हे नानक शबादद्वारा भयनाशकं भगवन्तं मिलति, ललाटे लिखितेन दैवेन रमते। ||३||
सर्वं कृषिः व्यापारः च तस्य इच्छायाः हुकमस्य अस्ति; भगवतः इच्छां समर्प्य गौरवपूर्णं महत्त्वं लभ्यते।
गुरुनिर्देशेन भगवतः इच्छां अवगन्तुं आगच्छति, तस्य इच्छायाः कारणेन सः तस्य संघे एकीकृतः भवति।
तस्य इच्छानुसारं तस्य सह विलीयते, सहजतया च सम्मिश्रणं भवति । गुरुस्य शब्दाः अतुलाः सन्ति।
गुरुद्वारा सत्यमाहात्म्यं सत्येन अलङ्कृतं भवति ।
भयनाशकं विन्दति, आत्मनः अभिमानं च निर्मूलयति; गुरमुखत्वेन सः स्वसङ्घे एकीकृतः अस्ति।
नानकः वदति, अमलस्य, दुर्गमस्य, अगाधस्य सेनापतिस्य नाम सर्वत्र व्याप्तं व्याप्तं च अस्ति। ||४||२||
वडाहन्स्, तृतीय मेहलः : १.
सदा भगवन्तं चिन्तय मे मनः ।
स्वात्मनः गृहे शान्तिं निवस, मृत्युदूतः त्वां न स्पृशति।
मृत्युदूतस्य पाशः त्वां न स्पृशति, यदा त्वं शबदस्य सत्यवचने प्रेम आलिंगयसि।
नित्यं सत्येश्वरेन ओतप्रोतं मनः निर्मलं भवति, तस्य आगमनं च समाप्तं भवति।
द्वन्द्वप्रेमेण संशयप्रेमेण मृत्युदूतप्रलोभितस्य स्वेच्छा मनमुखं नाशितम्।
कथयति नानक शृणु मन: सदा भगवन्तं चिन्तय। ||१||
हे मम मनसि निधिः तव अन्तः अस्ति; बहिः न अन्वेष्टुम्।
भगवतः प्रियं केवलं खादन्तु, गुरमुखत्वेन तस्य कृपादृष्टेः आशीर्वादं प्राप्नुवन्तु।
गुरमुखत्वेन तस्य कृपादृष्टेः आशीर्वादं प्राप्नुहि मम मनः; भगवतः नाम भवतः साहाय्यं समर्थनं च भवतः अन्तः अस्ति।
स्वेच्छा मनमुखाः अन्धाः, प्रज्ञावर्जिताः च; द्वन्द्वप्रेमेण नष्टाः भवन्ति।
नाम विना कोऽपि मुक्तः न भवति। सर्वे मृत्युदूतेन बद्धाः सन्ति।
हे नानक, निधिः तव अन्तः अस्ति; बहिः न अन्वेष्टुम्। ||२||
अस्य मानुषजन्मस्य आशीर्वादं प्राप्य केचन सत्यव्यापारे निरताः मनसि।
ते स्वस्य सत्यगुरुं सेवन्ते, तेषां अन्तः शब्दस्य अनन्तवचनं प्रतिध्वन्यते।
तेषां अन्तः अनन्तशब्दः, प्रियनाम च भगवतः नाम; नामद्वारा नव निधिः प्राप्यते ।
स्वेच्छा मनमुखाः मायायाः भावात्मकसङ्गे निमग्नाः भवन्ति; ते दुःखं प्राप्नुवन्ति, द्वन्द्वद्वारा च मानं नष्टं कुर्वन्ति।
ये तु अहङ्कारं जित्वा, सच्चे शबादे विलीनाः भवन्ति, ते सर्वथा सत्येन ओतप्रोताः भवन्ति।
हे नानक, एतावत् दुष्करं एतत् मानवजीवनं प्राप्तुं; सच्चः गुरुः एतत् अवगमनं प्रयच्छति। ||३||
ये सच्चिगुरुं सेवन्ते ते मनसि सौभाग्यशालिनः ।
ये मनसा जयन्ति ते वैराग्यवैराग्यभूताः।
ते त्यागस्य वैराग्यस्य च जीवाः सन्ति, ये प्रेम्णा सच्चिदानन्दं प्रति स्वचेतनां केन्द्रीकुर्वन्ति; ते स्वस्य आत्मनः अवगच्छन्ति, अवगच्छन्ति च।
तेषां बुद्धिः स्थिरः, गभीरः, गहनः च अस्ति; गुरमुखत्वेन स्वाभाविकतया नाम भगवतः नाम जपन्ति।
केचन सुन्दरयुवतीनां प्रेमिणः सन्ति; माया प्रति भावनात्मकः आसक्तिः तेषां अतीव प्रियः अस्ति। अभाग्याः स्वेच्छा मनमुखाः सुप्ताः तिष्ठन्ति।
सहजतया गुरूं सेवन्ते तेषां सिद्धं दैवं नानक। ||४||३||
वडाहन्स्, तृतीय मेहलः : १.
रत्नम्, अमूल्यं निधिं क्रीणीत; सत्यगुरुणा एतत् अवगमनं दत्तम्।
लाभस्य लाभः भगवतः भक्तिपूजा; एकस्य गुणाः भगवतः गुणेषु विलीयन्ते।