श्री गुरु ग्रन्थ साहिबः

पुटः - 408


ਪ੍ਰਭ ਸੰਗਿ ਮਿਲੀਜੈ ਇਹੁ ਮਨੁ ਦੀਜੈ ॥ ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਅਪਨੀ ਦਇਆ ਕਰਹੁ ॥੨॥੧॥੧੫੦॥
प्रभ संगि मिलीजै इहु मनु दीजै ॥ नानक नामु मिलै अपनी दइआ करहु ॥२॥१॥१५०॥

सः ईश्वरेण सह मिश्रितः भवति, तस्मै मनः समर्प्य। नानकं त्वनाम्ना आशीर्वादं ददातु भगवन् - कृपया, तस्य उपरि स्वस्य कृपा वर्षणं कुरु! ||२||१||१५०||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਮਿਲੁ ਰਾਮ ਪਿਆਰੇ ਤੁਮ ਬਿਨੁ ਧੀਰਜੁ ਕੋ ਨ ਕਰੈ ॥੧॥ ਰਹਾਉ ॥
मिलु राम पिआरे तुम बिनु धीरजु को न करै ॥१॥ रहाउ ॥

कृपया, मम समीपम् आगच्छतु, हे प्रियेश्वर; त्वां विना कोऽपि मां सान्त्वयितुं न शक्नोति। ||१||विराम||

ਸਿੰਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਬਹੁ ਕਰਮ ਕਮਾਏ ਪ੍ਰਭ ਤੁਮਰੇ ਦਰਸ ਬਿਨੁ ਸੁਖੁ ਨਾਹੀ ॥੧॥
सिंम्रिति सासत्र बहु करम कमाए प्रभ तुमरे दरस बिनु सुखु नाही ॥१॥

सिमृतानि शास्त्राणि च पठित्वा सर्वविधधर्मान् कर्तुं शक्नोति; तथापि भवतः दर्शनस्य भगवन्तस्य भगवद्दर्शनं विना सर्वथा शान्तिः नास्ति। ||१||

ਵਰਤ ਨੇਮ ਸੰਜਮ ਕਰਿ ਥਾਕੇ ਨਾਨਕ ਸਾਧ ਸਰਨਿ ਪ੍ਰਭ ਸੰਗਿ ਵਸੈ ॥੨॥੨॥੧੫੧॥
वरत नेम संजम करि थाके नानक साध सरनि प्रभ संगि वसै ॥२॥२॥१५१॥

उपवास-व्रत-कठोर-आत्म-अनुशासनं च कृत्वा जनाः क्लान्ताः अभवन्; नानकः ईश्वरेण सह तिष्ठति, सन्तानाम् अभयारण्ये। ||२||२||१५१||

ਆਸਾ ਮਹਲਾ ੫ ਘਰੁ ੧੫ ਪੜਤਾਲ ॥
आसा महला ५ घरु १५ पड़ताल ॥

आसा, पंचम मेहल, पन्द्रह गृह, परतल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਬਿਕਾਰ ਮਾਇਆ ਮਾਦਿ ਸੋਇਓ ਸੂਝ ਬੂਝ ਨ ਆਵੈ ॥
बिकार माइआ मादि सोइओ सूझ बूझ न आवै ॥

सः भ्रष्टाचारेण माया च मत्तः स्वपिति; सः न साक्षात्कर्तुं न अवगन्तुं वा आगच्छति।

ਪਕਰਿ ਕੇਸ ਜਮਿ ਉਠਾਰਿਓ ਤਦ ਹੀ ਘਰਿ ਜਾਵੈ ॥੧॥
पकरि केस जमि उठारिओ तद ही घरि जावै ॥१॥

केशैः गृहीत्वा मृत्युदूतः तं उपरि कर्षति; ततः, सः स्वस्य इन्द्रियं प्राप्नोति। ||१||

ਲੋਭ ਬਿਖਿਆ ਬਿਖੈ ਲਾਗੇ ਹਿਰਿ ਵਿਤ ਚਿਤ ਦੁਖਾਹੀ ॥
लोभ बिखिआ बिखै लागे हिरि वित चित दुखाही ॥

लोभपापविषसक्ताः परधनं गृह्णन्ति; ते केवलं स्वस्य उपरि दुःखं आनयन्ति।

ਖਿਨ ਭੰਗੁਨਾ ਕੈ ਮਾਨਿ ਮਾਤੇ ਅਸੁਰ ਜਾਣਹਿ ਨਾਹੀ ॥੧॥ ਰਹਾਉ ॥
खिन भंगुना कै मानि माते असुर जाणहि नाही ॥१॥ रहाउ ॥

ये क्षणमात्रेण नश्यन्ति तेषु दर्पेण मत्ताः भवन्ति; ते राक्षसाः न अवगच्छन्ति। ||१||विराम||

