श्री गुरु ग्रन्थ साहिबः

पुटः - 569


ਨਾਨਕ ਸਬਦਿ ਮਿਲੈ ਭਉ ਭੰਜਨੁ ਹਰਿ ਰਾਵੈ ਮਸਤਕਿ ਭਾਗੋ ॥੩॥
नानक सबदि मिलै भउ भंजनु हरि रावै मसतकि भागो ॥३॥

हे नानक शबादद्वारा भयनाशकं भगवन्तं मिलति, ललाटे लिखितेन दैवेन रमते। ||३||

ਖੇਤੀ ਵਣਜੁ ਸਭੁ ਹੁਕਮੁ ਹੈ ਹੁਕਮੇ ਮੰਨਿ ਵਡਿਆਈ ਰਾਮ ॥
खेती वणजु सभु हुकमु है हुकमे मंनि वडिआई राम ॥

सर्वं कृषिः व्यापारः च तस्य इच्छायाः हुकमस्य अस्ति; भगवतः इच्छां समर्प्य गौरवपूर्णं महत्त्वं लभ्यते।

ਗੁਰਮਤੀ ਹੁਕਮੁ ਬੂਝੀਐ ਹੁਕਮੇ ਮੇਲਿ ਮਿਲਾਈ ਰਾਮ ॥
गुरमती हुकमु बूझीऐ हुकमे मेलि मिलाई राम ॥

गुरुनिर्देशेन भगवतः इच्छां अवगन्तुं आगच्छति, तस्य इच्छायाः कारणेन सः तस्य संघे एकीकृतः भवति।

ਹੁਕਮਿ ਮਿਲਾਈ ਸਹਜਿ ਸਮਾਈ ਗੁਰ ਕਾ ਸਬਦੁ ਅਪਾਰਾ ॥
हुकमि मिलाई सहजि समाई गुर का सबदु अपारा ॥

तस्य इच्छानुसारं तस्य सह विलीयते, सहजतया च सम्मिश्रणं भवति । गुरुस्य शब्दाः अतुलाः सन्ति।

ਸਚੀ ਵਡਿਆਈ ਗੁਰ ਤੇ ਪਾਈ ਸਚੁ ਸਵਾਰਣਹਾਰਾ ॥
सची वडिआई गुर ते पाई सचु सवारणहारा ॥

गुरुद्वारा सत्यमाहात्म्यं सत्येन अलङ्कृतं भवति ।

ਭਉ ਭੰਜਨੁ ਪਾਇਆ ਆਪੁ ਗਵਾਇਆ ਗੁਰਮੁਖਿ ਮੇਲਿ ਮਿਲਾਈ ॥
भउ भंजनु पाइआ आपु गवाइआ गुरमुखि मेलि मिलाई ॥

भयनाशकं विन्दति, आत्मनः अभिमानं च निर्मूलयति; गुरमुखत्वेन सः स्वसङ्घे एकीकृतः अस्ति।

ਕਹੁ ਨਾਨਕ ਨਾਮੁ ਨਿਰੰਜਨੁ ਅਗਮੁ ਅਗੋਚਰੁ ਹੁਕਮੇ ਰਹਿਆ ਸਮਾਈ ॥੪॥੨॥
कहु नानक नामु निरंजनु अगमु अगोचरु हुकमे रहिआ समाई ॥४॥२॥

नानकः वदति, अमलस्य, दुर्गमस्य, अगाधस्य सेनापतिस्य नाम सर्वत्र व्याप्तं व्याप्तं च अस्ति। ||४||२||

ਵਡਹੰਸੁ ਮਹਲਾ ੩ ॥
वडहंसु महला ३ ॥

वडाहन्स्, तृतीय मेहलः : १.

