नेहं च अनुभवामि। ||१||
गुरुणा मम मनसि आध्यात्मिकं प्रज्ञां प्रत्यारोपितं, पुनः आगन्तुं न प्रयोजनम् इति अहं हर्षितः अस्मि । स्वर्गीयं शान्तिं मया प्राप्तं, मम मनसः अन्तः निधिः च।
मम मनसः कामस्य सर्वकार्यं मया परित्यागितम्।
एतावत्कालं तावत्कालं तावत्कालं बहुदीर्घं जातम्, यतः मम मनसि एतादृशी महती तृष्णा अभवत्।
दर्शनं भगवद्दर्शनं प्रकाशय स्वात्मानं दर्शयतु मे ।
नानकः नम्रः तव अभयारण्यं प्रविष्टः; कृपया मां तव आलिंगने गृहाण । ||२||२||१५३||
आसा, पञ्चम मेहलः १.
पापदुर्गं को नाशयितुं शक्नोति,
आशा-तृष्णा-वञ्चना-सक्ति-संशयात् च मां मुञ्चतु? ||१||विराम||
काम-क्रोध-लोभ-दर्प-क्लेशान् कथं पलायिष्यामि । ||१||
सन्तसङ्घे नाम प्रेम करोतु, विश्वेश्वरस्य गौरवपूर्णस्तुतिं च गायतु।
रात्रौ दिवा च ईश्वरं ध्यायन्तु।
मया संशयस्य भित्तिः गृहीता विध्वंसिता च |
हे नानक, नाम एव मम निधिः अस्ति। ||२||३||१५४||
आसा, पञ्चम मेहलः १.
यौनकामं, क्रोधं, लोभं च परित्यजन्तु;
विश्वेश्वरस्य नाम मनसि स्मरतु |
भगवतः ध्यानमेव फलप्रदं कर्म । ||१||विराम||