ਬੇਦ ਸਾਸਤ੍ਰ ਜਨ ਪੁਕਾਰਹਿ ਸੁਨੈ ਨਾਹੀ ਡੋਰਾ ॥
बेद सासत्र जन पुकारहि सुनै नाही डोरा ॥

वेदाः शास्त्राः पुण्याः च तत् प्रचक्षन्ति बधिराः तु न शृण्वन्ति ।

ਨਿਪਟਿ ਬਾਜੀ ਹਾਰਿ ਮੂਕਾ ਪਛੁਤਾਇਓ ਮਨਿ ਭੋਰਾ ॥੨॥
निपटि बाजी हारि मूका पछुताइओ मनि भोरा ॥२॥

यदा जीवनक्रीडा समाप्तः, सः च हारितः, सः च अन्तिमं निःश्वसति, तदा मूर्खः मनसि पश्चात्तापं करोति, पश्चात्तापं च करोति। ||२||

ਡਾਨੁ ਸਗਲ ਗੈਰ ਵਜਹਿ ਭਰਿਆ ਦੀਵਾਨ ਲੇਖੈ ਨ ਪਰਿਆ ॥
डानु सगल गैर वजहि भरिआ दीवान लेखै न परिआ ॥

सः दण्डं दत्तवान्, परन्तु तत् व्यर्थं भवति - भगवतः न्यायालये तस्य खातेः श्रेयः न भवति।

ਜੇਂਹ ਕਾਰਜਿ ਰਹੈ ਓਲੑਾ ਸੋਇ ਕਾਮੁ ਨ ਕਰਿਆ ॥੩॥
जेंह कारजि रहै ओला सोइ कामु न करिआ ॥३॥

तानि कर्माणि येन तं आच्छादितानि स्यात् - तानि कर्माणि, तेन न कृतम्। ||३||

ਐਸੋ ਜਗੁ ਮੋਹਿ ਗੁਰਿ ਦਿਖਾਇਓ ਤਉ ਏਕ ਕੀਰਤਿ ਗਾਇਆ ॥
ऐसो जगु मोहि गुरि दिखाइओ तउ एक कीरति गाइआ ॥

गुरुणा मम जगत् एवं भवितुं दर्शितम्; एकस्य भगवतः स्तुतिकीर्तनं गायामि।

ਮਾਨੁ ਤਾਨੁ ਤਜਿ ਸਿਆਨਪ ਸਰਣਿ ਨਾਨਕੁ ਆਇਆ ॥੪॥੧॥੧੫੨॥
मानु तानु तजि सिआनप सरणि नानकु आइआ ॥४॥१॥१५२॥

बलस्य चतुरतायां च गौरवं परित्यज्य नानकः भगवतः अभयारण्यम् आगतः। ||४||१||१५२||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਬਾਪਾਰਿ ਗੋਵਿੰਦ ਨਾਏ ॥
बापारि गोविंद नाए ॥

विश्वेश्वरस्य नाम्ना व्यवहारं कुर्वन्, २.

ਸਾਧ ਸੰਤ ਮਨਾਏ ਪ੍ਰਿਅ ਪਾਏ ਗੁਨ ਗਾਏ ਪੰਚ ਨਾਦ ਤੂਰ ਬਜਾਏ ॥੧॥ ਰਹਾਉ ॥
साध संत मनाए प्रिअ पाए गुन गाए पंच नाद तूर बजाए ॥१॥ रहाउ ॥

सन्तं पवित्रं च प्रसन्नं कृत्वा प्रियं प्रभुं प्राप्य तस्य गौरवपूर्णं स्तुतिं गायन्तु; नादस्य ध्वनिप्रवाहं पञ्चवाद्यैः वादयन्तु। ||१||विराम||

ਕਿਰਪਾ ਪਾਏ ਸਹਜਾਏ ਦਰਸਾਏ ਅਬ ਰਾਤਿਆ ਗੋਵਿੰਦ ਸਿਉ ॥
किरपा पाए सहजाए दरसाए अब रातिआ गोविंद सिउ ॥

तस्य दयां प्राप्य मया तस्य दर्शनस्य धन्यदृष्टिः सहजतया प्राप्ता; अधुना, अहं जगतः स्वामी प्रेम्णा ओतप्रोतः अस्मि।

ਸੰਤ ਸੇਵਿ ਪ੍ਰੀਤਿ ਨਾਥ ਰੰਗੁ ਲਾਲਨ ਲਾਏ ॥੧॥
संत सेवि प्रीति नाथ रंगु लालन लाए ॥१॥

सन्तानाम् सेवां कुर्वन् अहं मम प्रियेश्वरगुरुं प्रति प्रेम, स्नेहं च अनुभवामि। ||१||