ਮਨ ਮੇਰਿਆ ਤੂ ਸਦਾ ਸਚੁ ਸਮਾਲਿ ਜੀਉ ॥
मन मेरिआ तू सदा सचु समालि जीउ ॥

सदा भगवन्तं चिन्तय मे मनः ।

ਆਪਣੈ ਘਰਿ ਤੂ ਸੁਖਿ ਵਸਹਿ ਪੋਹਿ ਨ ਸਕੈ ਜਮਕਾਲੁ ਜੀਉ ॥
आपणै घरि तू सुखि वसहि पोहि न सकै जमकालु जीउ ॥

स्वात्मनः गृहे शान्तिं निवस, मृत्युदूतः त्वां न स्पृशति।

ਕਾਲੁ ਜਾਲੁ ਜਮੁ ਜੋਹਿ ਨ ਸਾਕੈ ਸਾਚੈ ਸਬਦਿ ਲਿਵ ਲਾਏ ॥
कालु जालु जमु जोहि न साकै साचै सबदि लिव लाए ॥

मृत्युदूतस्य पाशः त्वां न स्पृशति, यदा त्वं शबदस्य सत्यवचने प्रेम आलिंगयसि।

ਸਦਾ ਸਚਿ ਰਤਾ ਮਨੁ ਨਿਰਮਲੁ ਆਵਣੁ ਜਾਣੁ ਰਹਾਏ ॥
सदा सचि रता मनु निरमलु आवणु जाणु रहाए ॥

नित्यं सत्येश्वरेन ओतप्रोतं मनः निर्मलं भवति, तस्य आगमनं च समाप्तं भवति।

ਦੂਜੈ ਭਾਇ ਭਰਮਿ ਵਿਗੁਤੀ ਮਨਮੁਖਿ ਮੋਹੀ ਜਮਕਾਲਿ ॥
दूजै भाइ भरमि विगुती मनमुखि मोही जमकालि ॥

द्वन्द्वप्रेमेण संशयप्रेमेण मृत्युदूतप्रलोभितस्य स्वेच्छा मनमुखं नाशितम्।

ਕਹੈ ਨਾਨਕੁ ਸੁਣਿ ਮਨ ਮੇਰੇ ਤੂ ਸਦਾ ਸਚੁ ਸਮਾਲਿ ॥੧॥
कहै नानकु सुणि मन मेरे तू सदा सचु समालि ॥१॥

कथयति नानक शृणु मन: सदा भगवन्तं चिन्तय। ||१||

ਮਨ ਮੇਰਿਆ ਅੰਤਰਿ ਤੇਰੈ ਨਿਧਾਨੁ ਹੈ ਬਾਹਰਿ ਵਸਤੁ ਨ ਭਾਲਿ ॥
मन मेरिआ अंतरि तेरै निधानु है बाहरि वसतु न भालि ॥

हे मम मनसि निधिः तव अन्तः अस्ति; बहिः न अन्वेष्टुम्।

ਜੋ ਭਾਵੈ ਸੋ ਭੁੰਚਿ ਤੂ ਗੁਰਮੁਖਿ ਨਦਰਿ ਨਿਹਾਲਿ ॥
जो भावै सो भुंचि तू गुरमुखि नदरि निहालि ॥

भगवतः प्रियं केवलं खादन्तु, गुरमुखत्वेन तस्य कृपादृष्टेः आशीर्वादं प्राप्नुवन्तु।

ਗੁਰਮੁਖਿ ਨਦਰਿ ਨਿਹਾਲਿ ਮਨ ਮੇਰੇ ਅੰਤਰਿ ਹਰਿ ਨਾਮੁ ਸਖਾਈ ॥
गुरमुखि नदरि निहालि मन मेरे अंतरि हरि नामु सखाई ॥

गुरमुखत्वेन तस्य कृपादृष्टेः आशीर्वादं प्राप्नुहि मम मनः; भगवतः नाम भवतः साहाय्यं समर्थनं च भवतः अन्तः अस्ति।

ਮਨਮੁਖ ਅੰਧੁਲੇ ਗਿਆਨ ਵਿਹੂਣੇ ਦੂਜੈ ਭਾਇ ਖੁਆਈ ॥
मनमुख अंधुले गिआन विहूणे दूजै भाइ खुआई ॥

स्वेच्छा मनमुखाः अन्धाः, प्रज्ञावर्जिताः च; द्वन्द्वप्रेमेण नष्टाः भवन्ति।

ਬਿਨੁ ਨਾਵੈ ਕੋ ਛੂਟੈ ਨਾਹੀ ਸਭ ਬਾਧੀ ਜਮਕਾਲਿ ॥
बिनु नावै को छूटै नाही सभ बाधी जमकालि ॥

नाम विना कोऽपि मुक्तः न भवति। सर्वे मृत्युदूतेन बद्धाः सन्ति।

ਨਾਨਕ ਅੰਤਰਿ ਤੇਰੈ ਨਿਧਾਨੁ ਹੈ ਤੂ ਬਾਹਰਿ ਵਸਤੁ ਨ ਭਾਲਿ ॥੨॥
नानक अंतरि तेरै निधानु है तू बाहरि वसतु न भालि ॥२॥

हे नानक, निधिः तव अन्तः अस्ति; बहिः न अन्वेष्टुम्। ||२||

ਮਨ ਮੇਰਿਆ ਜਨਮੁ ਪਦਾਰਥੁ ਪਾਇ ਕੈ ਇਕਿ ਸਚਿ ਲਗੇ ਵਾਪਾਰਾ ॥
मन मेरिआ जनमु पदारथु पाइ कै इकि सचि लगे वापारा ॥

अस्य मानुषजन्मस्य आशीर्वादं प्राप्य केचन सत्यव्यापारे निरताः मनसि।

ਸਤਿਗੁਰੁ ਸੇਵਨਿ ਆਪਣਾ ਅੰਤਰਿ ਸਬਦੁ ਅਪਾਰਾ ॥
सतिगुरु सेवनि आपणा अंतरि सबदु अपारा ॥

ते स्वस्य सत्यगुरुं सेवन्ते, तेषां अन्तः शब्दस्य अनन्तवचनं प्रतिध्वन्यते।

ਅੰਤਰਿ ਸਬਦੁ ਅਪਾਰਾ ਹਰਿ ਨਾਮੁ ਪਿਆਰਾ ਨਾਮੇ ਨਉ ਨਿਧਿ ਪਾਈ ॥
अंतरि सबदु अपारा हरि नामु पिआरा नामे नउ निधि पाई ॥

तेषां अन्तः अनन्तशब्दः, प्रियनाम च भगवतः नाम; नामद्वारा नव निधिः प्राप्यते ।

ਮਨਮੁਖ ਮਾਇਆ ਮੋਹ ਵਿਆਪੇ ਦੂਖਿ ਸੰਤਾਪੇ ਦੂਜੈ ਪਤਿ ਗਵਾਈ ॥
मनमुख माइआ मोह विआपे दूखि संतापे दूजै पति गवाई ॥

स्वेच्छा मनमुखाः मायायाः भावात्मकसङ्गे निमग्नाः भवन्ति; ते दुःखं प्राप्नुवन्ति, द्वन्द्वद्वारा च मानं नष्टं कुर्वन्ति।

ਹਉਮੈ ਮਾਰਿ ਸਚਿ ਸਬਦਿ ਸਮਾਣੇ ਸਚਿ ਰਤੇ ਅਧਿਕਾਈ ॥
हउमै मारि सचि सबदि समाणे सचि रते अधिकाई ॥

ये तु अहङ्कारं जित्वा, सच्चे शबादे विलीनाः भवन्ति, ते सर्वथा सत्येन ओतप्रोताः भवन्ति।

ਨਾਨਕ ਮਾਣਸ ਜਨਮੁ ਦੁਲੰਭੁ ਹੈ ਸਤਿਗੁਰਿ ਬੂਝ ਬੁਝਾਈ ॥੩॥
नानक माणस जनमु दुलंभु है सतिगुरि बूझ बुझाई ॥३॥

हे नानक, एतावत् दुष्करं एतत् मानवजीवनं प्राप्तुं; सच्चः गुरुः एतत् अवगमनं प्रयच्छति। ||३||