ਗੁਰ ਗਿਆਨੁ ਮਨਿ ਦ੍ਰਿੜਾਏ ਰਹਸਾਏ ਨਹੀ ਆਏ ਸਹਜਾਏ ਮਨਿ ਨਿਧਾਨੁ ਪਾਏ ॥
गुर गिआनु मनि द्रिड़ाए रहसाए नही आए सहजाए मनि निधानु पाए ॥

गुरुणा मम मनसि आध्यात्मिकं प्रज्ञां प्रत्यारोपितं, पुनः आगन्तुं न प्रयोजनम् इति अहं हर्षितः अस्मि । स्वर्गीयं शान्तिं मया प्राप्तं, मम मनसः अन्तः निधिः च।

ਸਭ ਤਜੀ ਮਨੈ ਕੀ ਕਾਮ ਕਰਾ ॥
सभ तजी मनै की काम करा ॥

मम मनसः कामस्य सर्वकार्यं मया परित्यागितम्।

ਚਿਰੁ ਚਿਰੁ ਚਿਰੁ ਚਿਰੁ ਭਇਆ ਮਨਿ ਬਹੁਤੁ ਪਿਆਸ ਲਾਗੀ ॥
चिरु चिरु चिरु चिरु भइआ मनि बहुतु पिआस लागी ॥

एतावत्कालं तावत्कालं तावत्कालं बहुदीर्घं जातम्, यतः मम मनसि एतादृशी महती तृष्णा अभवत्।

ਹਰਿ ਦਰਸਨੋ ਦਿਖਾਵਹੁ ਮੋਹਿ ਤੁਮ ਬਤਾਵਹੁ ॥
हरि दरसनो दिखावहु मोहि तुम बतावहु ॥

दर्शनं भगवद्दर्शनं प्रकाशय स्वात्मानं दर्शयतु मे ।

ਨਾਨਕ ਦੀਨ ਸਰਣਿ ਆਏ ਗਲਿ ਲਾਏ ॥੨॥੨॥੧੫੩॥
नानक दीन सरणि आए गलि लाए ॥२॥२॥१५३॥

नानकः नम्रः तव अभयारण्यं प्रविष्टः; कृपया मां तव आलिंगने गृहाण । ||२||२||१५३||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਕੋਊ ਬਿਖਮ ਗਾਰ ਤੋਰੈ ॥
कोऊ बिखम गार तोरै ॥

पापदुर्गं को नाशयितुं शक्नोति,

ਆਸ ਪਿਆਸ ਧੋਹ ਮੋਹ ਭਰਮ ਹੀ ਤੇ ਹੋਰੈ ॥੧॥ ਰਹਾਉ ॥
आस पिआस धोह मोह भरम ही ते होरै ॥१॥ रहाउ ॥

आशा-तृष्णा-वञ्चना-सक्ति-संशयात् च मां मुञ्चतु? ||१||विराम||

ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਮਾਨ ਇਹ ਬਿਆਧਿ ਛੋਰੈ ॥੧॥
काम क्रोध लोभ मान इह बिआधि छोरै ॥१॥

काम-क्रोध-लोभ-दर्प-क्लेशान् कथं पलायिष्यामि । ||१||

ਸੰਤਸੰਗਿ ਨਾਮ ਰੰਗਿ ਗੁਨ ਗੋਵਿੰਦ ਗਾਵਉ ॥
संतसंगि नाम रंगि गुन गोविंद गावउ ॥

सन्तसङ्घे नाम प्रेम करोतु, विश्वेश्वरस्य गौरवपूर्णस्तुतिं च गायतु।

ਅਨਦਿਨੋ ਪ੍ਰਭ ਧਿਆਵਉ ॥
अनदिनो प्रभ धिआवउ ॥

रात्रौ दिवा च ईश्वरं ध्यायन्तु।

ਭ੍ਰਮ ਭੀਤਿ ਜੀਤਿ ਮਿਟਾਵਉ ॥
भ्रम भीति जीति मिटावउ ॥

मया संशयस्य भित्तिः गृहीता विध्वंसिता च |

ਨਿਧਿ ਨਾਮੁ ਨਾਨਕ ਮੋਰੈ ॥੨॥੩॥੧੫੪॥
निधि नामु नानक मोरै ॥२॥३॥१५४॥

हे नानक, नाम एव मम निधिः अस्ति। ||२||३||१५४||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਤਿਆਗੁ ॥
कामु क्रोधु लोभु तिआगु ॥

यौनकामं, क्रोधं, लोभं च परित्यजन्तु;

ਮਨਿ ਸਿਮਰਿ ਗੋਬਿੰਦ ਨਾਮ ॥
मनि सिमरि गोबिंद नाम ॥

विश्वेश्वरस्य नाम मनसि स्मरतु |

ਹਰਿ ਭਜਨ ਸਫਲ ਕਾਮ ॥੧॥ ਰਹਾਉ ॥
हरि भजन सफल काम ॥१॥ रहाउ ॥

भगवतः ध्यानमेव फलप्रदं कर्म । ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430