ਮਨ ਮੇਰੇ ਸਤਿਗੁਰੁ ਸੇਵਨਿ ਆਪਣਾ ਸੇ ਜਨ ਵਡਭਾਗੀ ਰਾਮ ॥
मन मेरे सतिगुरु सेवनि आपणा से जन वडभागी राम ॥

ये सच्चिगुरुं सेवन्ते ते मनसि सौभाग्यशालिनः ।

ਜੋ ਮਨੁ ਮਾਰਹਿ ਆਪਣਾ ਸੇ ਪੁਰਖ ਬੈਰਾਗੀ ਰਾਮ ॥
जो मनु मारहि आपणा से पुरख बैरागी राम ॥

ये मनसा जयन्ति ते वैराग्यवैराग्यभूताः।

ਸੇ ਜਨ ਬੈਰਾਗੀ ਸਚਿ ਲਿਵ ਲਾਗੀ ਆਪਣਾ ਆਪੁ ਪਛਾਣਿਆ ॥
से जन बैरागी सचि लिव लागी आपणा आपु पछाणिआ ॥

ते त्यागस्य वैराग्यस्य च जीवाः सन्ति, ये प्रेम्णा सच्चिदानन्दं प्रति स्वचेतनां केन्द्रीकुर्वन्ति; ते स्वस्य आत्मनः अवगच्छन्ति, अवगच्छन्ति च।

ਮਤਿ ਨਿਹਚਲ ਅਤਿ ਗੂੜੀ ਗੁਰਮੁਖਿ ਸਹਜੇ ਨਾਮੁ ਵਖਾਣਿਆ ॥
मति निहचल अति गूड़ी गुरमुखि सहजे नामु वखाणिआ ॥

तेषां बुद्धिः स्थिरः, गभीरः, गहनः च अस्ति; गुरमुखत्वेन स्वाभाविकतया नाम भगवतः नाम जपन्ति।

ਇਕ ਕਾਮਣਿ ਹਿਤਕਾਰੀ ਮਾਇਆ ਮੋਹਿ ਪਿਆਰੀ ਮਨਮੁਖ ਸੋਇ ਰਹੇ ਅਭਾਗੇ ॥
इक कामणि हितकारी माइआ मोहि पिआरी मनमुख सोइ रहे अभागे ॥

केचन सुन्दरयुवतीनां प्रेमिणः सन्ति; माया प्रति भावनात्मकः आसक्तिः तेषां अतीव प्रियः अस्ति। अभाग्याः स्वेच्छा मनमुखाः सुप्ताः तिष्ठन्ति।

ਨਾਨਕ ਸਹਜੇ ਸੇਵਹਿ ਗੁਰੁ ਅਪਣਾ ਸੇ ਪੂਰੇ ਵਡਭਾਗੇ ॥੪॥੩॥
नानक सहजे सेवहि गुरु अपणा से पूरे वडभागे ॥४॥३॥

सहजतया गुरूं सेवन्ते तेषां सिद्धं दैवं नानक। ||४||३||

ਵਡਹੰਸੁ ਮਹਲਾ ੩ ॥
वडहंसु महला ३ ॥

वडाहन्स्, तृतीय मेहलः : १.

ਰਤਨ ਪਦਾਰਥ ਵਣਜੀਅਹਿ ਸਤਿਗੁਰਿ ਦੀਆ ਬੁਝਾਈ ਰਾਮ ॥
रतन पदारथ वणजीअहि सतिगुरि दीआ बुझाई राम ॥

रत्नम्, अमूल्यं निधिं क्रीणीत; सत्यगुरुणा एतत् अवगमनं दत्तम्।

ਲਾਹਾ ਲਾਭੁ ਹਰਿ ਭਗਤਿ ਹੈ ਗੁਣ ਮਹਿ ਗੁਣੀ ਸਮਾਈ ਰਾਮ ॥
लाहा लाभु हरि भगति है गुण महि गुणी समाई राम ॥

लाभस्य लाभः भगवतः भक्तिपूजा; एकस्य गुणाः भगवतः गुणेषु विलीयन्ते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430